@i bauddha-saṃskrta-granthāvalī-7 ##Buddhist Sanskrit Texts No.7 @ii BUDDHIST SANSKRIT TEXTS NO. 7## daśabhūmikasūtra ##EDITED BY Dr P.L. VAIDYA, M.A.,D.LITT. Published by THE MITHILA INSTITUTE of POST-GRADUATE STUDIES AND RESEARCH IN SANSKRIT LEARNING, DARBHANGA. 1967## @iii bauddha-saṃskrta-granthāvalī-7 daśabhūmikasūtram sarvatantrasvatantraśrīsātakaḍimukhopādhyāyaśrīcaraṇāntevāsinā śrīśītāṃśuśekharavāgaciśarmaṇā bhūmikādibhiralaṅkrtam vaidyopāhvaśrīparaśurāmaśarmaṇā pariṡkrtam mithilāvidyāpīṭhapradhānena prakāśitam śakābda: 1889 saṃvat 2024 aiśavīyābda: 1967 @iv ##Copies of this Volume may be had, of the Director, Mithila Institute, Darbhanga, on pre-payment either in cash, postal Order or M.O. of Rs.175.00 for Ordinary edition and Rs.185.00 for Library edition. The entire cost of preparation and production of this Volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the Government of India (Ministry of Scientific Research and Cultural Affairs) and the State Government of Bihar. The text and Hindi Introduction printed by Laxmibai Narayan Chaudhari, at the Nirnaya Sagar Press, 26-28, Dr. M.B. Velkar Street, Bombay-2 and the remaining portion printed at the Tara Printing Works, Varanasi. Published by Dr. S. Bagchi, Director, Mithila Research Institute, Darbhanga, Bihar.## @v anukramaṇikā ##Introduction 1-24## prākkathana I-XX daśabhūmikasūtram 1-68 1. pramuditā nāma prathamā bhūmi: 1-14 2. vimalā nāma dvitīyā bhūmi: 15-18 3. prabhākarī nāma trtīyā bhūmi: 19-23 4. arciṡmatī nāma caturthī bhūmi: 24-26 5. sudurjayā nāma pañcamī bhūmi: 27-30 6. abhimukhī nāma ṡaṡṭhī bhūmi: 31-35 7. dūraṅgamā nāma saptamī bhūmi: 36-41 8. acalā nāma aṡṭamī bhūmi: 42-48 9. sādhumatī nāma navamī bhūmi: 49-54 10. dharmameghā nāma daśamī bhūmi: 55-64 11. parīndanāparivarta: 65-68 daśabhūmikasūtre gāthāvibhāga: 69-110 1. pramuditā nāma prathamā bhūmi: 69-72 2. vimalā nāma dvitīyā bhūmi: 73-75 3. prabhākarī nāma trtīyā bhūmi: 76-78 4. arciṡmatī nāma caturthī bhūmi: 79-81 5. sudurjayā nāma pañcamī bhūmi: 82-85 6. abhimukhī nāma ṡaṡṭhī bhūmi: 86-89 7. dūraṅgamā nāma saptamī bhūmi: 90-93 8. acalā nāma aṡṭamī bhūmi: 94-97 9. sādhumatī nāma navamī bhūmi: 98-101 10. dharmameghā nāma daśamī bhūmi: 102-108 11. parīndanāparivarta: 109-110 pariśiṡṭāni 111-147 (1) maitreyanāthaviracitādabhisamayālaṅkārāduddhrtā daśabhūminirukti: 111-112 (2) pañcaviṃśatisāhasrikāprajñāpāramitoddhrto bhūmisaṃbhāra: 113-122 (3) āryāsaṅgaviracitā bodhisattvabhūmi: 123-140 bhūmipaṭalam 141-142 (4) ślokasūcī 143-147 @vi-vii [##HINDI TEXT##] @001 ##INTRODUCTION The## daśabhūmikasūtra ##occupies a position of paramount importance in the## mahāyāna ##system of thought. It also goes under the name of## daśabhūmikaśdstra, daśabhūmiśvara ##and the like.## ācārya asaṅga ##in his## daśabhūmi ##has referred to it by the name of## daśabhūmaka. ##It is remarkable evidence of its supreme authority and immense popularity that it has been translated into the Tibetan, Chinese, Japanese, Mangolian and other languages. A detailed account of the different manuscripts and versions of the## daśabhūmikasūtra ##has been furnished by Dr.Johannes Rahder in his illuminating preface to it. The## gāthās ##occurring in the last chapter are conspicuous by their absence in the earlier manuscripts of it. And this fact has induced a section of scholars of## mahāyāna Buddhism ##to dub them as later addenda. The two celebrated bio- graphies of the Buddha, viz. the## mahāvastu ##and the## Lalitavistara ##have referred to the different stages in the spiritual career of the Bodhi- sattava and the means of their realization. Besides there are innume- rable## mahāyāna ##texts that have made a comprehensive treatment of them in their own independent way. The lack of their concurrence concerning the conception of the different Bodhisattva-stages is too obvious to require an elaboration. A few eminent scholars have made a sedulous attempt to discover correspondence among the different stages expounded by different## mahāyānist ## theologians. It merits mention that the## hīnayānist ##differs from the## mahāyānist ##on the underlying symbolism and mysticism of the## bodhisattva-bhūmis. ##The present text of the## daśabhūmika-sūtra ##has been prepared by Dr. P.L. Vaidya, former Director of the Mithila Research Institute, on the basis of Johannes Rahder’s edition. And since the edition princeps is out of print, a fresh publication of this important classic is expected to meet a genuine desideratum in the study of## mahāyāna ##cultus. The text of the## daśabhūmika-sūtra ##abounds in sesquipedalian phraseology and gorgeous metaphor. So a serious study of this work is bound to strain the patience of an average student of## mahāyānā# ##literature. We have, however, presented a brief and faithful survey of the ten## bodhisattva-bhūmis ##with special emphasis on their salient features. 1. The## pramuditā ##A future Bodhisattava prepares himself to undertake a long and strenuous journey for the realization of Bodhisattvahood. He concen- @002 trates on his mental, intellectual, and spiritual edification. On the eve of his departure, the thought of enlightenment is awakened## (bodhicittot- pāda){1. ##This technical term is susceptible of different interpretations.} in his mind due to the immaculacy of his dispositions and trans- parency of his inward resolutions. Consequently he aspires after the attainment of Buddha-knowledge, ten powers, deliverance of the whole world and other supreme qualities. His aspiration for the realization of the ultimate goal of Bodhisattvahood impels him to the ceaseless pursuit of it. He reaches the first stage in the spiritual career of the bodhisattva and it passes under the name of## pramuditā. ##It is so-called because supreme delight permeates this stage.{2. Cf.## paśyatā bodhim āsannāṃ sattvārthasya ca sādhanam| tivra utpadyate modo muditā tena kathyate || sūtrāl. XXI 32.} ##He takes refuge in perfect enlightenment## (saṃbodhiparāyaṇa). ##He brings his passions under subjection. He becomes exempt from five terrors, viz. (1) terror per- taining to means of livelihood, (2) to blame, (3) to death, (4) to evil destiny, and (5) to timorousness in an assembly.{3. The following arguments have been act forth in order to account for the disappearance of terror adverted to above## yad idam ājīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayam vā parṡac chāradya- bhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti. tatkasya heto: ? yathā’pi idam ātmasaṃjñāpagamād ātmasncho’ sya na bhavati, kuta: puna: sarvopakaraṇasneha: ? ato’sya ājīvikābhayaṃ na bhavati. na ca kaṃcit satkāraṃ kasyacit sakāśāt pratikāṅkṡati, anyatra mayaiva teṡāṃ sattvānāṃ sarvopakaraṇabāhulyam…, ato’sya aślokabhayaṃ na bhavati. ātmadrṡṭivigamāc ca aśyātmasaṃjñā na bhavati. ato’sya maraṇabhayaṃ na bhavati. mrtasyaiva me niyataṃ buddhabodhisattvair na virahito bhaviṡyāmīti, ato’sya durgatibhayaṃ na bhavati. nā'ati me kaścid āśayena sarvaloke..., kuta: punaruttara itya ato’sya parṡac chāradyabhayaṃ na bhavati-##DBHS, 9.} He becomes attended with the different purifying virtues intended for the purification of the## bodhisattva-bhūmi. ##A Bodhisattva-to-be who abides in this stage makes the following ten great## praṇidhānas{4. ##The## mahāyāna ##texts have provided an exhaustive list of the different types of bodhisattva’s## praṇidhāna. ##But the lack of unanimity among them is too pronounced to call for an elucidation. It is usually held that the numerous varieties of## praṇidhāna ##may be comprehended in the ten## mahā praṇidhāna ##referred to above. A few## mahāyānists ##are inclined to subsume them under## samanta-bhadra-praṇidhāna ##or vows contributing to universal welfare. The## bodhicaryāvatāra ##and the## dharmasaṃgraha ##have furnished a comprehensive treatment of them. Dr. Suzuki has explained the nature and utility of Bodhisattva’s## praṇidhāna ##in his## mahāyāna Buddhism, p.307.} @003 (1) To pay homage to all Buddhas.## {1. mahāpūjopasthānāya prathamaṃ mahāpraṇidhānam abhinirharati-##DBHS, 10.##} (2) To preserve the teachings of the good Doctrine of all Buddha.{2. sarvatathāgatabhāṡitadharmanetrisaṃdhāraṇāya… sadharma- parigrahāya dvitīyam-##Ibid.} (3) To approach the great nirvāṇa after accomplishing all the dceds of a buddha-beginning from his residence in the heavenly abode of the## tuṡita ##down to his attainment of great## nirvāṇa.{3.tuṡitabhavanavāsaṃ ādiṃ krtvā...yāvan mahāpariṇirvāṇo- pasaṃkramaṇāya trtīyam-##Ibid.} (4) To render all the stages immaculate in order to produce resolution or thought.## {4. sarvabhūmipariṡodhanaṃ. cittotpādābhinirhārāya... caturtham-##Ibid.} (5) To bring about the spiritual maturity of all creatures, to enable them to comprehend the Doctrine of all Buddhas and to establish the knowledge of the Omniscient.## {5. sarvasattvadhādhātuparipācanāya, sarvabuddhadharmāvatāraṇāya, sarvajñajñānapratiṡṭhāpanāya pañcamam-##Ibid.} (6) To make knowable the diversity of the world-system## (lokadhātu).{6. lokadhātuvaimātryāvatāraṇāya,ṡaṡṭhām-##Ibid.} (7) To bring about the purification of all the lands of the Buddha.## {7. ##sarvabuddhakṡetrapariśodhanāya saptamam-##Ibid.} (8) To cause to enter into the great vehicle.## {8. mahāyānavataraṇāya aṡṭamam-##Ibid.} (9) To practise all the courses of conduct of the Boddhisattvas and to achieve irresistibility of the state of all efforts.## {9. sarvabodhisattvacaryācaraṇāya amoghasarvaceṡṭatāyai navamaṃ ##Ibid.} (10) To accomplish perfect enlightenment, great knowledge, and intuition.## {10. abhisaṃbodhimahājñānābhijñābhinirhārāya daśamaṃ-##Ibid.} ##He names or accomplishes the ten grent vows by means of ten## niṡṭhāpadas{11. `tāni ca mahāpraṇidhānāni daśabhir niṡṭhāpadair abhinirharati-##he effects the 10 vows by ten fundamcntal terms’-BHS, 308.} ##They are liable to be enumerated in the order indicated below## : (1) sattva-dhātu-ṡṭhā, (2) loka-dhātu-, (3) ākāśa- dhātu-, (4) dharma-dhātu-, (5) nirvāṇa-dhātu-, (6) buddhotpāda-dhātu-, (7) tathāgatajñāna-dhātu-, (8) cittālambana-dhātu-, (9) buddhaviṡaya- jñānapravāśa-dhātu-, ##and## (10) lokavartanīdharmavartanījñānavartanī- @004 dhātu-{1. ##The expression## niṡṭhāpada ##occurs in the## laṅkāvatāra ##12.37. Cf....## kṡetraśataṃ cā’vabhāsya uttarottarabhūmi-lakṡaṇavidhijñā: praṇidhāna- vaiśeṡīkatayā vikriḍanto dharmameghābhiśekābhiṡiktāsa tathāgatapratyā- tmabhūmim adhigamya daśaniṡṭhāpadasunibaddhadharmāṇa: sattva- paripākāya vicitrair nirmāṇakiraṇair virājante...##Suzuki translates it as inexhaustible vow.} To be explicit, they provide the foundation for the ten## mahāpraṇidhānas. ##He realizes that the Doctrines of the Buddha are profound, dissociated from sin, and permented with tranquility. They are void and bereft of cause and purpose. They are free from stain, are infinite, and difficult of realization. He also beholds that the ignorant and the unenlightened masses remain under the sway of condemned heretical doctrines. He comprehends that the chain of twelve causes headed by## avidyā ##engenders mass of sorrows and sufferings of all beings. His mind begins to melt with great love and compassion. He resolves to deliver them from their infinite infatuation and confirm them in the supreme stage of## nirvāṇa{2...sattvānāṃ du:khaskandhāvipramokṡaṃ drṡṭvā sattveṡu mahākaruṇon- miñja: saṃbhavati ##etc##’ smāohi: sattvā: paritrātavyā: 'parimocayitavyā ato mahāsaṃmohāt, atyantasukhe ca nirvāṇe pratiṡṭhāpayitavyā:... ##DBHS, 11-12.##} ##Besides he renounces all worldly wealth and pleasures accruing therefrom and his great renunciation## (mahātyāga) ##falls under ten categories.{3. ...dhanadhānyakośakoṡṭhāgāraparityāgo vā...prathamāyāṃ bodhi- sattvabhūmau sthitasya mahātyāga: saṃbhavati-##Ibid, 12}. ##He cultivates ten virtues which are efficient purifiers of the stages and they may be set forth in the following order:## (1) śraddhā, (2) karuṇā, (3) maitrī, (4) tyāga, (5) khedasahiṡṇutā, (6) śāstra- jñātā, (7) lokajñātā, (8) hry-apatrāpya, (9) dhrbalādhāna, ##and## (10) tathāgatapūjopasthāna{4. ##Ibid,12.} He acquires ten types of skill or proficiency relative to the## bodhisattva-bhūmi. ##They are amenable to the following enumeration.## (1) bhūmi-pakṡa-pratipakṡa-kuṡala, (2) bhūmi-saṃvarta-vivarta-, (3) bhūmyākāraṇiṡyanda-, (4) bhūmi- pratilambhavibhāvanā-,(5) bhūmyāṅga-pariśodhana-, (6) bhūmer bhumi- saṃkramaṇa-, (7) bhūmi-bhūmi-vyavasthāna-, (8) bhūmi-bhūmiviśeṡa- jñāna-, (9) bhūmibhūmipratilambhāpratyudāvartya-, (10) tathāgata- jñāna-bhūmyākramaṇa-{5. ##Ibid, 13.##.} A Bodhisattva firmly established in this## pramuditā-bhūmi ##gains sovereignty over## jambudvīpa. ##His activities are, viz. charity## (dāna), @005 (2) ##speaking in a pleasing way## (priyavadyatā)##, (3) rendering good to others## (arthakriyā), (4) ##pursuing identical religious goals with others## (samānārthatā{1. ##Cf. four## saṃgraha-vastus.} ##who are not excluded from or averse to the mental reflection on the Buddha, the Doctrine## (dharma), saṃgha, ##and so forth and so on. He earnestly desires to become the first, foremost, and best of all beings. He sets his energy in motion in conformity with his aspirations. As a result of it, he renounces his worldly belongings and adopts the religious instruction of the Buddha as a wandering monk. This enables him to attain one hundred mystic trances in one moment, to behold one hundred Buddhas and to know their ##adhisṭhānas; ##to shake and illuminate one hundred world-orders; to bring one hundred creatures to maturity; to remain for one hundred kalpas; to enter into one hundred kalpas in the past and the future; to discriminate one hundred doors (entrances, mukha) ##of## dharma; to exhibit one hundred magically created bodies; to show each and every individual body accompanied by a retinue of one hundred Bodhisattvas.{2. The## daśabhūmika-sūtra ## has rciterated that a Bodhisattva gains mastery of innumerable magic powers in each stage of his spiritual career.} 2. ##The## vimalā ##A candidate for the ideal status of the Bodhisattva brings his spiritual preparation to a high level of perfection in the first stage. He continues his journey with burning faith and fervour. He succeeds in reaching the second stage which is called## vimalā ##inasmuch as it is exempt from dross or defilement. It is in this stage that his ten mental dispositions{3. The ##daśabhūmika-sūtra, ##15 has made the following pertinent observation##: ... ...tasya daśa cittāśayā: pravatante. ...... yad uta rjvāśayatā ca, mrdvāśayatā ca khrmaṇyāśayatā ca damāśayatā ca, śamāśaytā ca, kalyāṇāśayatā ca asaṃsrṡṭaśayatā ca anapekṡāśayatā ca, udārāśayatā ca, māhātmyāśayatā ca, ##cf. also## : dau:śilyābhogavaimalyād vimalā bhūmir ucyate-sūtrāl. ##XXI. 33##.}(āśayas), ##viz. straightness, softness and the like begin to function. This immaculate stage is the realm of his moral edification. He becomes provided with ten good courses of action## {4.... daśabhi: kuśalai: karmapathai: samanvāgato bhavati-##DBHS, 15.} which may be classified in the following order: (1) three physical, viz. abstention from taking life## (prāṇatipātāt prativirata:), theft (adattādānāt-), and sinful sexual relation## (kāma-mithyācārāt-); (2) four vocal, viz. abstention @006 from speech which is false## (anrtavacanāt prativirata:), ##spiteful## (piś- unavacanāt-), harsh(paruṡavacanāt-), ##and confused or nonsensical## (saṃbhinnapralāpāt-); (3) ##three mental, viz. abstention from covet- ousness## (anābhidhyālu), ##from malice## (avyāpannacitta), ##and from evil heretical view## (kudrṡṭi). ##He did not attain this physical, vocal and mental purity in the previous stage. He preserves these ten good courses of action and effectuates gradual elevation of his mental dispositions.{1. DBHS, 15-6} He understands that it is not possible for him to establish others in good conduct (behavior,## pratipatti),## while he himself remains in an evil one. He becomes aware of the fact that the initial stages in the purification of the ten good courses of action are conducive to the attainment of the vehicles of## śrāvakas ##and## pratyekabuddhas. ##But the successive stages, lead to the rarefication of the## boddhisattva-bhūmi ##and virtues of perfection, and the development of the course of good conduct. And yet the following more and more refined stages eventuate in the attainment of ten powers and the like.{2. Ibid.} It becomes revealed to him that all the saints should practice the Yoga for the effectuation of purifi- cation of all forms ##{3. .... sarvākārapariśodhanābhinirhāra eva yoga: karaṇīya:.. ##Ibid.} He ponders over the deplorable consequences that are entailed by the adoption of ten evil courses of action## (daśa-akuśala-karmapatha). ##The more he reflects upon the moral, intellectual and spiritual deterio- ration of the deserters of the ten good paths, the more he realizes their precarious predicament. He is not a mere mute spectator of their trials and tribulations. He is overpowered with boundless love and compassion for all sentient beings hurled into the bottomless barathrum of sorrows and sufferings. He becomes conscious of his bounden duty to reclaim those renegades from the ten paths of violence and corruption. He begins to feel that it is incumbent upon him to install them in the state of## nirvāṇa ##and in the great vehicle. He knows that## nirvāṇa ##is of the nature of supreme bliss inasmuch as it involves the extinction of the five skandhas, the basis of ego-centric personality and the consequent misery of metempsychosis.## {4. ...te’smābhi: paramasukhe sarvaniketavigame pratiṡṭhāpayitavyā yad uta…nirvāṇe-##DBHS, 18.##} @007 A Bodhisattva who dwells in this immaculate stage realizes that innumerable Buddhas have come into the field of his vision. He arrives at purity of renunciation and perfection of morality. He attains the primacy of the quality of speaking in a leving manner## (priyavadyatā) ##and moral perfection## (śīlapāramitā) ##in this realm.##{1. tasya caturbhya: saṃgrahavastubhya: priyavadyatā atiriktatamā bhavati. daśabhya: pāramitābhya: śilapāramitā atiriktatamā bhavati-##DBHS, 18.## } He becomes the supreme lord of the four islands and provided with seven jewels. 3. ##The## prabhākarī ##A future Bodhisattva pursues his spiritual carecr and ascends the third stage called## prabhākarī ##or the## Illuminating.##{2. mahādharmāvabhāsasya karaṇāc ca prabhākari sūtrāl, ##XXI. 33.} He treads on it accompanied by (ten) mental concentrations## (manaskāra) ##on ten mental dispositions ## (cittāśaya), ##viz. (1) on pure mental disposition, (2) on steadfast mental disposition, (3) on dispassionate mental disposition, (4) on non-dispassionate mental disposition, (5) on non-recurring mental disposition (6) on firm and obdurate mental disposition, and the like.##{3. ...daśabhiś cittāśayamanaskārair ākramati. katamair daśabhi: ? yad uta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamanaskāreṇa ca nir- viccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivarta- cittāśayamanaskāreṇa ca drḍ+hacittāsayamanaskāreṇa ca, uttaptacittāśaya- manaskāreṇa ca, atrptacittāśayamanaskāreṇa ca..##et seq, DBHS, 19.} He thoroughly reflects on the fact that all conditioned states of being (thing,## saṃskāra) ##are impermanent, painful, inauspicious, unde- pendable, and suseptible to production and annihilation in a moment. Furthermore, they are not liable to revert to the past, not liable to pass into another state in the future, and not liable to discrimination in the present.##{4. ... anityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṡate, du:khatāṃ ca aśubhatāṃ ca anāśvāsikatāṃ ca vipralopatāṃ ca acirasthi- tikatāṃ ca kṡaṇikotpādanirodhatāṃ ca pūrvāntasaṃbhavatāṃ aparāntā- saṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca sarvasaṃskāragatasya pratyavekṡate- ##Ibid, 19.}##He realizes that egoity## (ātmabhāva) ##is without any support, doleful, iettered by the pleasant and the unpleasant and is a mass of misery, depression, and mental perturbation. This induces him to set his mind in motion and direct it towards## tathāgata-##knowledge. Gradually he becomes conscious of its numerous rare qualities including its conduciveness to deliverance of innumerable individuals. He com- @008 prehends the immeasurability of it and thoroughly investigates the disquieting elements that are involved in all the conditioned states of being. The Bodhisattva ultimately provides the suffering creatures with ten mental (or intellectual) dispositions, viz. (1) that what serves as the refuge for the deliverance of the helpless, (2) of the poor; (3) of those scorched by the fire of longing, loathing, and delusion; (4) of those confined within the prison of worldy existence; (5) of those subjected to hypnosis of evil passions; (6) of those incapable of discrimination; (7) of those destitute of good resolve, (8) of those deprived of Buddha’s discipline; (9) of those subjected to the cycle of transmigration; and (10) of those deprived of the means of emancipation.##{1. ...sattvānām antike daśa cittāśayān upasthāpayati...yad uta anāthā- trāṇāpratiśaraṇacittāśayataṃ ca nityadaridrapratiśaraṇacittāśayatāṃ ca rāgadveṡamohāgnisaṃpradīptapratiśaraṇacittāśayatāṃ ca bhavacārakā- varuddhapratiśaraṇacittāśayatāṃ ca.. ##et seq. DBHS, 19.} He perceives that the sentient beings are confronted with endless discomforting factors. He calls up his dormant energy and becomes aware of the fact that the responsibility of providing them with speedy relief rests with him. He ponders upon the ways and means calcu- lated to rescuc them from their boundless afflictions and to establish them in the realm of## nirvāṇa. ##He reaches the conclusion that there is no other way open save and except the unobstructed knowledge of salvation## (anāvaraṇavimokṡajñānasthānāt) ##for the achievement of that end. After a series of discursive deliberations he becomes firmly convinced that the attainment of the afore-mentioned knowledge hinges upon the proficiency in the holy words or the dharma of the Master and as such he strives after the realization of it. He becomes entirely engrossed in the thought of the## dharma.##{2. ... dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharma- pravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmācāri-##Ibid 20} ##He puts the four types of## dhyāna{3...so’syāṃ prabhākaryāṃ bodhisattvabhūmau...savitarkaṃ, savicā- raṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati ...avitarkam avicaraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati...sukhavihārī niṡprītikaṃ trtīyaṃ dhyānam upasaṃpadya viharati... caturthaṃ dhyānam upasaṃpadya viharati- ##DBHS, 20. ##The Pali texts have referred to the four varicties of## jñāna (dhyāna). ##The## dharmasaṃgraha ##has also elucidated the nature of the four mystic contemplations in the following manner ## : `savitarkaṃ savicāraṃ vivekajaṃ prītisukham iti prathamadhyānaṃ, adhyātmapramodanāt prītisukham iti dvitīyaṃ, upekṡāsmrtisaṃprajanayaṃ sukhaṃ iti trt#iyaṃ, upekṡāsmrtipariśuddhir adhu:khāsukhā vcdanc’ti caturthaṃ dhyānam iti.' ##It deserves to be stressed that these four## dhyānas ## correspond to the first four## anupūrvavihāra-samāpatti ( = ##also## samādhi) ##with nine successive stages. They are four## dhyānas, ##the four formless ##(ārūpya) ##stages, plus## saṃjñā- vedayitā-nirodha-samāpatti. ##Besides the## dharmasaṃgraha ##has mentioned three varieties of## dhyāna, ##viz.## (a) sadoṡapakarṡa (b) sukhavaihārika, ##and (c)aśeṡavaibhūṡita(##or## aśeṡavaibhūtika). ##The## laṅkāvatāra (p. 5) has referred to six types of ## dhyāna ##and has forbidden their actual practice. Cf.## na (ca tvayā) ṡaḍdhyānādidhyāyinā (bhavitavyam). ##BHS, 287.## asaṅga in his yogācārabhūmi ##has mentioned## savitarkā ##and## savicārā ##as the third,## avitarkā vicāramātrā ##as the fourth, and the## avitarkāvicārā ##as the fifth stage of the mind.##} in their graduated order into actual practice with a view to @009 ##bringing about the realization of the ##dharma ##and the## anudharma{1. It is worthy of remark that different meanings have been attributed to this technical term.} in their true light. Thereafter he reaches four stages of formless mystic ecstacy or mystic trance step by step. They are set forth as follows : (1) stage of infiniteness of ether or empty space## (ākāśānan- tyāyatana), (2) ##stage of infiniteness of consciousness## (vijñānā- nantyāyatana), (3) ##stage of infiniteness of nothingness## (ākiṃcany- [ānanty-]āyatana),{2. ##The Lalitavistara 238.16 has narrated that## ārāḍa kālāma ##gave instruct- tion on this stage.} (4) ##stage of neither the existence of consciousness nor unconsciousness## {3.##The pali and## mahāyāna ##Sanskrit Texts have referred to these stages to be attainable by the## arūpāvacara ## gods. They also pass under the name of the four## ārūpya samāpatti. ##Besides their names occur in connexion with the enumeration of## vimokṡa, abhibhvāyatana ##and## sattvāvāsa. ##Confer also the different varieties of## samāpatti. ##The four varieties of## dhyāna ##are subsumed under nine types of## samāpatti.} (naivasaṃjñānāsaṃjñāyatana){4.##The Lalitavistara and the## mahāvastu ##have stated that## rudraka ##or## udraka rāmaputra ##delivered sermons on it.} His mind becomes imbued with love, compassion, joy and indifference. He attains the four varieties of supernatural knowledge (intuition##, abhijñāna) ##viz.## (1) rddhi{5. anekavidhām rddhividhiṃ pratyanubhavati-##DBHS, 21##} ##(supernatural power)##, (2) divyaśrotra, (3) paracittajñāna ##and## (4) pūrvanivāsānusmrti(6.##Ibid, 21-22) After the attainment of mystic trance (dhyāna), vimokṡas, ##and spiritual contemplation## (samādhi) ##he returns from those stages to his work-a-day life and is born again in that place where## @010 there is fulfillment of the constituents of enlightenment by the power of his vow ##{1. Sa imāni dhyānāni vimokṡān samādhin... samāpadyate, vyuttiṡṭhate... yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcintya praṇidhānavaśenopa- padyate-##DBHS, 22.##}In this stage also the saint destined for Bodhisattva- hood gets the vision of innumerable Buddhas. His different varieties of worldly bondage become attenuated. His desire, hatred and in- fatuation come to cessation. His roots of merit are purified. His states of mental disposition, viz. receptivity, mildness, friendliness, sweetness of speech, absence of exaltation and depression, and absence of desire for requital relating to previous services and the like attain higher level of purification. His course of conduct for the welfare of all beings{2. ##One of the four## saṃgraha-vastus.}##and intellectual receptivity as one of the vir- tues of perfection## (kṡāntipāramitā) ##become predominant in this domain. An aspirant who has gained firm foothole on the third stage of illumination becomes exalted to the rank of Indra who is the supreme lord of all gods. He provides all creatures with ways and means conducive to their deliverance from the mire of sensual desire. He attains hundred thousand mystic contemplations in a moment and it amounts to a definite spiritual progress in comparison with the preceding realm. 4. ##The## arciṡmatī ##A future Bodhisattva who is enkindled with the loftiest ambition of attaining Bodhisattvahood moves ahead and lands on the fourth stage that bears the designation of## arciṡmati ##or the## Radiant.{3. ##Cf##. arcirbhūta yato dharmā bodhipakṡā: pradā hakā:| arciṡmatīti tadyogāt sā bhūmir dvayadāhata: || sutrāl. XXI. 34.} ## With his constant augmentation of spiritual equipment, he steps in this stage accompanied by his ten entrances into the light of the## dharma.{4. ...daśabhir dharmālokapraveśair ākramati-##DBHS, 24.##} To be precise, they are## (1) sattvadhātuvicāranālokapraveśa, (2) loka-, (3) dharma-, (4) ākāśa-, (5) vijñāna-, (6) kāma-, (7) rūpa-, (8) ārūpya-, (9) udārā-śayā-dhimukti-, ##and## (10) māhātmyā- śayādhimukti-.{5.##Ibid.##} Besides he becomes endowed with ten virtues which bring about the maturity of knowledge, viz. (1) apratyadāvartyāśayatā, (2) triratnā- bhedya-prasāda-niṡṭhāgamanatā, (3) saṃskārodayavyayavibhāvanatā, (4) @011 svabhāvānupattyāśayatā-, (5) lokapravrttinivrtty-, (6) karmabhavo— papatty-, (7) saṃsāranirvāṇa-, (8) sattvakṡetrakarma-, (9) purvāntā- parānta-, ##and## (10) abhāvakṡaya-.{1.##DBHS, 24.##} He practices thirty-seven virtues that pave the way for the attainment of enlightenment## (bodhipākṡika). ## They are liable to be set forth in the following order : (1) four applications of smrti (smrtyupas- thāna), ##viz.,## kāyānudarśī(śin)-smrtyupasthāna, vedanānu-, cittānu-, ##and## dharmānu-;{2. ## Ibid, 24##}. (ii) four righteous exertions, viz. prevention of the emer- gence of demeritorious dharmas which are not yet in existence, getting rid of them which are in existence, production of the meritorious dharmas which are not yet in existence, development and fulfilment of the meri- torious dharmas which are in existence##{3...so’nutpannānām pāpkānām akuśalānām dharmāṇām anutpādāya.. samyakpraṇidadhāti.utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇṡya...anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya... Utpannānāṃ kuśalānāṃ dharmāṇām sthitaye. Vaipulyāya paripūraye... ##Ibid.##};(iii) four constitutive elements of supernatural power## (rddhipāda),{4 ##There is divergence of opinion regarding the nature and number of the## rddhipādas ##telescoped in one compound. Dr. Suzuki has adopted the following mode of division : four forces of the will## (rddhipāda) 1. ##The determination to accomplish what is willed; 2. The energy to concentrate the mind on the object in view; 3. The power of retaining the object in memory ; 4. The intelligence that perceives the way to## nirvāṇa- mahāyana ##Buddhism, p. 317.} viz.## cchanda-samādhi-prahāṇa- saṃskāra-samanvāgata,{5. cchanda-samādhiprahāṇasaṃskārasamanvāgataṃ rddhipādaṃ bhāvayati.. ##DBHS, 24.##}-citta-sam^-pra-^saṃ^-sam^, virya-o-o-o-o, ##and## mīmāṃsā-o-o-o-o; (iv) ##the five moral faculties (indriya){6. ##Power (Sucuki, ##mahāyāna ##Buddhism, 317).} viz. faith## (śraddhā), ##energy## (vīrya), ##memory## (smrti), ##mystic contemplation## (samādhi) ##and wisdom## (prajñā){7. sa śraddhendriyaṃ bhāvayati... viryendriyaṃ smrtindriyaṃ...samādhi ndriyaṃ...prajñendriyaṃ...##DBHS, 24.##}; and (v) the five corresponding powers## (bala) ##bearing identical names{8. śraddhābalaṃ bhāvayati… veryabalaṃ... smrtibalam… samādhi-balam …prajñābalam- ##Ibid, 24. Cf. also Dr. Suzuki’s note on this differentiation in his## mahāyāna ##Buddhism, p. 317.} (vi) the seven constitutive members of true enlightenment## (saṃ-bodhyaṅga), ##viz. memory## (smrti), ##discerning apprehension of dharmā# (dharma-pravicaya), ##energy## (vīrya), @012 ##love## (prīti’, ##tranquility## (prasrabdhi), ##mystic contemplation## (samādhi), ##and indifference or tolerance## {1. smrtisaṃbodhyaṅgaṃ bhāvayati, dharmapravicaya-, vīrya-, priti-, prasrabdhi-, samādhi-, upekṡā- ##DBHS, 24.##} (upekṡā); (vii) ##the noble eightfold path, ##viz.## ##right views## (samyagdrṡṭi), ##right resolutions or vows##(-saṃkalpa), ##right speech##, (-vāe), ##right conduct## (-karmānta),{2. ##Suzuki, MB, 317.##} ##right means of livelihood## (-ājiva right effort## –vyāyāma),##right recollection## (-smrti), ##and right mystic trance## (samādhi) {4. ##Ibid, 24.##} His attachments pertaining to## ātman, sattva, jīva, poṡa pudgala, skandha, dhātu, ##and## āyatana ##which are preceded by his heretical notion of the existence of a real physical body come to a complete extinction. His mind reaches an ideal state of perfection due to the development of its different sterling qualities. He acquires the pre- dominance of energy qua virtue of perfection and of## samānārthatā ## as one of the four articles of gathering## (saṃgrahavastu). 5. ##The## sudurjayā ##An aspirant for the blessed status of a Bodhisattva continues his progress without relenting his sedulous effort even for a moment. He lands on the fifth stage called## sudurjayā, ##and this significant name is indicative of the fact that it is immensely difficult to achieve victory over it.{5.##Cf.## sattvānāṃ paripākaśca svacittasya ca rakṡaṇā | dhīmadbhir jīyate du:khaṃ durjayā tena kathyate || sūtrāl. ##XXI. 35##} He dwells in this stage and develops ten equalities of pure mental dispositions## (cittāśayaviśuddhisamatā){6. ##This technical term and the ten varities of it admit of different interpretations.} They may be enumerated in the following order : equality of pure mental disposition relative to (1) the past, (2) present and (3) future Buddha-dharma, (4) morality, (5) thought or resolution, (6) elimination of heresy, doubt, perplexity or mental disturbance, (7) knowledge of noble or evil path, (8) knowledge of religious exertion concerning approved course of conduct, (9) more and superior realization of all dharmas that are helpful to the attainment of enlightenment, and (10) the act of bringing all creatures to maturity. {7. ...sa daśabhiś cittāśayaviśuddhisamatābhir avatarati... atītabuddha- dharmaviśuddhyāśayasamatayāca, anāgatabuddhadharmaviśuddhyāśaya- samatayā ca... pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca, śīlaviśuddhyāśayasamatayā ca, cittaviśuddhyāśayasamatayā ca, drṡṭi- kāṇkṡāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmarga- jñānaviśuddhyāśayasamatayā ca pratipatprahāṇajñānaviśuddhyāśayasama- tayā ca,tayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca.-##DBHS, 27.##} @013 He comprehends the four noble truths## (ārya-satya), ##viz. sorrow## (du:kha), ##the cause of sorrow## (du:kha-samudaya), ##annihilation of sorrow## (du:kha-nirodha), ##and the course of conduct or the way leading to the annihilation of sorrow## (du:kha-nirodhagāminī pratipat) ##in their true nature. He becomes conversant and enlightened with different types of truth, viz.## (1) saṃvrti-satya, (2) paramārtha- (3) lakṡaṇa-, (4) vibhāga-, (5) nistīraṇa-, (6) vastu-, (7) prabhava-, (8) kṡayānutpāda-, (9) mārgajñānāvatāra-, (10) tathāgata-jñāna-samudaya-##and the like##.{1. An explanation of these terms has been furnished in the DBHS, 27.##} He realizes that all conditioned states of being are void and illusory. His great compassion for all sentient beings increases in intensity. Upon him dawns the light of infinite love.##{2.tasya bhūyasyā mātrayā sattveṡu mahākaruṇā abhimukhibhavati mahā- maitryālokaś ca prādurbhavati-##Ibid, 27.} He becomes conscious of the fact that all creatures are bereft of the soul as the basis of individuality and what is attributed to it as its functions. He laments over the moral and spiritual retrogression and endless sufferings of those who are chiefly engrossed in the temporal concerns of life. Provided with the enlightenment, he plants the roots of merit that pave the way to the attainment of universal emancipation. A nascent Bodhisattva who stays in this fifth stage develops his mental, intellectual, and moral qualities by meticulous observance of rigorous course of discipline and ceaseless application. His all-round elevation enables him to fulfil his mission of bringing about spiritual regeneration of all beings. He brings all creatures to a state of maturity by means of charity, amiable speech, instructions on the Doctrine, unfoldment of the faults of worldly existence, performance of magical feats and exhibition of supernatural powers. He achieves mastery of the different branches of popular science and literature which reveal the infallible ways that lead to the material welfare and happiness of all creatures. Besides his roots of merit come to be @014 reinforced by expedients and wisdom, and attain higher and higher degree of splendour and refinement. His mystic trance qua virtue of perfection gains preponderance in this realm. He gets a direct vision of truth. 6. ##The## abhimukhī ##A future Bodhisattva ultimately conquers the fifth stage and succeeds to enter into the succeeding one that goes under the name of## abhimukhī,## It is characterized by the predominance of trans- cendental wisdom## (prajñā){1. ##Cf.## adhimukhyād dvayasye’ha saṃsārasyā’pi nirvrte: | ukta hy abhimukhī bhūmi: prajñāpāramitāśrayāt || sūtrāl. ##XXI. 36##}. He treads on this realm by reflecting upon the ten varieties of equality or sameness of nature of all states of being ##(dharma),## viz. absence of cause, of distinctive charac- teristic, of origination and the like.##{2. ...sa daśabhir dharmasamatābhir avatarati, ...yad uta sarvadharmāni mittasamatayā ca sarvadharmalakṡaṇasamatayā ca sarvadharmānutpā- dasamatayā ca sarvadharmājātatayā ca...##DBHS, 31##} ##He attains to intellectual receptivity which is conducive to reflection on the states of being## (ānulomikī kṡānti). ##But he is not spiritually prepared to reach the threshold of the receptivity that concerns itself with the fact that they (states of being) are bereft of production## (anutpattika-dharma-kṡānti).{3. ... na ca tāvad anutpattikadharmakṡāntimukham anuprāpnoti..##Ibid, 31. Cf. also BHS, 27.##} When he realizes them in their true light, he reflects on the origination and destruction of beings with increased concentration. His mind becomes saturated with love and compassion for them. He understands the profound truth that all worldy activities and behaviours owe their existence to adherence to the heretical notion of the self as a real existent. And he finds access into the truth that the cessation of the latter entails the cessation of the former.##{4. ...yāvatyo lokasamudācāropapattaya: sarvā: tā ātmābhiniveśato bhavanti. ātmabhiniveśavigamato na bhavanti lokasamudācāropa- pattaya:...##Ibid, 31##} A deeper thought unfolds the mystery to him that there is the darkness of ignorance which envelops the light of enlightenment and allures all sentient beings to swerve from the path of truth. He comprehends that an ignorant individual piles up accumulations of Karman which are meritorious, demeritorious and productive of immobile conditions.## {5.BHS, 57} These accumulations ultimately @015 pave the way for sowing the seeds of consciousness associated with depravities and addiction to existence. And as a sequel to it these seeds of consciousness become attended with the states of birth## (jāti) ##senility, death, and rebirth. His field of Karman in which the seeds are sown is a habitation and is veiled by the gloom of ignorance. The moisture of craving moistens them; and the water of personal vanity irrigates them; and gradual expansion of the network of heretical views offers an opportunity for the sprouting of name and form. {1.##DBHS, 31##} From name and form are produced the five sense-organs. And from the co-association of the five sense-organs are produced contacts with sense-objects. From the contacts are produced sensations. From sensations are produced longings. From longings is produced increased clinging. And from the growth of clinging are produced the states of existence. From the states of existence is produced a body or personality constituted of five conglomerations, viz. form## (rūpa), ##sensation,## (vedanā), ##notions or conceptions## (saṃjñā), ##accumulated predispositions## (saṃskāra) ##and individuated consciousness## (vijñāna). To him it is revealed that conscious beings become contaminated owing to their association with the five orders of existence, viz. hell, lower animals, departed spirits, deities, and human beings. This contami- nation produces mental fever and fever-heat. And they in their turn become the cause of all mental pain, incoherent prattle, sorrow, dejection, and mental disturbance. A Bodhisattva-to-be profoundly reflects## {2. ...evaṃ bodhisattvo’nulomākāraṃ pratityasamutpādaṃ pratyavekṡate. ##Ibid .##} on this concatenated process of origination of the effect in dependence on the antecedent condition## (pratītyasamutpāda), and realizes that there is no savior of mankind from this lamentable condition. He ponders over the two distinct functions of the twelve links constituting the chain of dependent origination. He discovers that ignorance engenders delusion by providing the objects of sense-organs. Over and above it operates as the cause that brings about the accomplishment of## saṃskāra. {3. ##Ibid, 32.} Likewise he finds out that a two-fold function which belongs to each succeeding link differs in each case. To him it becomes unfolded that the twelve links (members, @016 conditions) of the state of existence are of the nature of three states of pain, viz. (1) state of pain occasioned by conditioning## (saṃskāra- du:khatā), (2) ##state of pain qua pain## (du:khadu:khatā) ##and (3) state of pain occasioned by constant fluxion## (pariṇāmadu:khatā). ##He incessantly contemplates on the essential nature of the twelve-link dependent origination from different respects and aspects. {1. ##DBHS, 32.##} And as a consequence of it, there emerge into existence the three entrances to (or threshold of) spiritual liberation## (vimokṡa-mukha), ##viz.## (1) śūnyatā- vimokṡa-mukha, (2) ānimitta-, ##and## (3) apraṇihita-{2.##Ibid, 33-4##.} He undertakes strenuous religious exercises for the accomplish- ment of those constitutive members of enlightenment## (bodhyaṅga) ##which remain to be accomplished. Furthermore, he clearly comprehends the reasons which are responsible for the production and cessation of the conditioned state of existence. He becomes conscious of the fact that the stage called## prajñā-pāramitā-vihāra ##has turned its face towards him. He becomes engrossed in the mystic contemplation pertaining to voidity of endless varieties. He also feels that a thousand entrances to the three mystic contemplations, viz.## śūnyatā, ānimitta, ##and## apraṇihita ##are drawing nearer to the state of his realization.## {3.##Ibid, 34.##} His ten different states of mental disposition attain more and more perfection. His roots of merit attain purification to a considerable measure and the process extends over innumerable kalpas without any break or interregnum {4.##Ibid, 35.##} His tactfulness concerning expedients, intelligence and knowledge impart more and more transparency to them (roots of merit). They extinguish the flame of sorrows and sufferings of endless crores of creatures and comfort them with delight like the serene moon-light. They remain beyond the sphere of the four realms of## māra. ##His perfect virtue of knowledge## (prajñāpāramitā) ##gains primacy in this domain. 7. ##The## dūraṅgamā ##A progressive Bodhisattva wins stage after stage. His increasing religious and spiritual ardour urges him to continue his onward march and sustains him steady in order to conquer the seventh stage called## @017 dūraṅgamā {1.##Cf.## ekāyanapathaśleṡād bhūmir dūraṅgamā matā. sūtrāl, ##XXI. 37##} He is provided with intelligence, knowledge, and skill in devices conducive to the effectuation of ten beginnings of a new way.{2. De La Vallee-Poussin, Bodhisattva,-ERE,##747; cf.## sa daśabhir upāya- prajñā-jñānābhinirhrtair mārgāntarārambhaviścṡair ākramati. katamair daśabhi: ? yad uta śūnyatānimittāpraṇīhitasamādhisuparibhāvita- mānasaś ca bhavati,...##et seq. DBHS, 36.} And it is intended for spiritual emancipation of the mass of creatures. His mind reaches an ideal state of rarefication due to the ceaseless practice of three mystic contemplations, viz.## śūnyatā, ānimitta ##and## apraṇihita. He acquires and augments the quantum of merit and enlarges the frontiers of his knowledge as equipments for attaining the ultimate end of his life. He comprehends that all states of existence and the so-called things are devoid of ego and essence. There is no such entity as individual being or creature. He never forsakes the four## brahmavihāras, ##viz.## maitrī, karuṇā, muditā, ##and## upekṡā. ##He refrains from adhering to or entering into any other## dharma. ##He realizes the intrinsic difference of the triple world, viz. the world of desire## (kāma-dhātu), the world of form## (rūpa-), ##and the world of the form- less## (ārūpyadhātu). His renunciation of the fleeting temporal affairs is not inspired by egocentric interest. {3. ##DBHS, 36.##} He succeeds in extinguishing the flames of passion and affictions. He dedicates himself to the task of bringing about the deliverance of the vulgar masses from the blazing fire of long- ing and loathing. He is perfectly persuaded that all states of existence are mere phantom. He is conscious of the fact that they are bereft of reality and bear resemblance to the illusion (māyā), mirage, echo, dream-experience and the image of the moon reflected in the water.{4. ##Ibid,36.##} A Bodhisattva who abides in this stage becomes provided with the comprehension of infiniteness relative to the (1) number and classes of creatures, (2) modes of religious training imparted by the Buddhas, (3) world-spheres, (4) purification of the land of the Buddhas, (5) states of existence, (6) supernatural knowledge, and (7) assumption of material forms, utterance of voice, and deliverance of sermons by the Buddhas including their instructions on the threshold of Buddha-knowledge. @018 ##He holds fast to appropriate behaviour## (īryāpātha). ##He practises the ten virtues of perfection## (pāramitā) ##without a break even for a moment. They are charity## (dāna), ##morality## (śīla), ##receptivity or patience## (kṡānti), ##energy## (vīrya), ##mystic trance## (dhyāna), ##intelligence## (prajñā), ##adeptness in expedients## (upāyakauśala), ##vow## (praṇidhāna), ##power## (bala) ##and authentic knowledge## (jñāna). ##Besides, he cultivates and fulfils the four articles of gathering## (saṃgrahavastu), ##viz.## dāna, priya-vacana, artha-kriyā (##or## caryā), ##and## samānārthatā; ##the four## adhiṡṭhānas, ##viz.## satya, tyāga. upaśama, ##and## prajñā; ##thirty-seven virtues conducive to the attainment of enlightenment; and three thresholds of spiritual liberation, viz.## śūnyatā, ānimitta, ##and## apraṇihita.{1. evaṃ catvāri saṃgrahavastūni paripūryante, catvāri ca adhiṡṭhānāni, saptatriṃśad bodhipakṡyās ca dharmā:, trīṇi ca vimokṡamukhāni ...paripūryante, ##DBHS, 37.}. His adept- ness in expedients qua virtue of perfection gains supremacy in this stage.{2. ## Ibid, 41##}. 8. ##The## acalā ##A future Bodhisattva is approaching nearer and nearer the ultimate goal of his life. His indefatigable energy enables him to pass from the seventh to the eight stage that bears the name of## acalā {3. dvayasaṃjñāvicalanād acalā ca nirucyate | sūtral, ##XXI. 37.##} and is characterized by the distinctive traits of its own. It signifies that in the career of the Bodhisattva, this stage in progressive spiritual realization is immovable and as such precludes the possibility of retrogression. {4.##The DBHS has stated that the eighth## Bodhisattvabhūmi ##receives the following designations, viz.## avivartya, dūrāsada, kumāra, janma, pariniṡpanna, pariniṡṭhita, nirmāṇa (nirvāṇa), adhiṡṭhāna ##and## anābhoga.} ##A candidate for Bodhisattvahood who succeeds to enter into it by discarding false discriminations becomes endowed with an exalted state of realization##{5. ... avatīrṇo’nutpattikadharmakṡāntiprāpta ity ucyate-##DBHS, 42. } called## anutpattika-dharma-kṡānti.{6. ##Different explanations of this important technical term may be set forth in the following order:##} (i) intellectual receptivity to the truth that states of existence have no origina- tion (BHS, 27). (ii) Upholding the doctrine of the non-production of things (De La Vallce- Poussin, Bodhisattva) (iii) not-created being for bearance (Suzuki).} He becomes exempted from all efforts and attains a state of effortlessness. @019 This blessed state has been portrayed by resorting to an apt simile. An individual in his dream makes frantic efforts to cross a vast sheet of flood-water. Ultimately his dream is broken and his activities are brought to a cessation. In an identical way a Bodhisattva becomes apparently conscious of the fact that all unenlightened beings are under the sway of four##oghas{1.Cf.## āsravas} ##and as such he undertakes a rescue operation. But immediately after the attainment of this stage, he realizes the futility of all his efforts## {2. tad yathā’pi nāma... puruṡa: supta: svapnāntaragato mahaugha- prāptam ātmānaṃ saṃjānītc samanantaram anuprāpta imām acalāṃ bodhisattvabhūmiṃ sarvābhogavigato bhavati. ##DBHS, 42##} ##and all his previous spiritual preparations become deprived of their significance. He reached the preceding seven stages by relentless endeavour. But in the stage under review all his activities are automatic. He does not feel the necessity of observing the different varieties of## samudācāras ##relating to the Buddhas, the Bodhisattvas,## nirvāṇa ##and the Arhats. The Blessed Buddhas provide## tathāgata- ##enlightenment to him and declare that his receptivity to (patience in) the supreme truth is conducive to the way for the realization of the Doctrine of the Buddha and they heap praises upon him. But they remind him that he has not yet attained the ten powers## (bala) ##and the four confidences## (vaiśāradya). ##They exhort him to strive after the achievement of the wealth of Buddha’s Doctrine. Besides, they urge him to pay heed to the wretched condition of the ignorant laics who are groaning under different varieties of afflictions and whose minds are under the hypnotic spell of false discriminations. They bid him behold their infinite bodies, infinite knowledge, infinite kingdoms, infinite accomplishments pertaining to knowledge, infinite immaculacy of voices and limbs. They urge him to bring those infinite qualities into a state of accomplishment within himself. Before the attainment of this stage the Bodhisattva-to-be was associated with a single and solitary body and with it he pursued the course of the conduct of Bodhisattvas.## {3.... pūrvam ekakāyābhinirhāratayā caryābhinirhāro’bhūt. imāṃ punar- bhūmiṃ samārūḍ+hasya bodhisattvasya apramāṇakāyavibhaktito bodhi- sattvacaryābalaṃ samudāgacchati- ##Ibid, 43##}. ##But now he splits up his body into infinite forms and thereby attains the power styled## Bodhisattva- @020 caryā. ##In this stage all his spiritual attainments are without any limitation. It is due to the dawning of his omniscience that he is in a position to know the entire universe. Even after the attainment of the stage called the Immovable, the Bodhisattva is not entitled to enter## nirvāṇa. ##Since this would bring about a termination of all activities directed towards redemption of all creatures. It is owing to this reason that the Bodhisattva refrains from entering into the state of ##nirvāṇa ##and elects to continue his worldly existence. But the activities of his body, voice and mind come to a complete cessation. The functioning of his previous vows takes place without encountering any hitch and his spiritual progress reaches the pattern of perfection. A Bodhisattva firmly entrenched in this stage achieves ten masteries## (vaśitā), ##viz.## āyur-vaśitā, ceto-va-, pariṡkāra-, karma-upapatti-, adhimukti-, ##and the like.{1. ##DBHS, 46.##}. ##Furthermore, he acquires the ten balas, viz.## āśaya-bala, adhyāśaya-bala, mahākaruṇā-bala, ##and so forth and so on.{2.Ibid.} It is worthy of note that he develops the virtue of perfection of earnest resolution## (praṇidhāna-pāramitā.).{3. ##Ibid, 48.} 9. ##The## sādhumatī ##A future Bodhisattva keeps up his hazardous journey and there is no room for complacency in his mind. He reaches the ninth stage called## sādhumatī ##which is permeated with goodness. A Bodhisattva who resides in it succeeds to realize the accomplishment of the different varieties of dharma, viz. meritorious, demeritorious, indeterminate, pure, impure, mundane, supramundane, conditioned and unconditioned {4. Buddha’s doctrine is regarded as unconditioned## (asaṃskrta). } ##in their true light.##{5.... sādhumatyāṃ bodhisattvabhūmau sthitā: kuśalākuśalāvyakrtadharmā- bhisaṃskāraṃ ca yathābhūtaṃ prajānāti...##et seq. –Ibid, 49.##}. He acquires the knowledge of the doctrines pertaining to the vehicle of the## śrāvakas, ##Pratyekabuddhas, Bodhisattvas and the## tathāgata. ##He delivers the message of Buddha’s doctrine to all sentient beings. To him becomes revealed the endless diversity of psychical faculties of all creatures.##{6. sa sattvānāṃ cittavaimātratāṃ ca... yathābhūtaṃ prajānati –##Ibid, 49.##} @021 ##He attains four-fold special knowledge## (pratisaṃvid),##viz.## (1) dharmapratisaṃvid, (2) artha-, (3) nirukti-, ##and## (4) pratibhāna-.{1. ##It is remarkable that the utility of these## pratisaṃvids ##has been elaborately exhibited in different ways by the author of the## daśabhūmika-sūtra. ##We may quote a relevant portion of it in order to indicate the mode of their development## : sa dharmapratisaṃvidā svalakṡaṇaṃ dharmāṇām prajānāti. arthapratisaṃvidā vibhaktiṃ dharmāṇām prajānāti. niruktipratisaṃvidā asaṃbhedadeśanāṃ dharmāṇāṃ prajānāti. pratibhānapratisaṃvidā anu- prabandhānupacchedatāṃ dharmāṇām prajānāti- ##DBHS, 51. Cf. also## pratisaṃvinmatisādhutvād bhūmi: (1a) sādhumatī matā. sūtrāl, ##XXI. 38; Ia pāda hypermetre (Lavi)}. ##His will transcends all limitations. What he wills is brought into actual realization. {2.##DBHS, 52-53.##} His acquirement of supernatural power qua virtue of perfection is preponderant in this realm. {3.##Ibid, 54.##} 10. ##The## dharmameghā ##The aspirant who seeks after the sublimest status of Bodhisattva- hood now reaches the end of his quest. He mounts upon the summit. He ascends the highest rung of the ladder of## Bodhisattva-bhūmi. His tenth and the final stage of progressive spiritual realization receives the significant designation of## dharmameghā ##or Cloud of the Doctrine. {4. ##It has also received the names of## abhiṡekabhū mi ##(stage of holy consecration) and the like-Ibid, 55.##} He becomes entitled to realize innumerable varicties of contemplations including the ten unique types of them.{5. ##These ten## samādhis ##have been enumerated in the following order, viz.## (1) vimala, (2) dharmadhātuvibhaktipraveśa, (3) bodhimaṇḍālaṃkāravyuha, (4) sarvākāraśmikusuma, (5) sāgaragarbha, (6) sāgarasamrddhi, (7) ākāśadhātu- vipula, (8) sarvadharmasvabhāvavicaya, (9) sarvasattvacittacaritānugata, (10) pratyutpannasarvabuddha- saṃmukhācasthita- ##Ibid.##} ##And at the end the contem- plation called## sarvajñānaviśeṡābhiṡeka{6. ... sa tasya sarvajñānaviśeṡābhiṡekavata: samādhe: sahapratilam- bhāt tasmin mahāratnarājapadme niṡaṇṇa: saṃdrśyate- ##Ibid. ##Cf##... acalāsādhumatīdharmameghābhūmivyavasthito... laṅk, 7} ##also becomes manifest to him. And as soon as this realization takes place, he is beheld to be seated upon a luminous seat that bears the significant name## mahāratna- rājapadma ##and including other ten varieties of it (seat). It emits a myriad of radiant rays which illuminate all the ten quarters and work out innumerable miracles. The Buddhas appear before him and consecrate him in supreme enlightenment. @022 He understands the appearance of phenomenal plurality in its true nature. He realizes the different types of magical creation. He comprehends all the## guhyasthānas.{1. ##DBHS, 58} ##He is now entitled to know the different varieties of attainment of entrance into different world-ages{2. Ibid, 59}. He wins the ten Bodhisattvavimokṡas including the innumerable approaches to them.##{3. Ibid.} He endures the cloud of the light of the vision of the great Doctrine that goes under the name of the treasure of the sphere of religion pertaining to the three times.{4. Ibid, 60} He puts out the flames of affictions produced by ignorance by means of showering {5. ##Ibid, 61##} the rain of great nectar of merit.{6. ##It is one of the reasons that accounts for the conferment of the name of## dharmameghā ##upon the stage under review. Cf.## dharmameghā dvayavyā- pter dharmākāśasya meghavat-sūtrāl. ##XXI. 38., ##The## yogasūtra ##of## patañjali ##has elucidated the essential nature of the spiritual contemplation called## Dharmamegha ##in the way indicated below## : prasaṃkhyāne’py akusīdasya vivekakhyāter dharmameghassamādhi:. ##IV. 29. The author of the## pañcadaśī ##has also made the following significant observation## : dharmameghaṃ imaṃ prāhu: samādhiṃ yogavittamā: | varṡaty eṡa yato dharmāmrtadhārā: sahasraśa: ||I. 60.} ##His will transcends all limitations and becomes endowed with supernatural power. His knowledge qua virtue of perfection becomes predominant in this final realm.{7. ##DBHS, 64##} ##Before concluding our succinct survey of the ten## bodhisattva- bhūmis, ##I think it necessary to make en passant a few pertinent observations. The old## yogācāra ##school, sponsored by## maitreyanātha, asaṅga ##and## Vasubandhu ##is definitely committed to the view that## śūnyatā ##is the assessment of the phenomenal world as pure appearance. One reality,## dharmakāya, ##pervades the entire reality. It is one and same in all consciousness-centres. ##The## dharmakāya ##is conscious, pure and simple, and is the equivalent of the## Upaniṡadic Brahman ##as interpreted by## gauḍapāda ##and## S*aṅkarācārya. ##The terminology is only different. The Buddhahood is immanent and has to-be deve- loped and made manifest by expelling ignorance and its satellites. {8.##Ibid.##} @023 The nirodha or cessation of consciousness spoken of in this work and elsewhere is not cessation of pure consciousness, which is not liable to origin, decay or death, but of the personalized consciousness appearing as the ego. The## nairātmya ##means the unreality of the ego and ego-centric consciousness. The## mahāyāna Buddhists ##are in perfect unison with the advocates of the lower vehicle that there is no soul. But the denial of the sonl is not tantamount to universal nothingness, but the denial of the egoity which divides sentient creatures from one another and spells feud, hostility, malice and jealousy. It is this egoity which brings about war. There is no `I’ or to be precise, no plural `Is’.## śūnyatā ##is to be understood as the## śūnyatā (unreality) of the personal identity of the subject and of the objective world. The subject as the ego must disappear and with it the object. The## vijñāna ##in the pratītyasamutpāda cycle is the personalized, polluted and imperfect manifestation of the ##dharmakāya. ##The personalized consciousness is only a distortion of it. The ethics of Bodhisattvahood is a marvel and by its universal appeal is bound to capture the hearts of all unprejudiced persons. To be self-centered is to be entangled in misery and the identification of oneself with all is the secret of emancipation. So long as Buddhism remained true to this ideal of one Buddhahood immanent in all and transcending all limits, it was a power which could not be vanquished. When it swerved from this ideal, it became weak and was supplanted by Islam and Christianity. These later religions won adherents from the Buddhist laity and the same process is still at work in the Buddhist countries of South East Asia. Buddhism is not the advocate of the brotherhood of Buddhists alone, but of men, gods and brutes alike. The world requires a synthesis of the ##upaniṡadic## brahman with the active altruism of the Bodhisattva and the nearer and nearer we approach this goal, the world will grow from good to better. SITANSUSEKHAR BAGCHI, Director, Mithila Research Institute, Darbhanga. 15-5-67. @024 ABBREVIATIONS DBHS##. daśabhūmikasūtra sūtrāl. sūtrālaṃkāra laṅk.laṅkāvatārasūtra ##BHS. Buddhist Hybrid Sanskrit Dictionary @i-xIx [##HINDI TEXT##] @001 ||daśabhūmikasūtram|| 1 pramuditā nāma prathamā bhūmi: | {1. ##Before## evaṃ, ##all Mss. read the following stanza which, of course, is not part of the text:## yasmin pāramitā daśottamaguṇāstaistairnayai: sūcitā: sarvajñena jagaddhitāya daśa ca prakhyāpitā bhūmaya: | ucchedadhruvavarjitā ca vimalā proktā gatirmadhyamā tatsūtraṃ daśabhūmikaṃ nigaditaṃ śrṇvantu bodhyarthina: ||} evaṃ mayā śrutam | ekasmin samaye bhagavān paranirmitavaśavartiṡu devabhuvaneṡu viharati sma acirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe prabhāsvare prāsāde mahatā bodhisattvagaṇena sārdhaṃ sarvairavaivartikairekajātipratibaddhai: | yaduta anuttarāyāṃ samyaksaṃbodhāvanyonyalokadhātusaṃnipatitai: | sarvai: sarvabodhisattvajñānaviṡayagocara- pratilabdhavihāribhi: sarvatathāgatajñānaviṡayapraveśāvatārāpratiprasrabdhagocarai: sarvajagatparipācana- vinayayathākālakṡaṇādhiṡṭhānasarvakriyāsaṃdarśanakuśalai: sarvabodhisattvapraṇidhānābhinirhārāprati- prasrabdhagocarai: kalpārthakṡetracaryāsaṃvāsibhi: sarvabodhisattvapuṇyajñānarddhisaṃbhārasuparipūrṇākṡayasarva- jagadupajīvyatāpratipannai: sarvabodhisattvaprajñopāyaparamapāramitāprāptai: saṃsāranirvāṇamukhasaṃdarśana- kuśalai: bodhisattvacaryopādānāvyavacchinnai: sarvabodhisattvadhyānavimokṡasamādhisamāpattyabhijñājñāna- vikrīḍitābhijñāsarvakriyāsaṃdarśanakuśalai: sarvabodhisattvarddhibalavaśitāprāptānabhisaṃskāracitta- kṡaṇasarvatathāgataparṡanmaṇḍalopasaṃkramaṇapūrvaṃgamakathāpuruṡai: sarvatathāgatadharmacakrasaṃdhāraṇavipulabuddha- pūjopasthānābhyutthitai: sarvabodhisattvakarmasamādānasamatāprayogasarvalokadhātukāyapratibhāsaprāptai: sarvadharmadhātvasaṅgasvararutaghoṡānuravitasarvatryadhvāsaṅgacittajñānaviṡayaspharaṇai: sarvabodhisattvaguṇa- pratipattisuparipūrṇānabhilāpyakalpādhiṡṭhānasaṃprakāśanāparikṡīṇaguṇavarṇanirdeśakai: | yadidam- vajragarbheṇa ca bodhisattvena mahāsattvena | ratnagarbheṇa ca | padmagarbheṇa ca | śrīgarbheṇa ca | padmaśrīgarbheṇa ca | ādityagarbheṇa ca | sūryagarbheṇa ca | kṡitigarbheṇa ca | śaśivimalagarbheṇa ca | sarvavyūhālaṃkārapratibhāsasaṃdarśanagarbheṇa ca | jñānavairocanagarbheṇa ca | ruciraśrīgarbheṇa ca | candanaśrīgarbheṇa ca | puṡpaśrīgarbheṇa ca | kusumaśrīgarbheṇa ca | utpalaśrīgarbheṇa ca | devaśrīgarbheṇa ca | puṇyaśrīgarbheṇa ca | anāvaraṇajñānaviśuddhigarbheṇa ca | guṇaśrīgarbheṇa ca | nārāyaṇaśrīgarbheṇa ca | amalagarbheṇa ca | vimalagarbheṇa ca | vicitrapratibhānālaṃkāragarbheṇa ca | mahāraśmijālāvabhāsagarbheṇa ca | vimalaprabhāsaśrītejorājagarbheṇa ca | sarvalakṡaṇapratimaṇḍita- viśuddhiśrīgarbheṇa ca | vajrārci:śrīvatsālaṃkāragarbheṇa ca | jyotirjvalanārci:śrīgarbheṇa ca | nakṡatrarājaprabhāvabhāsagarbheṇa ca | gaganakośānāvaraṇajñānagarbheṇa ca | anāvaraṇasvaramaṇḍala- madhuranirghoṡagarbheṇa ca | dhāraṇīmukhasarvajagatpraṇidhisaṃdhāraṇagarbheṇa ca | sāgaravyūhagarbheṇa ca | @002 meruśrīgarbheṇa ca | sarvaguṇaviśuddhigarbheṇa ca | tathāgataśrīgarbheṇa ca | buddhaśrīgarbheṇa ca | vimukticandreṇa ca bodhisattvena mahāsattvena | evaṃpramukhairaparimāṇāprameyāsaṃkhyeyācintyā- tulyāmāpyānantāparyantāsīmāprāptānabhilāpyānabhilāpyairbodhisattvairmahāsattvai: sārdhaṃ nānābuddha- kṡetrasaṃnipatitairvajragarbhabodhisattvapūrvaṃgamai: || atha khalu vajragarbho bodhisattvastasyāṃ velāyāṃ buddhānubhāvena mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyate sma | samanantarasamāpannaśca vajragarbho bodhisattva imaṃ mahāyānaprabhāsaṃ nāma bodhisattvasamādhim, atha tāvadeva daśasu dikṡu daśabuddhakṡetrakoṭiparamāṇuraja:samānāṃ lokadhātūnāmapareṇa daśabuddhakṡetrakoṭiparamāṇuraja:samāstathāgatā mukhānyupadarśayāmāsu: yadidaṃ vajragarbhasamanāmakā eva | te cainaṃ buddhā bhagavanta evamūcu:-sādhu sādhu bho jinaputra, yastvamimaṃ mahāyānaprabhāsaṃ bodhisattvasamādhiṃ samāpadyase | api tu khalu punastvaṃ kulaputra, amī daśasu dikṡu daśabuddhakṡetrakoṭiparamāṇuraja:samānāṃ lokadhātūnāmapareṇa daśabuddhakṡetrakoṭiparamāṇuraja:- samāstathāgatā adhitiṡṭhanti sarve vajragarbhasamanāmāna: asyaiva bhagavato vairocanasya pūrvapraṇi- dhānādhiṡṭhānena tava ca puṇyajñānaviśeṡeṇa sarvabodhisattvānāṃ ca acintyabuddhadharmālokaprabhā- vanājñānabhūmyavatāraṇāya | sarvakuśalamūlasaṃgrahaṇāya | sarvabuddhadharmanirdeśāya | asaṃbhinnajñāna- vyavadānāya | sarvalokadharmānupalepāya | lokottarakuśalamūlapariśodhanāya | acintyajñāna- viṡayādhigamāya | yāvatsarvajñānaviṡayādhigamāya | yadidaṃ daśānāṃ bodhisattvabhūmīnāmārambha- pratilambhāya | yathāvadbodhisattvabhūmivyavasthānanirdeśāya | sarvabuddhadharmādhyālambanāya | anāsravadharmapravibhāgavibhāvanāya | suvicitavicayamahāprajñālokakauśalyāya | sunistīrita- kauśalyajñānamukhāvatāraṇāya | yathārhasthānāntaraprabhāvanāmandapratibhānālokāya | mahāprati- saṃvidbhūministīraṇāya | bodhicittasmrtyasaṃpramoṡāya | sarvasattvadhātuparipācanāya | sarvatrānugata- viniścayakauśalyapratilambhāya | api tu khalu puna: kulaputra pratibhātu te’yaṃ dharmālokamukha- prabhedakauśalyadharmaparyāyo buddhānubhāvena tathāgatajñānālokādhiṡṭhānena svakuśalamūlapariśodhanāya dharmadhātusuparyavadāpanāya sattvadhātvanugrahāya dharmakāyajñānaśārīrāya sarvabuddhābhiṡekasaṃpratīcchanāya sarvalokābhyudgatātmabhāvasaṃdarśanāya sarvalokagatisamatikramāya lokottadharmagatipariśodhanāya sarvajñajñānaparipūraṇāya || atha khalu te buddhā bhagavanto vajragarbhasya bodhisattvasya anabhibhūtātmabhāvatāṃ copa- saṃharanti sma | asaṅgapratibhānanirdeśatāṃ ca suviśobhitajñānavibhaktipraveśatāṃ ca smrtya- saṃpramoṡādhiṡṭhānatāṃ ca suviniścitamatikauśalyatāṃ ca sarvatrānugatabuddhyanutsargatāṃ ca samyaksaṃbuddhabalānavamrdyatāṃ ca tathāgatavaiśāradyānavalīnatāṃ ca sarvajñajñānapratisaṃvidvibhāga- dharmanayanistīraṇatāṃ ca sarvatathāgatasuvibhaktakāyavākcittālaṃkārābhinirhāratāṃ copasaṃharanti sma | tatkasmāddheto: ? yathāpi nāma asyaiva samādherdharmatāpratilambhena pūrvaṃ praṇidhānābhirhāreṇa ca supariśodhitādhyāśayatayā ca svavadātajñānamaṇḍalatayā ca susaṃbhrtasaṃbhāratayā ca sukrta- @003 parikarmatayā ca apramāṇasmrtibhājanatayā ca prabhāsvarādhimuktiviśodhanatayā ca supratividdhadhāraṇīmukhāsaṃbhedanatayā ca dharmadhātujñānamudrāsumudritatayā ca || atha khalu te buddhā bhagavantastatrasthā eva rddhyanubhāvena dakṡiṇān pāṇīn prasārya vajragarbhasya bodhisattvasya śīrṡaṃ saṃpramārjayanti sma | samanantarasprṡṭaśca vajragarbho bodhisattvastai- rbuddhairbhagavadbhi:, atha tāvadeva samādhestasmād vyutthāya tān bodhisattvānāmantrayate sma- suviniścitamidaṃ bhavanto jinaputrā bodhisattvapraṇidhānamasaṃbhinnamanavalokyaṃ dharmadhātuvipulaṃ ākāśadhātuparyavasānamaparāntakoṭiniṡṭhaṃ sarvasattvadhātuparitrāṇam | yatra hi nāma bhavanto jinaputrā bodhisattvā atītānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, anāgatānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, pratyutpannānāmapi buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrā daśa bodhisattvabhūmayo buddhānāṃ bhagavatāṃ jñānabhūmimavataranti, tatra bhavanto jinaputrāśca daśa bodhisattvabhūmayo’tītānāgatapratyutpannairbuddhairbhagavadbhirbhāṡitāśca bhāṡiṡyante ca bhāṡyante ca, yā: saṃdhāya ahaṃ evaṃ vadāmi | katamā daśa ? yaduta pramuditā ca nāma bodhisattvabhūmi: | vimalā ca nāma | prabhākarī ca nāma | arciṡmatī ca nāma | sudurjayā ca nāma | abhimukhī ca nāma | dūraṃgamā ca nāma | acalā ca nāma | sādhumatī ca nāma | dharmameghā ca nāma bodhisattvabhūmi: | imā bhavanto jinaputrā daśa bodhisattvānāṃ bodhisattvabhūmaya:, yā atītānāgatapratyutpannairbuddhairbhaga- vadbhirbhāṡitāśca bhāṡiṡyante ca bhāṡyante ca | nāhaṃ bhavanto jinaputrāstaṃ buddhakṡetraprasaraṃ samanupaśyāmi, yatra tathāgatā imā daśa bodhisattvabhūmīrna prakāśayanti | tatkasya heto: ? sāmutkarṡiko’yaṃ bhavanto jinaputrā bodhisattvānāṃ mahāsattvānāṃ bodhi(sattva)mārgapariśodhana- dharmamukhāloko yadidaṃ daśabhūmiprabhedavyavasthānam | acintyamidaṃ bhavanto jinaputrā: sthānaṃ yadidaṃ bhūmijñānamiti || atha khalu vajragarbho bodhisattva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṡṇīṃ babhūva, na bhūya: prabhedaśo nirdiśati sma | atha khalu sā sarvāvatī bodhisattvaparṡat paritrṡitā babhūva āsāṃ daśānāṃ bodhisattvabhūmīnāṃ nāmadheyamātraśravaṇena bhūmivibhāgānudīraṇena ca | tasyā etadabhavat-ko nu khalvatra hetu: kaśca pratyaya:, yadvajragarbho bodhisattva āsāṃ bodhisattvabhūmīnāṃ nāmadheyamātraṃ parikīrtya tūṡṇīṃbhāvena atināmayati, na bhūya: prabhedaśo nirdiśatīti ? tena khalu puna: samayena tasminneva bodhisattvaparṡatsaṃnipāte vimukticandro nāma bodhisattvastasyā bodhisattvaparṡadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvaṃ gāthābhigītena pariprcchati sma- kimarthaṃ śuddhasaṃkalpasmrtijñānaguṇānvita | samudīryottamā bhūmīrna prakāśayase vibho ||1|| @004 viniścitā ime sarve bodhisattvā mahāyaśa: | kasmādudīrya bhūmīśca(stvaṃ) pravibhāgaṃ na bhāṡase ||2|| śrotukāmā ime sarve jinaputrā viśāradā: | vibhajyārthagatiṃ samyagbhūmīnāṃ samudāhara ||3|| parṡaddhi viprasanneyaṃ kausīdyāpagatā śubhā | śuddhā pratiṡṭhitā sāre guṇajñānasamanvitā ||4|| nirīkṡamāṇā anyonyaṃ sthitā: sarve sagauravā: | kṡaudraṃ hyaneḍakaṃ yadvatkāṅkṡanti tvamrtopamam ||5|| tasya śrutvā mahāprajño vajragarbho viśārada: | parṡatsaṃtoṡaṇārthaṃ hi bhāṡate sma jinātmaja: ||6|| duṡkaraṃ paramametadadbhutaṃ bodhisattvacaritapradarśanam | bhūmikāraṇavibhāga uttamo buddhabhāvasamudāgamo yata: ||7|| sūkṡma durdrśa vikalpavarjita- ścittabhūmivigato durāsada: | gocaro hi viduṡāmanāsravo yatra muhyati jagacchrave sati ||8|| vajropamaṃ hrdayaṃ sthāpayitvā buddhajñānaṃ paramaṃ cādhimucya | anātmānaṃ cittabhūmiṃ viditvā śakyaṃ śrotuṃ jñānametatsusūkṡmam ||9|| antarīkṡa iva raṅgacitraṇā māruta: khagapathāśrito yathā | jñānamevamiha bhāgaśa: krtaṃ durdrśaṃ bhagavatāmanāsravam ||10|| tasya me bhavati buddhirīdrśī durlabho jagati yo’sya vedaka: | śraddadhīta ca ya etaduttamaṃ na prakāśayitumutsahe yata: ||11|| @005 evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat-supariśuddho batāyaṃ bho jinaputra parṡatsaṃnipāta: supariśodhitādhyāśayānāṃ bodhisattvānāṃ supariśodhita- saṃkalpānāṃ sucaritacaraṇānāṃ suparyupāsitabahubuddhakoṭiśatasahasrāṇāṃ susaṃbhrtasaṃbhārāṇā- maparimitaguṇajñānasamanvāgatānāmapagatavimatisaṃdehanāmanaṅgaṇānāṃ supratiṡṭhitādhyāśayādhi- muktīnāmaparapratyayānāmeṡu buddhadharmeṡu | tatsādhu bho jinaputra, prabhāṡasva | pratyakṡavihāriṇo hyete bodhisattvā atra sthāne || vajragarbha āha-kiṃcāpi bho jinaputra ayaṃ bodhisatvaparṡatsaṃnipāta: supariśuddha: | peyā{1. ##The word## peyālaṃ ##here stands for the passage## supariśuddho batāyaṃ... ##up to## buddhadharmeṡu ##occurring in the preceding parā#.}laṃ | atha ca punarye’nye imānyevaṃrūpāṇyacintyāni sthānāni śrṇuyu:, śrutvā ca vimatisaṃdehamutpādayeyu:, teṡāṃ tatsyāddīrgharātramanarthāya ahitāya du:khāya | iyaṃ me kāruṇya- cittatā, yena tūṡṇīṃbhāvamevābhirocayāmi || atha khalu vimukticandro bodhisattva: punareva vajragarbhaṃ bodhisattvametamevārthamadhyeṡate sma- tatsādhu bho jinaputra, prabhāṡasva | tathāgatasyaivānubhāvena imānyevaṃrūpāṇyacintyāni sthānāni svārakṡitāni śraddheyāni bhaviṡyanti | tatkasya heto: ? tathā hi bho jinaputra asmin bhūminirdeśe bhāṡyamāṇe dharmatāpratilambha eṡa yatsarvabuddhasamanvāhāro bhavati | sarve bodhisattvāśca asyā eva jñānabhūmerārakṡārthamautsukyamāpadyante | tatkasya heto: ? eṡā hyādicaryā | eṡa samudāgamo buddhadharmāṇām | tadyathāpi nāma bho jinaputra sarvalipyakṡarasaṃkhyānirdeśo mātrkāpūrvaṃgamo mātrkāparyavasāna:, nāsti sa lipyakṡarasaṃkhyānirdeśo yo vinā mātrkānirdeśam, evameva bho jinaputra sarve buddhadharmā bhūmipūrvaṃgamāśca caryāpariniṡpattito bhūmiparyavasānā: svayaṃbhūjñānādhigamatayā | tasmāttarhi bho jinaputra, prabhāṡasva | tathāgatā eva arhanta: samyaksaṃbuddhā ārakṡāmadhiṡṭhāsyanti || atha khalu te sarve bodhisattvā ekasvarasaṃgītena tasyāṃ velāyāṃ vajragarbhaṃ bodhisattvaṃ gāthābhigītenaiva tamarthamadhyeṡante sma- pravaravaravimalabuddhe svabhidhānānantaghaṭitapratibha | pravyāhara madhuravarāṃ vācaṃ paramārthasaṃyuktām ||12|| smrtidhrtiviśuddhabuddhe daśabalabalalābhamāśayaviśuddhim | pratisaṃviddaśavicayaṃ bhāṡasva daśottamā bhūmī: ||13|| śamaniyamanibhrtasumanā: prahīṇamadamānadrṡṭisaṃkleśā | niṡkāṅkṡā parṡadiyaṃ prārthayate bhāṡitāni tava ||14|| @006 trṡita iva śītamudakaṃ bubhukṡito’nnaṃ subheṡajamivārta: | kṡaudramiva sa madhukaragaṇastava vācamudīkṡate parṡat ||15|| tatsādhu vimalabuddhe bhūmiviśeṡān vadasva virajaskān | daśabalayuktāsaṅgāṃ sugatagatimudīrayannikhilām ||16|| atha khalu tasyāṃ velāyāṃ bhagavata: śākyamunerūrṇākośād bodhisattvabalāloko nāma raśmirniścacāra asaṃkhyeyāsaṃkhyeyaraśmiparivārā | sā sarvāsu daśasu dikṡu sarvaloka- dhātuprasarānavabhāsya sarvāpāyadu:khāni pratiprasrabhya sarvamārabhavanāni dhyāmīkrtya aparimitāni buddhaparṡanmaṇḍalānyavabhāsya acintyaṃ buddhaviṡayākāraprabhāvaṃ nidarśya sarvāsu daśasu dikṡu sarvalokadhātuprasareṡu sarvatathāgataparṡanmaṇḍaleṡu dharmadeśanādhiṡṭhānādhiṡṭhitān bodhisattvānava- bhāsya acintyaṃ buddhavikurvaṇaṃ saṃdarśya uparyantarīkṡe mahāraśmighanābhrajālakūṭāgāraṃ krtvā tasthau | teṡāmapi buddhānāṃ bhagavatāmūrṇākośebhya evameva bodhisattvabalālokā nāma raśmayo niśceru: | niścarya asaṃkhyeyāsaṃkhyeyaraśmiparivārāstā: sarvāsu... pe... buddhavikurvaṇamādarśya idaṃ bhagavata: śākyamune: parṡanmaṇḍalaṃ vajragarbhasya bodhisattvasyātmabhāvamavabhāsya uparyantarīkṡe evameva mahāraśmighanābhrajālakūṭāgāraṃ krtvā tasthu: | iti hi ābhiśca bhagavata: śākya- munerūrṇākośaprasrtābhī raśmibhiste lokadhātavastāni ca buddhaparṡanmaṇḍalāni teṡāṃ ca bodhisattvānāṃ kāyā āsanāni ca sphuṭānyavabhāsitāni saṃdrśyante sma | teṡāṃ ca apari- māṇeṡu lokadhātuṡu buddhānāṃ bhagavatāmūrṇākośaprasrtābhī raśmibhirayaṃ trisāhasramahāsāhasra- lokadhāturidaṃ ca bhagavata: śākyamune: parṡanmaṇḍalaṃ vajragarbhasya ca bodhisattvasya kāya āsanaṃ sphuṭamavabhāsitaṃ saṃdrśyante sma | atha khalu tato mahāraśmighanābhrajālakūṭāgārā- dbuddhānubhāvena ayamevaṃrūpa: śabdo niścarati sma- asamasamākāśasamairdaśabalavrṡabhairanantamukhyaguṇai: | śākyakulajasya dharmairdevamanuṡyottamai: krtamadhiṡṭhānam ||17|| anubhāvātsugatānāṃ kośaṃ vivrṇuṡva dharmarājānām | caryāvarāmudārāṃ prabhedaśo jñānabhūmiṃ ca ||18|| adhiṡṭhitāste sugatairdhāritā bodhisattvaiśca | yeṡāṃ śrotrapathāgata: śreṡṭho yo dharmaparyāya: ||19|| daśa bhūmīrvirajasa: pūrayitvānupūrveṇa | balāni daśa ca prāpya jinatāmarpayiṡyanti ||20|| sāgarajale nimagnā: kalpoddāheṡu prakṡiptā: | bhavyāste dharmaparyāyamimaṃ śrotumasaṃdigdhā: ||21|| ye tu vimatisaktā: saṃśayaiścābhyupetā: | sarvaśo na hi teṡāṃ prāpsyate śrotrametat ||22|| @007 bhūmijñānapathaṃ śreṡṭhaṃ praveśasthānasaṃkramam | anupūrveṇa bhāṡasva caryāviṡayameva ca ||23|| atha khalu vajragarbho bodhisattvo daśa diśo vyavalokya bhūyasyā mātrayā tasyā: parṡada: saṃprasādanārthaṃ tasyāṃ velāyāmimā gāthā abhāṡata- sūkṡmaṃ durājñeyapadaṃ maharṡiṇā- makalpakalpāpagataṃ sudu:sprśam | anāvilaṃ paṇḍitavijñaveditaṃ svabhāvaśāntaṃ hyanirodhasaṃbhavam ||24|| svabhāvaśūnyaṃ praśamādvayakṡayaṃ gatyā vimuktaṃ samatāptinirvrtam | anantamadhyaṃ vacasānudīritaṃ triyadhvavimuktaṃ nabhasā samānakam ||25|| śāntaṃ praśāntaṃ sugatapraveditaṃ sarvairudāhārapadai: sudurvacam | bhūmiśca caryāpi ca tasya tādrśī vaktuṃ sudu:kha: kuta eva śrotum ||26|| taccintayā cittapathaiśca varjitaṃ jñānābhinirhāramunīndraveditam | na skandhadhātvāyatanaprabhāvitaṃ na cittagamyaṃ na manovicintitam ||27|| yathāntarīkṡe śakune: padaṃ budhai- rvaktuṃ na śakyaṃ na ca darśanopagam | tathaiva sarvā jinaputra bhūmayo vaktuṃ na śakyā: kuta eva śrotum ||28|| pradeśamātraṃ tu tato’bhidhāsye maitrīkrpābhyāṃ praṇidhānataśca | yathānupūrvaṃ na ca cittagocaraṃ jñānena tā: pūrayatāṃ yathāśayam ||29|| etādrśo gocara durdrśo’sya vaktuṃ na śakya: sa hi svāśayastha: | kiṃ tu pravakṡyāmi jinānubhāvata: śrṇvantu sarve sahitā: sagauravā: ||30|| @008 jñānapraveśa: sa hi tādrśo’sya vaktuṃ na kalpairapi śakyate yat | samāsatastacchrṇuta bravīmyahaṃ dharmārthatattvaṃ nikhilaṃ yathāsthitam ||31|| sagauravā: santa(:) sajjā bhavanto vakṡyāmyahaṃ sādhu jinānubhāvata: | udīrayiṡye varadharmaghoṡaṃ drṡṭāntayuktaṃ sahitaṃ samākṡaram ||32|| suduṡkaraṃ tadvacasāpi vaktuṃ yaścāprameya: sugatānubhāva: | mayi praviṡṭa: sa ca raśmimūrti- ryasyānubhāvena mamāsti śakti: ||33|| tatra bhavanto jinaputrā: sūpacitakuśalamūlānāṃ sucaritacaraṇānāṃ susaṃbhrtasaṃbhārāṇāṃ suparyupāsitabuddhotpādānāṃ suparipiṇḍitaśukladharmāṇāṃ suparigrhītakalyāṇamitrāṇāṃ suviśuddhā- śayānāṃ vipulādhyāśayopagatānāṃ udārādhimuktisamanvāgatānāṃ krpākaruṇābhimukhānāṃ (bodhi)- sattvānāṃ bodhāya cittamutpādyate | buddhajñānābhilāṡāya daśabalabalādhigamāya mahāvaiśāradyādhi- gamāya samatābuddhadharmapratilambhāya sarvajagatparitrāṇāya mahākrpākaruṇāviśodhanāya daśadiga- śeṡajñānādhigamāya sarvabuddhakṡetrāsaṅgapariśodhanāya tryadhvaikakṡaṇavibodhāya mahādharmacakrapravartana- vaiśāradyāya ca taccittamutpadyate bodhisattvānāṃ mahākaruṇāpūrvagamaṃ prajñājñānādhipateyamupāya- kauśalyaparigrhītamāśayādhyāśayopastabdhaṃ tathāgatabalāprameyaṃ sattvabalabuddhibalasuvicitavicaya- masaṃbhinnajñānābhimukhaṃ svayaṃbhūjñānānukūlaṃ sarvabuddhadharmaprajñājñānāvavādasaṃpratyeṡakaṃ dharmadhātuparama- mākāśadhātusthitakamaparāntakoṭiniṡṭham | yena cittotpādena sahotpannena bodhisattvo’tikrānto bhavati, prthagjñānabhūmīmavakrānto bhavati, bodhisattvaniyāmaṃ jāto bhavati, tathāgatakule’navadyo bhavati, sarvajātivādena vyāvrtto bhavati, sarvalokagatibhyo’vakrānto bhavati, lokottarāṃ gatiṃ sthito bhavati, bodhisattvadharmatāyāṃ suvyavasthito bhavati, bodhisattvāvasthānena samatānugato bhavati, tryadhvatathāgatavaṃśaniyato bhavati saṃbodhiparāyaṇa: | evaṃrūpadharmavyavasthito navanto jinaputrā bodhisattva: pramuditāyāṃ bodhisattvabhūmau vyavasthito bhavatyacalanayogena || atra bhavanto jinaputrā: pramuditāyāṃ bodhisattvabhūmau sthito bodhisattva: prāmodya- bahulo bhavati prasādabahula: prītibahula utplāvanābahula udagrībahula utsībahula utsāhabahulo- ‘saṃrambhabahulo’vihiṃsābahulo’krodhabahulo bhavati | iti hi bhavanto jinaputrā: pramuditāyāṃ bodhisattvabhūmau sthito bodhisattva: pramudito bhavati, buddhān bhagavato’nusmaran buddhadharmān bodhisattvān bodhisattvacaryā: pāramitāviśuddhiṃ bodhisattvabhūmiviśeṡān bodhisattvāsaṃhāryatāṃ @009 tathāgatāvavādānuśāsanīṃ sattvārthasaṃprāpaṇam | pramudito bhavati sarvatathāgatajñānapraveśaprayoga- manusmaran | bhūya: prāmodyavān bhavati-vyāvrtto’smi sarvajagadviṡayāt, avatīrṇo’smi buddhabhūmisamīpam, dūrībhūto’smi bālaprthagjanabhūme:, āsanno’smi jñānabhūme:, vyavacchinno’smi sarvāpāyadurgativinipātāt, pratiśaraṇabhūto’smi sarvasattvānām, āsannadarśano’smi sarvatathā- gatānām, saṃbhūto’smi sarvabuddhaviṡaye, sarvabodhisattvasamatāmupagato’smi | vigatāni me sarvabhayatrāsacchambhitatvānīti prāmodyamutpādayati | tatkasya heto: ? tathā hi bhavanto jinaputrā bodhisattvasya asyā: pramuditāyā bodhisattvabhūme: sahapratilambhena yānīmāni bhayāni bhavanti- yadidamājīvikābhayaṃ vā aślokabhayaṃ vā maraṇabhayaṃ vā durgatibhayaṃ vā parṡacchāradyabhayaṃ vā, tāni sarvāṇi vyapagatāni bhavanti | tatkasya heto: ? yathāpi idamātmasaṃjñāpagamādātmasneho’sya na bhavati, kuta: puna: sarvopakaraṇasneha: ? ato’sya ājīvikābhayaṃ na bhavati | na ca kaṃci- tsatkāraṃ kasyacitsakāśātpratikāṅkṡati, anyatra mayaiva teṡāṃ sattvānāṃ sarvopakaraṇabāhulyamupanāma- yitavyamiti, ato’sya aślokabhayaṃ na bhavati | ātmadrṡṭivigamācca asyātmasaṃjñā na bhavati, ato’sya maraṇabhayaṃ na bhavati | mrtasyaiva me niyataṃ buddhabodhisattvairna virahito bhaviṡyāmīti, ato’sya durgatibhayaṃ na bhavati | nāsti me kaścidāśayena sarvaloke samasama:, kuta: punaruttara ityato’sya parṡacchāradyabhayaṃ na bhavati | eva sarvabhayatrāsacchambhitatvaromaharṡāpagata: || atha khalu punarbhavanto jinaputrā bodhisattvo mahākaruṇāpuraskrtatvādanupahatena aprākrtenādhyāśayena bhūyasyā mātrayā prayujyate sarvakuśalamūlasamudāgamāya | sa śraddhādhipateya- tayā prasādabahulatayā adhimuktiviśuddhyā avakalpanābahulatayā krpākaruṇābhinirhāratayā mahāmaitryupetatayā aparikhinnamānasatayā hryapatrāpyālaṃkāratayā kṡāntisauratyopetatayā tathā- gatārhatsamyaksaṃbuddhaśāsanagauravacitrīkaraṇatayā rātriṃdivātrptakuśalamūlopacayatayā kalyāṇa- mitraniṡevaṇatayā dharmārāmābhiratatayā atrptabāhuśrutyaparyeṡaṇatayā yathāśrutadharmayoniśa:- pratyavekṡaṇatayā aniketamānasatayā anadhyavasitalābhasatkāraślokatayā anabhinanditopa- karaṇasnehatayā ratnopamacittotpādātrptābhinirhāratayā sarvajñabhūmyabhilāṡaṇatayā tathāgatabala- vaiśāradyāveṇikabuddhadharmādhyālambanatayā pāramitāsaṅgaparyeṡaṇatayā māyāśāṭhyaparivarjanatayā yathāvāditathākāritayā satatasamitaṃ satyavacanānurakṡaṇatayā tathāgatakulabhūṡaṇatayā bodhi- sattvaśikṡānutsarjanatayā mahāśailendrarājopamasarvajñatācittāprakampanatayā sarvalokakriyānabhi- lakṡaṇatayā utsargalokottarapathopetatayā atrptabodhyaṅgasaṃbhāropacayatayā satatasamitamuttarottara- viśeṡaparimārgaṇatayā | evaṃrūpairbhavanto jinaputrā bhūmipariśodhakairdharmai: samanvāgato bodhisattva: supratiṡṭhito bhavati pramuditāyāṃ bodhisattvabhūmau || so’syāṃ pramuditāyāṃ bodhisattvabhūmau sthita: san imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārānabhinirharati-yaduta aśeṡani:śeṡānavaśeṡasarvabuddhapūjopasthāpa- nāya sarvākāravaropetanudārādhimuktiviśuddhaṃ dharmadhātuvipulamākāśadhātuparyavasānamaparāntakoṭi- @010 niṡṭhaṃ sarvakalpasaṃkhyābuddhotpādaṃsaṃkhyāpratiprasrabdhaṃ mahāpūjopasthānāya prathamaṃ mahāpraṇidhānamabhi- nirharati | yaduta sarvatathāgatabhāṡitadharmanetrīsaṃdhāraṇāya sarvabuddhabodhisattvasuparigrahāya sarvasamya- ksaṃbuddhaśāsanaparirakṡaṇāya…buddhotpādasaddharmaparigrahāya dvitīyam | yaduta sarvabuddhotpādanirava- śeṡasarvalokadhātuprasareṡu tuṡitabhavanavāsamādiṃ krtvā cyavanāsaṃkramaṇagarbhasthitijanmakumārakrī- ḍānta:puravāsābhiniṡkramaṇaduṡkaracaryābodhimaṇḍopasaṃkramaṇamāradharṡaṇābhisaṃbodhyadhyeṡaṇamahādharma- cakrapravartanamahāparinirvāṇopasaṃkramaṇāya pūjādharmasaṃgrahaprayogapūrvaṃgamaṃ krtvā sarvatraikakālaviva- rtanāya…buddhotpāda…yāvanmahāparinirvāṇopasaṃkramaṇāya trtīyam | yaduta sarvabodhisattva- caryāvipulamahadgatāpramāṇāsaṃbhinnasarvapāramitāsaṃgrhītasarvabhūmipariśodhanaṃ sāṅgopāṅganirhārasa- lakṡaṇasaṃvartavivartasarvabodhisattvacaryābhūtayathāvadbhūmipathopadeśapāramitāparikarmāvavādānuśāsanya- nupradānopastabdhacittotpādābhinirhārāya…caryā...cittotpādābhinirhārāya caturtham | yaduta niravaśeṡasarvasattvadhāturūpyarūpisaṃjñāsaṃjñinaivasaṃjñināsaṃjñāṇḍajajarāyujasaṃsvedajaupapāduka-… traidhātukaparyāpannaṡaṅgatisamavasrtasarvopapattiparyāpannanāmarūpasaṃgrhītāśeṡasarvasattvadhātuparipāca- nāya sarvabuddhadharmāvatāraṇāya sarvagatisaṃkhyāvyavacchedanāya sarvajñajñānapratiṡṭhāpanāya…sattvadhātu …sarvasattvadhātuparipācanāya pañcamam | yaduta niravaśeṡasarvalokadhātuvipulasaṃkṡiptamahadgatā- pramāṇasūkṡmaudārikavyatyastāvamūrdhasamatalapraveśasamavasaraṇānugatendrajālavibhāgadaśadigaśeṡavi- mātratāvibhāgapraveśajñānānugamapratyakṡatāyai…lokadhātu…lokadhātuvaimātryāvatāraṇāya ṡaṡṭham | yaduta sarvakṡetraikakṡetrasarvakṡetrasamavasaraṇapariśodhanamapramāṇabuddhakṡetraprabhāvyūhālaṃkāraprati- maṇḍitaṃ sarvakleśāpanayanapariśuddhapathopetamapramāṇajñānākarasattvaparipūrṇamudārabuddhaviṡayasamavasaraṇaṃ yathāśayasarvasattvasaṃdarśanasaṃtoṡaṇāya…buddhakṡetra…sarvabuddhakṡetrapariśodhanāya saptamam | yaduta sarvabodhisattvaikāśayaprayogatāyai ni:sapatnakuśalamūlopacayāya ekālambanasarvabodhisattvasamatāyai avirahitasatatasamitabuddhabodhisattvasamavadhānāya yatheṡṭabuddhotpādasaṃdarśanāya svacittotpādatathā- gataprabhāvajñānānugamāya acyutānugāminyabhijñāpratilambhāya sarvalokadhātvanuvicaraṇāya sarva- buddhaparṡanmaṇḍalapratibhāsaprāptaye sarvopapattisvaśarīrānugamāya acintyamahāyānopetatāyai bodhi- sattvacaryācaraṇāvyavacchedāya…caryā...mahāyānāvatāraṇāya aṡṭamam | yaduta avivartyacakra- samārūḍhabodhisattvacaryācaraṇāya amoghakāyavāṅmanaskarmaṇe sahadarśananiyatabuddhadharmatvāya saha- ghoṡodāhārajñānānugamāya sahaprasādakleśavinivartanāya mahābhaiṡajyarājopamāśrayapratilambhāya cintāmaṇivatkāyapratilambhāya sarvabodhisattvacaryācaraṇāya…caryā...amoghasarvaceṡṭatāyai navamam | yaduta sarvalokadhātuṡvanuttarasamyaksaṃbodhyabhisaṃbodhāya ekavālapathāvyativrttasarva- bālaprthagjanajanmopapatyabhiniṡkramaṇavikurvaṇabodhimaṇḍadharmacakrapravartanamahāparinirvāṇopadarśanāya mahābuddhaviṡayaprabhāvajñānānugamāya sarvasattvadhātuyathāśayabuddhotpādakṡaṇakṡaṇavibhaṅgavibodhapraśama- prāpaṇasaṃdarśanāya ekābhisaṃbodhisarvadharmanirmāṇaspharaṇāya ekaghoṡodāhārasarvasattvacittāśaya- saṃtoṡaṇāya mahāparinirvāṇopadarśanacaryābalāvyavacchedāya mahājñānabhūmisarvadharmavyavasthāpana- @011 saṃdarśanāya dharmajñānarddhimāyābhijñāsarvalokadhātuspharaṇāya abhisaṃbodhimahājñānābhijñābhinirhārāya daśamam | iti hi bhavanto jinaputrā imānyevaṃrūpāṇi mahāpraṇidhānāni mahāvyavasāyān mahābhinirhārān daśa praṇidhānamukhāni pramukhaṃ krtvā paripūrṇāni daśapraṇidhānāsaṃkhyeya- śatasahasrāṇi yāni bodhisattva: pramuditāyāṃ bodhisattvabhūmau sthito’bhinirharati pratilabhate ca || tāni ca mahāpraṇidhānāni daśabhirniṡṭhāpadairabhinirharati | katabhairdaśabhi: ? yaduta sattvadhātuniṡṭhayā ca lokadhātuniṡṭhayā ca ākāśadhātuniṡṭhayā ca dharmadhātuniṡṭhayā ca nirvāṇa- dhātuniṡṭhayā ca buddhotpādadhātuniṡṭhayā ca tathāgatajñānadhātuniṡṭhayā ca cittālambanadhātu- niṡṭhayā ca buddhaviṡayajñānapraveśadhātuniṡṭhayā ca lokavartanīdharmavartanījñānavartanīdhātuniṡṭhayā ca | iti hi yā niṡṭhā sattvadhātuniṡṭhāyā:, sā me niṡṭhā eṡāṃ mahāpraṇidhānānāṃ bhavatu | yā niṡṭhā yāvajjñānavartanīdhātuniṡṭhāyā:, sā me niṡṭhā eṡāṃ mahāpraṇidhānānāṃ bhavatu | iti hyaniṡṭhā sattvadhātuniṡṭhā | aniṡṭhānīmāni me kuśalamūlāni bhavantu | aniṡṭhā yāvajjñāna- vartanīdhātuniṡṭhā | aniṡṭhānīmāni me kuśalamūlāni bhavantviti || sa evaṃ svabhinirhrtapraṇidhāna: karmaṇyacitto mrducitto’saṃhāryaśraddho bhavati | so’bhiśraddadhāti tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ pūrvāntacaryābhinirhārapraveśaṃ pāramitāsamu- dāgamaṃ bhūmipariniṡpattiṃ vaiśeṡikatāṃ balapariniṡpattiṃ vaiśāradyaparipūrimāveṇikabuddhadharmāsaṃhārya- tāmacintyāṃ buddhadharmatāmanantamadhyaṃ tathāgataviṡayābhinirhāramaparimāṇajñānānugataṃ tathāgata- gocarānupraveśaṃ phalapariniṡpattimabhiśraddadhāti | samāsata: sarvabodhisattvacaryāṃ yāvattathāgata- bhūmijñānanirdeśādhiṡṭhānamabhiśraddadhāti || tasyaivaṃ bhavati-evaṃ gambhīrā: khalu punarime buddhadharmā: evaṃ viviktā: evaṃ śāntā: evaṃ śūnyā: evamānimittā: evamapraṇihitā: evaṃ nirupalepā: evaṃ vipulā: evamaparimāṇā: eva- mudārā: evaṃ durāsadāśceme buddhadharmā: | atha ca punarime bālaprthagjanā: kudrṡṭipatitayā saṃtatyā avidyāndhakāraparyavanaddhamānasena mānadhvajasamucchritai: saṃkalpaistrṡṇājālābhilaṡitairmanasikārai- rmāyāśāṭhyagahanānucaritaiścittāśayairīrṡyāmātsaryasaṃprayuktairgatyupapattiprayogai rāgadveṡamohaparicitai: karmopacayai: krodhopanāhasaṃdhukṡitābhiścittajvālābhirviparyāsasaṃprayuktai: karmakriyābhinirhārai: kāmabhavāvidyāsravānubaddhaiścittamanovijñānabījaistraidhātuke punarbhavāṅkuramabhinirvartayanti yadidaṃ nāmarūpasahajāvinirbhāgagatam | tenaiva ca nāmarūpeṇa vivardhitena eṡāṃ ṡaḍāyatanagrāma: saṃbhavati | saṃbhūteṡvāyataneṡvanyonyasparśanipātato vedanā saṃbhavati | tāmeva vedanāṃ bhūyo bhūyo- ‘bhinandatāṃ trṡṇopādānaṃ vivardhate | vivrddhe trṡṇopādāne bhava: saṃbhavati | saṃbhūte ca bhave jātijarāmaraṇaśokaparidevadu:khadaurmanasyopāyāsā: prādurbhavanti | evameteṡāṃ sattvānāṃ du:kha- skandho’bhinirvartate ātmātmīyavigato riktastuccha: śūnyo nirīho niśceṡṭo jaḍastrṇakāṡṭha- kuḍyavartmapratibhāsopama: | na caivamavabudhyanta iti | teṡāmevaṃrūpeṇa sattvānāṃ du:khaskandhāvi- pramokṡaṃ drṡṭvā sattveṡu mahākaruṇonmiñja: saṃbhavati-ete’smābhi: sattvā: paritrātavyā: parimoca- @012 yitavyā ato mahāsaṃmohāt, atyantasukhe ca nirvāṇe pratiṡṭhāpayitavyā: iti | ato’sya mahāmaitryunmiñja: saṃbhavati || evaṃ krpāmaitryanugatena khalu punarbhavanto jinaputrā bodhisattvo’dhyāśayena prathamāyāṃ bodhisattvabhūmau vartamāna: sarvavastuṡu sāpekṡacittaṃ parivarjya buddhajñāne ca udārasprhābhilāṡa- buddhirmahātyāgeṡu prayuñjate | say a ime tyāgā:-yaduta dhanadhānyakośakoṡṭhāgāraparityāgo vā hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataparityāgo vā ratnābharaṇavibhūṡaṇapari- tyāgo vā hayarathagajapativāhanaparityāgo vā udyānatapovanavihāraparityāgo vā dāsīdāsakarma- karapauruṡeyaparityāgo vā grāmanagaranigamajanapadarāṡṭrarājadhānīparityāgo vā bhāryāputraduhitrpari- tyāgo vā sarvapriyamanāpavastuparityāgo vā śira:karṇanāsākaracaraṇanayanasvamāṃsaśoṇitāsthi- majjāmedaśchavicarmahrdayasarvātmabhāvaparityāgo vā, teṡvanapekṡo bhūtvā sarvavastuṡu buddhajñāne ca udārasprhābhilāṡabuddhi: parityajati | evaṃ hyasya prathamāyāṃ bodhisattvabhūmau sthitasya mahātyāga: saṃbhavati || sa evaṃ karuṇāmaitrītyāgāśayo bhūtvā sarvasattvaparitrāṇārthaṃ bhūyo bhūyo laukikaloko- ttarānarthān parimārgate parigaveṡate | parimārgamāṇa: parigaveṡamāṇaśca aparikhedacittamutpāda- yati | evamasyāparikheda: saṃbhavati | aparikhinnaśca sarvaśāstraviśārado bhavati | ato’sya śāstrajñatā saṃbhavati | sa evaṃ śāstropeta: kriyākriyāvicāritayā buddhyā hīnamadhyapraṇīteṡu sattveṡu tathatvāya pratipadyate yathābalaṃ yathābhajamānam | ato’sya lokajñatā saṃbhavati | lokajñaśca kālavelāmātracārī hryapatrāpyavibhūṡitayā saṃtatyā ātmārthaparārtheṡu prayujyate | ato’sya hryapatrāpyaṃ saṃbhavati | teṡu ca prayogeṡu naiṡkramyacārī avivartyāpratyudāvartyabalādhāna- prāpto bhavati | evamasya dhrtibalādhānamājātaṃ bhavati | dhrtibalādhānaprāptaśca tathāgatapūjo- pasthāneṡu prayujyate, śāsane ca pratipadyate | evaṃ hyasyeme daśa bhūmipariśodhakā dharmā ājātā bhavanti | tadyathā-śraddhā karuṇā maitrī tyāga: khedasahiṡṇutā śāstrajñatā lokajñatā hryapatrāpyaṃ dhrtibalādhānaṃ tathāgatapūjopasthānamiti || tasya asyāṃ pramuditāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsa- māgacchanti audārikadarśanena praṇidhānabalena ca | bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahavo buddhakoṭyo bahūni buddhakoṭī- śatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭiśatasahasrāṇi bahūni buddhakoṭīnayutaśata- sahasrāṇyābhāsamāgacchanti audārikadarśanena praṇidhānabalena ca | sa tāṃstathāgatānarhata: samyaksaṃbuddhān drṡṭvā udārādhyāśayena satkaroti gurukaroti mānayati pūjayati, cīvarapiṇḍapātra- śayanāsanaglānapratyayabhaiṡajyapariṡkāraiśca pratipādayati | bodhisattvasukhopadhānaṃ copasaṃharati | saṃghagaṇasaṃmānatāṃ ca karoti | tāni ca kuśalamūlānyanuttarāyāṃ samyaksaṃbodhau pariṇāmayati | tāṃśca asya buddhān bhagavata: pūjayata: sattvaparipāka ājāto bhavati | sa sattvāṃśca paripācayati @013 dānena priyavadyena ca adhimuktibalena ca | asyopari dve arthasaṃgrahavastūnyājāyete na tu khalvaśeṡajñānaprativedhapratilambhena | tasya daśabhya: pāramitābhyo dānapāramitā atiriktatamā bhavati, na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam | sa yathā yathā buddhāṃśca bhagavata: pūjayati, sattvaparipākāya ca prayujya tānimān daśa bhūmipariśodhakān dharmān samā- dāya vartate, tathā tathāsya tāni kuśalamūlāni sarvajñatāpariṇāmitāni bhūyasyā mātrayottapyante, pariśuddhyanti, karmaṇyāni ca bhavanti yathākāmatayā | tadyathāpi nāma bhavanto jinaputrā jātarūpaṃ kuśalena karmāreṇa yathā yathāgnau prakṡipyate, tathā tathā pariśuddhyati karmaṇyaṃ ca bhavati vibhūṡaṇālaṃkāravidhiṡu yathākāmatayā, evameva bhavanto jinaputrā yathā yathā bodhisattvo…peyālaṃ…yathākāmatayā || punaraparaṃ bhavanto jinaputrā bodhisattvena asyāṃ prathamāyāṃ bodhisattvabhūmau sthitena asyā eva prathamāyā bodhisattvabhūmerākārapratilambhaniṡyandā: parimārgitavyā: parigaveṡi- tavyā: paripraṡṭavyā: | buddhabodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśādatrptena ca bhavitavyaṃ bhūmyaṅgapariniṡpādanāya | evaṃ yāvaddaśamyā bodhisattvabhūmeraṅgapariniṡpādanāya | tena bhūmi- pakṡapratipakṡakuśalena ca bhavitavyaṃ bhūmisaṃvartavivartakuśalena ca bhūmyākāraniṡyandakuśalena ca bhūmipratilambhavibhāvanākuśalena ca bhūmyaṅgapariśodhanakuśalena ca bhūmerbhūmisaṃkramaṇa- kuśalena ca bhūmibhūmivyavasthānakuśalena ca bhūmibhūmiviśeṡajñānakuśalena ca bhūmibhūmi- pratilambhāpratyudāvartyakuśalena ca sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇa- kuśalena ca bhavitavyam | evaṃ bhūmyākārābhinirhārakuśalasya hi bhavanto jinaputrā bodhi- sattvasya prathamāyā bodhisattvabhūmerucchalitasya niṡṭhānaṃ na saṃbhavati yāvaddaśabhūmibhūmyākramaṇa- miti | mārgādhiṡṭhānāgamena ca bhūmijñānālokena ca buddhajñānālokaṃ prāpnoti | tadyathāpi nāma bhavanto jinaputrā: kuśala: sārthavāho mahāsārthaparikarṡaṇābhiprāyo mahānagaramanu- prāpayitukāma: ādāveva mārgaguṇāṃśca mārgavivartadoṡāṃśca mārgasthānāntaraviśeṡāṃśca mārga- sthānāntaravivartadoṡāṃśca mārgakriyāpathyodanakāryatāṃ ca parimārgayati parigaveṡayate | sa yāvanmahānagarānuprāptaye kuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṃ jñānavicāritayā buddhyā mahāpathyodanasamrddhyā anupūrveṇa mahāsārthena sārdhaṃ yāvanmahānagara- manuprāpnoti, na cāṭavīkāntāradoṡai: sārthasya vā ātmano vāsyopaghāta: saṃpadyate | evameva bhavanto jinaputrā bodhisattva: kuśalo mahāsārthavāho yadā prathamāyāṃ bodhisattvabhūmau sthito bhavati, tadā bhūmipakṡapratipakṡakuśalo bhavati, bhūmisaṃvartavivartakuśalo bhavati, bhūmyākāraniṡyandakuśalo bhavati, bhūmipratilambhavibhāvanākuśalo bhavati, bhūmyaṅgapariśodhanakuśalo bhavati, bhūmerbhūmi- saṃkramaṇakuśalo bhavati, bhūmibhūmivyavasthānakuśalo bhavati, bhūmibhūmiviśeṡajñānakuśalo bhavati, bhūmibhūmipratilambhāpratyudāvartyakuśalo bhavati, sarvabodhisattvabhūmipariśodhanatayā tathāgatajñānabhūmyākramaṇakuśalaśca bhavati | tadā bodhisattvo mahāpuṇyasaṃbhārapathyodanasusaṃ- @014 grhīto jñānasaṃbhārasukrtavicayo mahāsattvasārthaparikarṡaṇābhiprāya: sarvajñatāmahānagaramanuprāpa- yitukāma: ādāveva bhūmimārgaguṇāṃśca bhūmimārgavivartadoṡāṃśca bhūmimārgasthānāntaraviśeṡāṃśca bhūmimārgasthānāntaravivartadoṡāṃśca mahāpuṇyajñānasaṃbhārapathyadanakriyākāryatāṃ ca parimārgate parigaveṡate buddhānāṃ bhagavatāṃ bodhisattvānāṃ kalyāṇamitrāṇāṃ ca sakāśāt | sa yāvatsarvajñatā- mahānagarānuprāptikuśalo bhavatyanuccalita eva prathamānmārgāntarasthānāt | sa evaṃ jñānavi- cāritayā buddhyā mahāpuṇyajñānasaṃbhārapathyadanasaṃruddhayā mahāntaṃ sattvasārthaṃ yathāparipācitaṃ saṃsārāṭavīkāntāradurgādatikramya yāvatsarvajñatāmahānagaramanuprāpayati | na saṃsārāṭavīkāntāra- doṡai: sattvasārthasya vā ātmano vā asyopaghāta: saṃpadyate | tasmāttarhi bhavanto jinaputrā bodhisattvena aparikhinnena bhūmiparikarmaviśeṡābhiyuktena bhavitavyam | ayaṃ bhavanto jinaputrā bodhisattvasya prathamāyā: pramuditāyā bodhisattvabhūmermukhapraveśa: samāsato nirdiśyate || yo’syāṃ pratiṡṭhito bodhisattvo bhūyastvena jambūdvīpeśvaro bhavati mahaiśvaryādhipatyaprati- labdho dharmānurakṡī krtī prabhu: sattvān mahātyāgena saṃgrahītukuśala: sattvānāṃ mātsaryamalavini- vrttaye’paryanto mahātyāgārambhai: | yacca kiṃcitkarmārabhate dānena vā priyavadyatayā vā arthakriyayā vā samānārthatayā vā, tatsarvamavirahitaṃ buddhamanasikārairdharmamanasikārai: saṃghamanasikārairbodhi- sattvamanasikārairbodhisattvacaryāmanasikārai: pāramitāmanasikārairbhūmimanasikārairbalamanasikārai- rvaiśāradyamanasikārairāveṇikabuddhadharmamanasikārairyāvatsarvākāravaropetasarvajñajñānamanasikārai: | ki- miti ? sarvasattvānāmagryo bhaveyaṃ śreṡṭho jyeṡṭho vara: pravara uttamo’nuttamo nāyako vināyaka: pariṇāyako yāvatsarvajñajñānapratiśaraṇo bhaveyam iti | ākāṅkṡaṃśca tathārūpaṃ vīryamārabhate yathārūpeṇa vīryārambheṇa sarvagrhakalatrabhogānutsrjya tathāgataśāsaṃne pravrajati | pravrajitaśca san ekakṡaṇalavamuhūrtena samādhiśataṃ ca pratilabhate samāpadyate ca | buddhaśataṃ ca paśyati, teṡāṃ cādhiṡṭhānaṃ saṃjānīte | lokadhātuśataṃ ca kampayati | kṡetraśataṃ cākramati | lokadhātuśataṃ cāvabhāsayati | sattvaśataṃ ca paripācayati | kalpaśataṃ ca tiṡṭhati | kalpaśataṃ ca pūrvāntā- parāntata: praviśati | dharmamukhaśataṃ ca pravicinoti | kāyaśataṃ cādarśayati | kāyaṃ kāyaṃ ca bodhisattvaśataparivāramādarśayati | tathā uttare praṇidhānabalikā bodhisattvā: praṇidhānaviśe- ṡikatayā vikurvanti yeṡāṃ na sukarā saṃkhyā kartuṃ kāyasya vā prabhāyā vā rddhervā cakṡuṡo vā gocarasya vā svarasya vā caryāyā vā vyūhasya vā adhiṡṭhānasya vā adhimuktervā abhisaṃskārāṇāṃ vā yāvadetāvadbhirapi kalpakoṭiniyutaśatasahasrairiti || pramuditā nāma prathamā bhūmi: || @015 2 vimalā nāma dvitīyā bhūmi: | vajragarbho bodhisattva āha-yo’yaṃ bhavanto jinaputrā bodhisattva: prathamāyāṃ bodhi- sattvabhūmau suparikarmakrto dvitīyāṃ bodhisattvabhūmimabhilaṡati, tasya daśa^ cittāśayā: pravartante | katame daśa ? yaduta rjvāśayatā ca mrdvāśayatā ca karmaṇyāśayatā ca damāśa- yatā ca śamāśayatā ca kalyāṇāśayatā ca asaṃsrṡṭāśayatā ca anapekṡāśayatā ca udārā- śayatā ca māhātmyāśayatā ca | ime daśa cittāśayā: pravartante | tato dvitīyāyāṃ bodhi- sattvabhūmau vimalāyāṃ pratiṡṭhito bhavati || tatra bhavanto jinaputrā vimalāyāṃ bodhisattvabhūmau sthito bodhisattva: prakrtyaiva daśabhi: kuśalai: karmapathai: samanvāgato bhavati | katamairdaśabhi: ? yaduta prāṇātipātātprati- virato bhavati nihatadaṇḍo nihataśastro nihatavairo lajjāvān dayāpanna: sarvaprāṇibhūteṡu hitasukhānukampī maitracitta: | sa saṃkalpairapi prāṇivihiṃsāṃ na karoti, ka: punarvāda: parasattveṡu sattvasaṃjñina: saṃcintyaudārikakāyaviheṭhanayā || adattādānātprativirata: khalu punarbhavati svabhogasaṃtuṡṭa: parabhogānabhilāṡī anu- kampaka: | sa paraparigrhītebhyo vastubhya: paraparigrhītasaṃjñī steyacittamupasthāpya antaśa- strṇaparṇamapi nādattamādātā bhavati, ka: punarvādo’nyebhyo jīvitopakaraṇebhya: || kāmamithyācārātprativirata: khalu punarbhavati svadārasaṃtuṡṭa: paradārānabhilāṡī | sa paraparigrhītāsu strīṡu parabhāryāsu gotradhvajadharmarakṡitāsu abhidhyāmapi notpādayati, ka: punarvādo dvīndriyasamāpatyā vā anaṅgavijñaptyā vā || anrtavacanātprativirata: khalu punarbhavati satyavādī bhūtavādī kālavādī, yathāvādī tathākārī | so’ntaśa: svapnāntaragato’pi vinidhāya drṡṭiṃ kṡāntiṃ ruciṃ matiṃ prekṡāṃ visaṃvā- danābhiprāyo nānrtāṃ vācaṃ niścārayati, ka: punarvāda: samanvāhrtya || piśunavacanātprativirata: khalu punarbhavati abhedāviheṭhāpratipanna: sattvānām | sa neta: śrutvā amutrākhyātā bhavatyamīṡāṃ bhedāya | na amuta: śrutvā ihākhyātā bhavatyeṡāṃ bhedāya | na saṃhitān bhinatti, na bhinnānāmanupradānaṃ karoti | na vyagrārāmo bhavati na vyagrarato na vyagrakaraṇīṃ vācaṃ bhāṡate sadbhūtāmasadbhūtāṃ vā || paruṡavacanātprativirata: khalu punarbhavati | sa yeyaṃ vāgadeśā karkaśā parakaṭukā parābhisaṃjananī anvakṡānvakṡaprāgbhārā grāmyā pārtharajanakī anelā akarṇasukhā krodharoṡani- ścāritā hrdayaparidahanī mana:saṃtāpakarī apriyā amanaāpā amanojñā svasaṃtānaparasaṃtāna- vināśinī | tathārūpāṃ vācaṃ prahāya yeyaṃ vāk snigdhā mrdvī manojñā madhurā priyakaraṇī manaāpakaraṇī hitakaraṇī nelā karṇasukhā hrdayaṃgamā premaṇīyā paurī varṇavispaṡṭā vijñeyā śravaṇīyā niśritā bahujaneṡṭā bahujanakāntā bahujanapriyā bahujanamanaāpā vijñāpannā @016 sarvasattvahitasukhāvahā samāhitā manautplāvanakarī mana:prahlādanakarī svasaṃtānaparasaṃtāna- prasādanakarī tathārūpāṃ vācaṃ niścārayati || saṃbhinnapralāpātprativirata: khalu punarbhavati suparihāryavacana: kālavādī bhūtavādī arthavādī dharmavādī nyāyavādī vinayavādī | sa nidānavatīṃ vācaṃ bhāṡate kālena sāvadānām | sa cāntaśa itihāsapūrvakamapi vacanaṃ parihāryaṃ pariharati, ka: punarvādo vāgvikṡepeṇa || anabhidhyālu: khalu punarbhavati parasveṡu parakāmeṡu parabhogeṡu paravittopakaraṇeṡu | paraparigrhīteṡu sprhāmapi notpādayati, kimiti yatpareṡāṃ tannāma syāditi nābhidhyāmutpāda- yati, na prārthayate na praṇidadhāti, na lobhacittamutpādayati || avyāpannacitta: khalu punarbhavati | sarvasattveṡu maitracitto hitacitto dayācitta: sukha- citta: snigdhacitta: sarvajagadanugrahacitta: sarvabhūtahitānukampācitta: | sa yānīmāni krodho- panāhakhilamalavyāpādaparidāhasaṃdhukṡitapratighādyāni tāni prahāya yānīmāni hitopasaṃhitāni maitryupasaṃhitāni sarvasattvahitasukhāya vitarkitavicāritāni, tānyanuvitarkayitā bhavati || samyagdrṡṭi: khalu punarbhavati samyakpathagata: kautukamaṅgalenānāprakārakuśīladrṡṭi- vigatarjudrṡṭiraśaṭho’māyāvī buddhadharmasaṃghaniyatāśaya: | sa imān daśa kuśalān karmapathān satatasamitamanurakṡan evaṃ cittāśayamabhinirharati-yā kācitsattvānāmapāyadurgativinipāta- prajñapti: sarvā, sā eṡāṃ daśānāmakuśalānāṃ karmapathānāṃ samādānaheto: | hanta ahamātmanaiva samyakpratipattisthita: parān samyakpratipattau sthāpayiṡyāmi | tatkasya heto: ? asthānameta- danavakāśo yadātmā vipratipattisthita: parān samyakpratipattau sthāpayet, naitatsthānaṃ vidyata iti | sa evaṃ pravicinoti-eṡāṃ daśānāṃ akuśalānāṃ karmapathānāṃ samādānaheto- rnirayatiryagyoniyamalokagataya: prajñāyante | puna: kuśalānāṃ karmapathānāṃ samādānahetormanuṡyo- papattimādiṃ krtvā yāvadbhavāgramityupapattaya: prajñāyante | tata uttaraṃ ta eva daśa kuśalā: karmapathā: prajñākāreṇa paribhāvyamānā: prādeśikacittatayā traidhātukottrastamānasatayā mahā- karuṇāvikalatayā parata: śravaṇānugamena ghoṡānugamena ca śrāvakayānaṃ saṃvartayanti | tata uttarataraṃ pariśodhitā aparapraṇeyatayā svayaṃbhūtvānukūlatayā svayamabhisaṃbodhanatayā parato’parimārgaṇatayā mahākaruṇopāyavikalatayā gambhīredaṃpratyayānubodhanena pratyekabuddhayānaṃ saṃvartayati | tata uttarataraṃ pariśodhitāvipulāpramāṇatayā mahākaruṇopetatayā upāyakauśala- saṃgrhītatayā saṃbaddhamahāpraṇidhānatayā sarvasattvāparityāgatayā buddhajñānavipulādhyālambanatayā bodhisattvabhūmipariśuddhyai pāramitāpariśuddhyai caryāvipulatvāya saṃvartante | tata uttarataraṃ pariśodhitā: sarvākārapariśodhitatvādyāvaddaśabalabalatvāya sarvabuddhadharmā: samudāgamāya saṃvartante | tasmāt tarhyasmābhi: samābhinirhāre sarvākārapariśodhanābhinirhāra eva yoga: karaṇīya: || sa bhūyasyā mātrayā evaṃ pratisaṃśikṡate-ime khalu punardaśākuśalā: karmapathā adhimātra- tvādāsevitā bhāvitā bahulīkrtā nirayaheturmadhyatvāt tiryagyoniheturmrdutvādyamalokahetu: | tatra @017 prāṇātipāto nirayamupanayati, tiryagyonimupanayati, yamalokamupanayati | atha cetpunarmanuṡyeṡu upapadyate, dvau vipākāvabhinirvartayati alpāyuṡkatāṃ ca bahuglānyatāṃ ca | adattādānaṃ... peyālaṃ...parīttabhogatāṃ ca sādhāraṇabhogatāṃ ca | kāmamithyācāro…anājāneyaparivāratāṃ ca sasapatnadāratāṃ ca | mrṡāvādo…abhyākhyānabahulatāṃ ca parairvisaṃvādanatāṃ ca | paiśunyaṃ... bhinnaparivāratāṃ ca hīnaparivāratāṃ ca | pāruṡyaṃ...amanāpaśravaṇatāṃ ca kalahavacanatāṃ ca | saṃbhinnapralāpo…anādeyavacanatāṃ ca aniścitapratibhānatāṃ ca | abhidhyā..asaṃtuṡṭitāṃ ca mahecchatāṃ ca | vyāpādo…ahitaiṡitāṃ ca parotpīḍanatāṃ ca | mithyādrṡṭi:…kudrṡṭi- patitaśca bhavati śaṭhaśca māyāvī | evaṃ khalu mahato’parimāṇasya du:khaskandhasya ime daśākuśalā: karmapathā: samudāgamāya saṃvartante | hanta vayaṃ imān daśākuśalān karmapathān vivajrya dharmārāmaratiratā viharāma | sa imān daśākuśalān karmapathān prahāya daśakuśalakarmapatha- pratiṡṭhita: parāṃsteṡveva pratiṡṭhāpayati | sa bhūyasyā mātrayā sarvasattvānāmantike hitacittatā- mutpādayati | sukhacittatāṃ maitracittatāṃ krpācittatāṃ dayācittatāmanugrahacittatāmārakṡācittatāṃ samacittatāmācāryacittatāṃ śāstrcittatāmutpādayati | tasyaivaṃ bhavati-kudrṡṭipatitā bateme sattvā viṡamamatayo viṡamāśayā utpathagahanacāriṇa: | te’smābhirbhūtapathasamyagdrṡṭimārgayāthātathye pratiṡṭhāpayitavyā: | bhinnavigrhītacittavivādopapannā bateme sattvā: satatasamitaṃ krodhopanāha- saṃdhukṡitā: | te’smābhiranuttare mahāmaitryupasaṃhāre pratiṡṭhāpayitavyā: | atrptā bateme sattvā: paravittābhilāṡiṇo viṡamājīvānucaritā: | te’smābhi: pariśuddhakāyavāṅmanaskarmāntājīvi- kāyāṃ pratiṡṭhāpayitavyā: | rāgadveṡamohatrinidānānugatā bateme sattvā vividhakleśāgnijvālābhi: satatasamitaṃ pradīptā: | na ca tato’tyantani:saraṇopāyaṃ parimārgayanti | te’smābhi: sarvakleśa- praśame nirupadrave nirvāṇe pratiṡṭhāpayitavyā: | mahāmohatamastimirapaṭalāvidyāndhakārāvrtā bateme sattvā mahāndhakāragahanānupraviṡṭā: prajñālokasudūrībhūtā mahāndhakārapraskannā: kudrṡṭikāntāra- samavasrtā: | teṡāmasmābhiranāvaraṇaṃ prajñācakṡurviśodhayitavyaṃ yathā sarvadharmayāthātathyāparapraṇayatāṃ pratilapsyante | mahāsaṃsārāṭavīkāntāramārgaprapannā bateme sattvā ayogakṡemiṇo’nāśvāsaprāptā mahāprapātapatitā nirayatiryagyoniyamalokagatiprapātābhimukhā: kudrṡṭiviṡamajālānuparyavanaddhā mohagahanasaṃchannā mithyāmārgavipathaprayātā jātyandhībhūtā: pariṇāyakavikalā ani:saraṇe ni:saraṇasaṃjñino namucipāśabaddhā viṡayataskaropagrhītā: kuśalapariṇāyakavirahitā mārāśaya- gahanānupraviṡṭā buddhāśayadūrībhūtā: | te’smābhirevaṃvidhāt saṃsārāṭavīkāntāradurgāduttārayitavyā abhayapure ca sarvajñatānagare nirupadrave nirupatāpe pratiṡṭhāpayitavyā: | mahaughormyāmathairnimagnā bateme sattvā: kāmabhavāvidyādrṡṭyoghasamavasrṡṭā: saṃsārasrotonuvāhinastrṡṇānadīprapannā mahā- vegagrastā avilokanasamarthā: kāmavyāpādavihiṃsāvitarkapratānānucaritā: satkāyadrṡṭyudaka- rākṡasagrhītā: kāmagahanāvartānupraviṡṭā nandīrāgamadhyasaṃchannā asmimānasthalotsannā dau:śīlya- viṡamācārānta:puṭībhūtā: ṡaḍāyatanagrāmabhayatīramanuccalitā: kuśalasaṃtārakavirahitā anāthā @018 aparāyaṇā aśaraṇā: | te’smābhirmahākaruṇākuśalamūlabalenoddhrtya nirupadrave’rajasi kṡeme śive’bhaye sarvabhayatrāsāpagate sarvajñatāratnadvīpe pratiṡṭhāpayitavyā: | ruddhā bateme sattvā bahu- du:khadaurmanasyopāyāsabahule’nunayapratighapriyāpriyavinibandhane saśokaparidevānucarite trṡṇā- nigaḍabandhane māyāśāṭhyāvidyāgahanasaṃchanne traidhātukacārake | te’smābhi: sarvatraidhātukaviveke sarvadu:khopaśame’nāvaraṇanirvāṇe pratiṡṭhāpayitavyā: | ātmātmīyābhiniviṡṭā bateme sattvā: skandhālayānuccalitāścaturviparyāsānuprayātā: ṡaḍāyatanaśūnyagrāmasaṃniśritāścaturmahābhūtoragā- bhidrutā: skandhavadhakataskarābhighātitā aparimāṇadu:khapratisaṃvedina: | te’smābhi: paramasukhe sarvaniketavigame pratiṡṭhāpayitavyā yaduta sarvāvaraṇaprahāṇanirvāṇe | hīnalīnadīnādhimuktā bateme sattvā agryasarvajñajñānacittavikalā: sati ni:saraṇe mahāyāne śrāvaka pratyekabuddhyānāva- tīrṇamataya: |te’smābhirudārabuddhadharmamativipulādhyālambena sarvajñajñānalocanatayā anuttare mahā- yāne pratiṡṭhāpayitavyā: || iti hi bhavanto jinaputrā evaṃ śīlabalādhānānugatasya bodhisattvasya krpākaruṇā- maitryabhinirhārakuśalasya sarvasattvānavadhīṡṭakalyāṇamitrasyāparityaktasarvasattvasya kriyākriyābhi- nirhārakuśalasya vimalāyāṃ bodhisattvabhūmau pratiṡṭhitasya bahavo buddhā ābhāsabhāgacchanti… audā{1. ##See page 12.##}rika…peyālaṃ …. pariṇāmayati | tāṃśca tathāgatānarhata: samyaksaṃbuddhān paryupāsate, teṡāṃ ca sakāśebhyo gauraveṇemāneva daśa kuśalān karmapathān pratigrhṇāti, yathāpratigrhītāṃśca nāntarā praṇāśayati | so’nekān kalpānanekāni kalpaśatāni anekāni kalpasahasrāṇi ane- kāni kalpaśatasahasrāṇi anekāni kalpaniyutaśatasahasrāni anekakalpakoṭīranekāni kalpakoṭiśatāni anekāni kalpakoṭiśatasahasrāni anekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadau:śīlyamalāpanītatayā tyāgaśīlaviśuddhau samudāgacchati | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kāsīsaprakṡiptaṃ bhūyasyā mātrayā sarvamalāpagataṃ bhavati, evameva bhavanto jinaputrā bodhisattvo’syāṃ vimalāyāṃ bodhisattvabhūmau sthito’nekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi mātsaryadau:śīlyamalāpanītatayā tyāgaśīlaviśuddhau samudā- gacchati | tasya caturbhya: saṃgrahavastubhya: priyavadyatā atiriktatamā bhavati | daśabhya: pāramitābhya: śīlapāramitā atiriktatamā bhavati | na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam || iyaṃ bhavanto jinaputrā bodhisattvasya vimalā nāma dvitīyā bodhisattvabhūmi: samāsa- nirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena rājā bhavati cakravartī caturdvīpādhi- patidharmādhipatyapratilabdha: saptaratnasamanvāgata: krtī prabhu: sattvānāṃ dau:śīlyamalavinivartanāya kuśala: sattvān daśasu kuśaleṡu karmapatheṡu pratiṡṭhāpayitum | yacca kiṃcit {2.##See page 14 and change## ^śataṃ ##to## sahasraṃ ##in expres- sions like## samādhiśataṃ.}karmārabhate…peyālam || vimalā nāma dvitīyā bhūmi: || @019 3 prabhākarī nāma trtīyā bhūmi: | vajragarbho bodhisattva āha-yo’yaṃ bhavanto jinaputrā bodhisattvo dvitīyāyāṃ bodhi- sattvabhūmau supariśodhitādhyāśayastrtīyāṃ bodhisattvabhūmimākramati, sa daśabhiścittāśaya- manaskārairākramati | katamairdaśabhi: ? yaduta śuddhacittāśayamanaskāreṇa ca sthiracittāśayamana- skāreṇa ca nirviccittāśayamanaskāreṇa ca avirāgacittāśayamanaskāreṇa ca avinivarta- cittāśayamanaskāreṇa ca drḍhacittāśayamanaskāreṇa ca uttaptacittāśayamanaskāreṇa ca atrpta- cittāśayamanaskāreṇa ca udāracittāśayamanaskāreṇa ca māhātmyacittāśayamanaskāreṇa ca | ebhirdaśabhiścittāśayamanaskārairākramati | sa khalu punarbhavanto jinaputrā bodhisattvastrtīyāyāṃ bodhisattvabhūmau sthito’nityatāṃ ca sarvasaṃskāragatasya yathābhūtaṃ pratyavekṡate, du:khatāṃ ca aśu- bhatāṃ ca anāśvāsikatāṃ ca vipralopatāṃ ca acirasthitikatāṃ ca kṡaṇikotpādanirodhatāṃ ca pūrvāntāsaṃbhavatāṃ ca aparāntāsaṃkrāntitāṃ ca pratyutpannāvyavasthitatāṃ ca sarvasaṃskāra- gatasya pratyavekṡate | sa evaṃbhūtaṃ sarvasaṃskāragataṃ saṃpaśyannanabhisaraṃ nirākrandaṃ saśokaṃ saparidevaṃ sopāyāsaṃ priyāpriyavinibaddhaṃ du:khadaurmanasyopāyāsabahulamasaṃnicayabhūtaṃ rāgadveṡa- mohāgnisaṃpradīptamanekavyādhivivardhitaṃ ca ātmabhāvaṃ saṃpaśyan bhūyasyā mātrayā sarvasaṃskārebhya- ścittamuccālayati, tathāgatajñāne ca saṃpreṡayati | sa tathāgatajñānasyācintyatāṃ ca samanupaśyati, atulyatāṃ ca aprameyatāṃ ca durāsadatāṃ ca asaṃsprṡṭatāṃ ca nirupadravatāṃ ca nirupāyāsatāṃ ca abhayapuragamanīyatāṃ ca apunarāvrttitāṃ ca bahujanaparitrāṇatāṃ ca samanupaśyati | sa evamapramāṇatāṃ ca tathāgatajñānasya samanupaśyan evaṃ bahūpadravatāṃ ca sarvasaṃskāragatasya vyupa- parīkṡamāṇo bhūyasyā mātrayā sattvānāmantike daśa cittāśayānupasthāpayati | katamān daśa ? yaduta anāthātrāṇā pratiśaraṇacittāśayatāṃ ca nityadaridrapratiśaraṇacittāśayatāṃ ca rāga- dveṡamohāgnisapraṃdīptapratiśaraṇacittāśayatāṃ ca bhavacārakāvaruddhapratiśaraṇacittāśayatāṃ ca satatasamitaklaśagahenāvrtaprasuptapratiśaraṇacittāśayatāṃ ca vilokanasamarthapratiśaraṇacittā- śayatāṃ ca kuśaladharmacchandarahitapratiśaraṇacittāśayatāṃ ca buddhadharmapramuṡitapratiśaraṇa- cittāśayatāṃ ca saṃsārasrotonuvāhipratiśaraṇacittāśayatāṃ ca mokṡopāyapraṇaṡṭapratiśaraṇa- cittāśayatāṃ ca | imān daśa cittāśayānupasthāpayati || sa evaṃ bahūpadravaṃ sattvadhātuṃ samanupaśyan evaṃ vīryamārabhate-mayaivaite sattvā: paritrātavyā: parimocayitavyā: paritoṡayitavyā: saṃropayitavyā vinetavyā: parinirvāpayitavyā iti | sa evaṃ nirvidanugataśca sarvasaṃskāragatyā upekṡānugataśca sarvasattveṡu anuśaṃsānugataśca sarvajñajñāne tathāgatajñānapratiśaraṇa: sarvasattvaparitrāṇāyābhiyukta: evaṃ vyupaparīkṡate-katamena khalu upāyamārgeṇa śakyā ime sattvā evaṃ bahudu:khopakleśaprapatitā abhyuddhartum, atyantasukhe ca nirvāṇe pratiṡṭhāpayitum, sarvadharmani:saṃśayatāṃ cānuprāpayitumiti ? tasya bodhisattvasyaivaṃ bhavati-nānyatra anāvaraṇavimokṡajñānasthānāt | tacca anāvaraṇa- jñānavimokṡasthānaṃ nānyatra sarvadharmayathāvadavabodhāt | sa ca sarvadharmayathāvadavabodho nānyatra apracārānutpādacāriṇyā: prajñāyā: | sa ca prajñāloko nānyatra dhyānakauśalyaviniścaya- buddhipratyavekṡaṇāt | tacca dhyānakauśalyaviniścayabuddhipratyavekṡaṇaṃ nānyatra śrutakauśalyāditi || @020 sa evaṃ pratyavekṡitajñāno bhūyasyā mātrayā saddharmaparyeṡaṇābhiyukto viharati | rātriṃdivaṃ dharma- śravaṇārthiko dharmakāmātrptāpratiprasrabdho buddhadharmaparyeṡṭiheto: | dharmārāmo dharmarato dharmapratiśaraṇo dharmanimno dharmapravaṇo dharmaprāgbhāro dharmaparāyaṇo dharmalayano dharmatrāṇo dharmānudharmacārī | sa evaṃ buddhadharmaparyeṡaṇābhiyukto nāsti tatkiṃcid dravyavittajātaṃ vā dhanadhānyakośakoṡṭhāgārajātaṃ vā hiraṇyasuvarṇamaṇimuktāvajravaiḍūryaśaṅkhaśilāpravālajātarūparajatajātaṃ vā yāvatsarvāṅgapratyaṅga- parityāgo vā yanna parityajati tayā dharmakāmatayā | na ca tasmādduṡkarasaṃjñī bhavati anyatra tasminneva dharmabhāṇakapudgale duṡkarasaṃjñī bhavati yo’syaikadharmapamapi deśayati | sa dharmahetornāsti tatkiṃcidupāttaṃ bāhyaṃ vastu yanna parityajati | nāsti tatkiṃcidādhyātmikaṃ vastu yanna parityajati | nāsti tatkiṃcidguruparicaryopasthānaṃ yannopādatte | nāsti sā kācid mānābhimānotsarganirmāṇopacāratā yāṃ nopādatte | nāsti sā kācitkāyikī pīḍā yāṃ nopādatte | sa citro bhavatyaśrutadharmapadaśravaṇena, na tveva trisāhasramahāsāhasralokadhātupratibhena ratnarāśipratilambhena | sa citro bhavatyekasubhāṡitagāthāśravaṇena na tveva cakravartirājya- pratilambhena | sa citro bhavatyaśrutadharmapadaśravaṇena bodhisattvacaryāpariśodhanena na tveva śakratvabrahmatvapratilambhena bahukalpaśatasahasraparyavasānena | sacedidaṃ kaścidevaṃ brūyāt-evamahaṃ tulyamidaṃ dharmapadaṃ samyaksaṃbuddhopanītaṃ bodhisattvacaryāpariśodhanaṃ saṃśrāvayeyam, sacettvaṃ mahatyāmagnikhadāyāṃ saṃprajvalitāyāmekajvālībhūtāyāmātmānaṃ prapātaye:, mahāntaṃ ca du:khavedano- pakramaṃ svaśarīreṇopādadyā iti | tasyaivaṃ bhavati-utsahe’hamekasyāpi dharmapadasya samyaksaṃ- buddhopanītasya bodhisattvacaryāpariśodhanasyārthāya trisāhasramahāsāhasralokadhātāvagniparipūrṇe brahmalokādātmānamutsraṡṭum, kiṃ puna: prākrtāyāṃ agnikhadāyām | api tu khalu puna: sarvairnirayāpāyadu:khasaṃvāsairapyasmābhirbuddhadharmā: paryeṡitavyā:, kiṃ punarmanuṡyadu:kha- saṃvāsairiti | sa evaṃrūpeṇa vīryārambheṇa dharmān paryeṡate | yathāśruteṡu dharmeṡu ca yoniśa: pratyavakṡeṇajātīyo bhavati | tāṃśca dharmān śrutvā svacittanidhyaptyā eko rahogata evaṃ mīmāṃsate-dharmānudharmapratipattyā ime buddhadharmā anugantavyā na kevalaṃ vākkarmapariśuddhyeti | so’syāṃ prabhākaryāṃ bodhisattvabhūmau sthito bodhisattvo dharmānudharmapratipattihetorviviktaṃ kāmairviviktaṃ pāpakairakuśaladharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupa- saṃpadya viharati | sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvā- davitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati | sa prītervirāgā- dupekṡako viharati smrtimān saṃprajānan | sukhaṃ ca kāyena pratisaṃvedayati yattadāryā ācakṡante-upekṡaka: smrtimān | sukhavihārī niṡprītikaṃ trtīyaṃ dhyānamupasaṃpadya viharati | sa sukhasya ca prahāṇāddu:khasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorastaṃgamādadu:khā- sukhamupekṡāsmrtipariśuddhaṃ caturthaṃ dhyānamupasaṃpadya viharati | sa sarvaśo rūpasaṃjñānāṃ samati- kramāt pratighasaṃjñānāmastaṃgamānnānātvasaṃjñānāmamanasikārādantakamākāśamityākāśānantyāya- @021 tanamupasaṃpadya viharati | sa sarvaśa ākāśānantyāyatanasamatikramādanantaṃ vijñānamiti vijñānānantyāyatanamupasaṃpadya viharati | sa sarvaśo vijñānānantyāyatanasamatikramānnāsti kiṃcidityākiṃcanyāyatanamupasaṃpadya viharati | sa sarvaśa ākiṃcanyāyatanasamatikramānnaiva- saṃjñānāsaṃjñāyatanamupasaṃpadya viharati tenānabhiratipadasthānena nānyatra dharmānudharmaprati- pattimupādāya || sa maitrīsahagatena cittena vipulena mahadgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇe- nāvyābādhena sarvatrānugatena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokaṃ spharitvopasaṃpadya viharati | evaṃ karuṇāsahagatena cittena | muditāsahagatena cittena | upekṡāsahagatena cittena viharati || so’nekavidhāṃ rddhividhiṃ pratyanubhavati | prthivīmapi kampayati | eko’pi bhūtvā bahudhā bhavati | bahudhāpi bhūtvaiko bhavati | āvirbhāvaṃ tirobhāvamapi pratyanubhavati | tira:- kuḍyaṃ tira:prākāraṃ parvatamapyasajjan gacchati tadyathāpi nāma ākāśe | ākāśe’pi paryaṅkena krāmati tadyathāpi nāma pakṡiśakuni: | prthivyāmapyunmajjananimajjanaṃ karoti tadyathāpi nāma udake | udake’pyama{1.##R## asajjana.}ñjan gacchati tadyathāpi prthivyām | dhūmayati prajvalati, tadyathāpi nāma mahānagniskandha: | sva{2. ##R## udakamapi kāyātpramuñcati yena vāriṇā ##for## svakāyādap…vāridhārābhi:.} Kāyādapi mahāvāridhārā utsrjati tadyathāpi nāma mahāmegha: | yābhirvāridhārābhirayaṃ trisāhasramahāsāhasro lokadhāturādīpta: pradīpta: saṃprajvalito’gninā ekajvālībhūto nirvāpyate | imāvapi candrasūryāvevaṃmaharddhikau evaṃmahānubhāvau pāṇinā parā- mrśati parimārṡṭi yāvadbrahmalokamapi kāyena vaśaṃ vartayati || sa divyena śrotradhātunā [viśuddhenā]tikrāntamānuṡyakena ubhayān śabdān śrṇoti divyān mānuṡyakān, sūkṡmānaudārikāṃśca | ye dūre’ntike vā antaśo daṃśa- maśakakīṭamakṡikāṇāmapi śabdān śrṇoti | [eṡā divyaśrotrābhijñā] || sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | sarāgaṃ cittaṃ sarāgacittamiti yathābhūtaṃ prajānāti | virāgaṃ cittaṃ virāgacittamiti prajānāti | sadoṡaṃ... vigatadoṡaṃ ....samohaṃ …. vigatamohaṃ …. sakleśaṃ ni:kleśaṃ … parīttaṃ …. vipulaṃ …. mahadgataṃ …. apramāṇaṃ …. saṃkṡiptaṃ …. [vistīrṇaṃ] …. samāhitaṃ …. asamāhitaṃ …. vimuktaṃ …. avimuktaṃ …. sāṅganam…anaṅganam…audārikaṃ cittamaudārikacittamiti yathābhūtaṃ prajānāti | anaudārikaṃ cittamanaudārikaṃ cittamiti yathābhūtaṃ prajānāti | iti parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti | [ityeṡā paracittajñānābhijñā] || so’nekavidhaṃ pūrvanivāsamanusmarati | ekāmapi jātimanusmarati | dve tisraścatasra: pañca daśa viṃśati: triṃśataṃ catvāriśataṃ pañcāśataṃ jātiśatamanusmarati | anekānyapi jāti- @022 śatāni | anekānyapi jātiśatasahasrāṇi | saṃvartakalpamapi vivartakalpamapi | anekānapi saṃvartavivartakalpānapyanusmarati | kalpaśatamapi kalpasahasramapi kalpaśatasahasramapi kalpa- koṭīmapi kalpakoṭīśatamapi kalpakoṭīsahasramapi kalpakoṭīśatasahasramapi yāvadanekānyapi kalpakoṭīniyutaśatasahasrāṇyanusmarati-amutrāhamāsaṃ evaṃnāmā | evaṃgotra: evaṃjāti: evamāhāra evamāyu:pramāṇa: evaṃ cirasthitika: evaṃ sukhadu:khapratisaṃvedī | so’haṃ tataścyuto- ‘tropapanna: | tataścyuta ihopapanna: | iti sākāraṃ soddeśaṃ sanimittamanekavidhaṃ pūrvanivāsa- manusmarati | [ eṡā pūrvanivāsānusmrtyabhijñā] || sa divyena cakṡuṡā viśuddhenātikrāntamānuṡyakeṇa sattvān paśyati cyavamānānupapadya- mānān suvarṇān durvarṇān sugatān durgatān praṇītān hīnān | yathākarmopagān sattvān yathābhūtaṃ prajānāti-ime bhavanta: sattvā: kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā [manoduścaritena samanvāgatā:] | āryāṇāmapavādakā mithyādrṡṭaya: mithyādrṡṭikarmasamādāna- hetostaddhetuṃ tatpratyayaṃ kāyasya bhedātparaṃ maraṇādapāyadurgativinipātanirayeṡūpapadyante | ime punarbhavanta: sattvā: kāyasucaritena samanvāgatā [vāksucaritena samanvāgatā mana:sucaritena samanvāgatā] āryāṇāmanapavādakā: | samyagdrṡṭikarmasamādānahetostaddhetuṃ tatpratyayaṃ kāyasya bhedāt paraṃ maraṇātsugatau svarge devalokeṡūpapadyanta iti [prajānāti | evaṃ ] divyena cakṡuṡā viśuddhenātikrāntamanuṡyeṇa sākāraṃ soddeśaṃ sanimittaṃ sattvān paśyati | cyavamānānupapadya- mānān…yathābhūtaṃ paśyati || sa imāni dhyānāni vimokṡān samādhīn samāpattīśca samāpadyate, vyuttiṡṭhate | na ca teṡāṃ vaśenopapadyate’nyatra yatra bodhyaṅgaparipūriṃ paśyati tatra saṃcitya praṇidhānavaśeno- papadyate | tatkasya heto: ? tathā hi tasya bodhisattvasyopāyakauśalyābhinirhatā cittasaṃtati: || tasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsa- māgaccha{1. ##See page 12.##}nti | peyālaṃ | pariṇāmayati | tām*śca tathāgatānarhata: samyaksaṃbuddhān paryupāste | teṡāṃ ca dharmadeśanāṃ satkrtya śrṇoti udgrhṇāti dhārayati | śrutvā ca yathābhajamānaṃ pratipattyā samādayati | sa sarvadharmāṇāmasaṃkrāntitāṃ ca avināśitāṃ ca pratītya pratyayatayā vyavalokayati || tasya bhūyasyā mātrayā sarvāṇi kāmabandhanāni tanūni bhavanti | sarvāṇi rūpabandha- nāni sarvāṇi bhavabandhanāni sarvāṇyavidyābandhanāni tanūni bhavanti | drṡṭikrtabandhanāni ca pūrvameva prahīṇāni bhavanti | tasya asyāṃ prabhākaryāṃ bodhisattva{1. ##See page12.##}sya… peyālaṃ...anupacayaṃ mithyārāga: prahāṇaṃ gacchati, anupacayaṃ mithyādoṡa: prahāṇaṃ gacchati, anupacayaṃ mithyāmoha: prahāṇaṃ gacchati | tāni cāsya kuśalamūlānyuttapyante pariśuddhyanti karmaṇyāni @023 ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kuśalasya karmārasya hastagataṃ tulyadharaṇameva pramāṇenāvatiṡṭhate, evameva bhavanto jinaputrā bodhisattvasya asyāṃ prabhākaryāṃ bodhisattvabhūmau sthitasya anekān kalpān yāvadanekāni kalpakoṭiniyutaśatasahasrāṇi… prahāṇaṃ gacchanti | tasya bhūyasyā mātrayā kṡāntisauratyāśayatā ca pariśuddhyati, sākhilyamādhuryā- śayatā ca akopyāśayatā ca akṡubhitāśayatā ca alubhitāśayatā ca anunnāmāvanāmāśayatā ca sarvakrtapratikrtānāṃ ni:kāṅkṡāśayatā ca sattvakrtapratikrtānāṃ kāṅkṡāśayatā ca aśāṭhya- māyāvitāśayatā ca agahanāśayatā ca pariśuddhyati | tasya caturbhya: saṃgrahavastubhyo’rthacaryā atiriktatamā bhavati | daśabhya: pāramitābhya: kṡāntipāramitā atiriktatamā bhavati | na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya prabhākarī nāma trtīyā bodhisattvabhūmi: samāsanirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūya- stvena indro bhavati devarājastridaśādhipati: krtī prabhu: sattvānāṃ kāmarāgavinivartanopāyopasaṃhā- rāya kuśala: sattvān kāmapaṅkādabhyuddhartum, yacca kiṃ{1. ##See page 14.##}cit …peyālaṃ...yathārūpeṇa vīryā- rambheṇa ekakṡaṇalavamuhūrtena samādhiśatasahasraṃ ca pratilabha{2. ##See page 14 changing## ^śataṃ ##for## ^śatasahasra.##}te…|| prabhākarī nāma trtīyā bhūmi: || @024 4 arciṡmatī nāma caturthī bhūmi: | vajragarbha āha-yo’yaṃ bhavanto jinaputrā bodhisattvastrtīyāyāṃ bodhisattvabhūmau supari- śuddhālokaścaturthī bodhisattva bhūmimākramati, sa daśabhirdharmālokapraveśairākramati | katamairdaśabhi: ? yaduta sattvadhātuvicāraṇālokapraveśena ca lokadhātuvicaraṇālokapraveśena ca dharmadhātu- vicāraṇālokapraveśena ākāśadhātuvicāraṇālokapraveśena ca vijñānadhātuvicāraṇā loka- praveśena ca kāmadhātuvicaraṇālokapraveśena ca rūpadhātuvicaraṇālokapraveśena ca ārūpya- dhātuvicaraṇālokapraveśena udārāśayādhimuktidhātuvicaraṇālokapraveśena ca māhātmyā- śayādhimuktidhātuvicaraṇālokapraveśena | ebhirdaśabhirdharmālokapraveśairākramati || tatra bhavanto jinaputrā arciṡmatyā bodhisattvabhūme: sahapratilambhena bodhisattva: saṃvrtto bhavati tathāgatakule tadātmakadharmapratilambhāya daśabhirjñānaparipācakairdharmai: | katamai- rdaśabhi: ? yaduta apratyudāvartyāśayatayā ca trirantābhedyaprasādaniṡṭhāgamanatayā ca saṃskāro- dayavyayavibhāvanatayā ca svabhāvānutpattyāśayatayā ca lokapravrttinivrttyāśayatayā ca karmabhavopapattyāśayatayā ca saṃsāranirvāṇāśayatayā ca sattvakṡetrakarmāśayatayā ca pūrvāntāparāntā- śayatayā abhāvakṡayāśayatayā ca | ebhirbhavanto jinaputrā daśabhirjñānaparipācakairdharmai: samanvāgato bodhisattva: saṃvrtto bhavati tathāgatakule tadātmakadharmapratilambhāya | sa khalu punarbhavanto jinaputrā bodhisattvo’syāmarciṡmatyāṃ bodhisattvabhūmau pratiṡṭhito’dhyātmaṃ kāye kāyānudarśī viharati ātāpī saṃprajānan smrtimān vinīya loke’bhidhyādaurmanasye bahirdhā kāye… adhyātmaṃ bahirdhā kāye | evamevādhyātmaṃ vedanāsu bahirdhā vedanāsu adhyātmaṃ bahirdhā vedanāsu | evamadhyātmaṃ citte bahirdhā citte’dhyātmaṃ bahirdhā citte | adhyātmaṃ dharmeṡu dharmānudarśī... bahirdhā dharmeṡu dharmānudarśī... evamadhyātmaṃ bahirdhā dharmeṡu… | so’nutpannānāṃ pāpakānā- makuśalānāṃ dharmāṇāmanutpādāya cchandaṃ janayati vyāyacchate vīryamārabhate cittaṃ pragrhṇāti samyakpraṇidadhāti | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya… | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye’saṃpramoṡāya vaipulyāya bhūyobhāvāya bhāvanāya paripūraye… | chandasamādhiprahāṇasaṃskārasamanvāgataṃ rddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargapariṇataṃ vīryapariṇataṃ cittapariṇataṃ mīmāṃsāpariṇatam | sa śraddhendriyaṃ bhāvayati vivekaniśritaṃ...vīryendriyaṃ...smrtīndriyaṃ … samādhīndriyaṃ...prajñendriyaṃ...sa | śraddhābalaṃ bhāvayati…vīryabalaṃ … smrtibalaṃ ...samādhi- balaṃ...prajñābalaṃ... | smrtisaṃbodhyaṅgaṃ bhāvayati, dharmapravicaya… vīrya…prīti… prasrabdhi… samādhi…upekṡā... | samyakdrṡṭiṃ bhāvayati… samyaksaṃkalpaṃ … samyagvācaṃ … samya- kkarmāntaṃ... samyagājīvaṃ... samyagvyāyāmaṃ … samyaksmrtiṃ... samyaksamādhiṃ... || tacca sarvasattvasāpekṡatayā ca pūrvapraṇidhānābhinirhāropastabdhatayā ca mahākaruṇā- pūrvaṃgamatayā ca mahāmaitryupetatayā ca sarvajñajñānādhyālambanatayā ca buddhakṡetraviṭhapanālaṃkārā- bhinirhāratayā ca tathāgatabalavaiśāradyāveṇikabuddhadharmalakṡaṇānuvyaṃñjanasvaraghoṡasaṃpadabhinirhāra- tayā ca uttarottaravaiśeṡikadharmaparimārgaṇatayā ca gambhīrabuddhadharmavimokṡaśravaṇānugamanatayā ca @025 mahopāyakauśalyabalavicāraṇatayā ca | tasya khalu punarbhavanto jinaputrā bodhisattvasya asyāmarciṡmatyāṃ bodhisattvabhūmau sthitasya yānīmāni satkāyadrṡṭipūrvaṃgamāni ātmasattvajīva- poṡapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni vicintitāni vitarkitāni kelāyitāni mamāyitāni dhanāyitāni niketasthānāni, tāni sarvāṇi vigatāni bhavanti sma | say ānīmāni karmāṇyakaraṇīyāni samyaksaṃbuddhavivarṇitāni saṃkleśo- pasaṃhitāni, tāni sarveṇa sarvaṃ prajahāti | yāni cemāni karmāṇi karaṇīyāni samyaksaṃ- buddhapraśastāni bodhimārgasaṃbhārānukūlāni, tāni samādāya vartate | sa bhūyasyā mātrayā yathā yathopāyaprajñābhinirhrtāni mārgasamudāgamāya mārgāṅgāni bhāvayati, tathā tathā snigdha- cittaśca bhavati, mrducittaśca karmaṇyacittaśca hitasukhāvahacittaśca aparikliṡṭacittaśca uttarottaraviśeṡaparimārgaṇacittaśca jñānaviśeṡaṇābhilāṡacittaśca sarvajagatparitrāṇacittaśca gurugauravānukūlacittaśca yathāśrutadharmapratipatticittaśca bhavati | sa krtajñaśca bhavati, krtavedī ca sūrataśca sukhasaṃvāsaśca rjuśca mrduśca agahanacārī ca nirmāyanirmāṇaśca suvacāśca pradakṡiṇagrāhī ca bhavati | sa evaṃ kṡamopeta evaṃ damopeta evaṃ śamopeta evaṃ kṡamadamaśamopeta uttarāṇi bhūmipariśodhakāni mārgāṅgāni manasi kurvāṇa: samudācaran aprasrabdhavīryaśca bhavati aparikliṡṭa: | apratyudāvartyavīryaśca vipulavīryaśca anantavīryaśca uttaptavīryaśca asama- vīryaśca asaṃhāryavīryaśca sarvasattvaparipācanavīryaśca nayānayavibhaktavīryaśca bhavati | tasya bhūyasyā mātrayā āśayadhātuśca viśuddhyati, adhyāśayadhātuśca na vipravasati, adhimuktidhātuśco- ttapyate, kuśalamūlavivrddhiścopajāyate, lokamalakaṡāyatā cāpagacchati, sarvaśaṃśayavimatisaṃdehā- ścāsyocchidyante, niṡkāṅkṡābhimukhatā ca paripūryate, prītiprasabdhī ca samudāgacchati, tathāgatādhiṡṭhānaṃ cābhimukhībhavati, apramāṇacittāśayatā ca samudāgacchati || tasya asyāmarciṡmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya{1. ##See page 12.##}…peyālaṃ.... | bhūyastvena ca teṡāṃ tathāgatānāṃ śāsane pravrajati | tasya bhūyasyā mātrayā āśayādhyāśayādhimukti- samatā viśudhyati | tasya asyāmarciṡmatyāṃ bodhisattvabhūmau sthitasya bodhisattvasya{2. ##See page 12.##} āśayā- dhyāśayāṃdhimuktisamatāviśuddhistiṡṭhati, tāni cāsya kuśalamūlāni sūttaptāni prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ kuśalena karmāreṇābharaṇīkrta- masaṃhāryaṃ bhavati tadanyairakrtābharaṇairjātarūpai:, evameva bhavanto jinaputrā bodhisattvasya asyā- marciṡmatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyeṡāmadhara- bhūmisthitānāṃ bodhisattvānāṃ kuśalamūlai: | tadyathāpi nāma bhavanto jinaputrā maṇiratnaṃ jātaprabhaṃ @026 pariśuddharaśmimaṇḍalamālokapramuktamasaṃhāryaṃ bhavati tadanyairapi śuddhaprabhai ratnajātai:, anācchedya- prabhaṃ ca bhavati sarvamārutodakapravarṡai:, evameva bhavanto jinaputrā bodhisattvo’syāmarciṡmatyāṃ bodhisattvabhūmau sthita: sannasaṃhāryo bhavati tadanyairadharabhūmisthitairbodhisattvai:, anācchedyajñānaśca bhavati sarvamārakleśasamudācārai: | tasya caturbhya: saṃgrahavastubhya: samānārthatā atiriktatamā bhavati | daśamya: pāramitābhyo vīryapāramitā atiriktatamā bhavati, na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasyārciṡmatī nāma caturthī bhūmi: samāsanirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena suyāmo bhavati devarāja: krtī prabhu: sattvānāṃ satkāyadrṡṭisamuddhātāya kuśala: sattvān samyagdarśane pratiṡṭhāpayitum | yacca kiṃcit{1. ##See page 14 changing## ^śataṃ ##to## ^koṭīśataṃ.}…|| arciṡmatī nāma caturthī bhūmi: || @027 5 sudurjayā nāma pañcamī bhūmi: | vajragarbha āha-yo’yaṃ bhavanto jinaputrā bodhisattvaścaturthyāṃ bodhisattvabhūmau supari- pūrṇamārga: pañcamīṃ bodhisattvabhūmimavatarati, sa daśabhiścittāśayaviśuddhisamatābhiravatarati | katamābhirdaśabhi: ? yaduta atītabuddhadharmaviśuddhyāśayasamatayā ca anāgatabuddhadharmaviśuddhyā- śayasamatayā ca pratyutpannabuddhadharmaviśuddhyāśayasamatayā ca śīlaviśuddhyāśayasamatayā ca citta- viśuddhyāśayasamatayā ca drṡṭikāṅkṡāvimativilekhāpanayanaviśuddhyāśayasamatayā ca mārgāmārga- jñānaviśuddhyāśayasamatayā ca pratipatprahāṇajñānaviśuddhyāśayasamatayā ca sarvabodhipakṡyadharmo- ttarottaravibhāvanaviśuddhyāśayasamatayā ca sarvasattvaparipācanaviśuddhyāśayasamatayā ca | ābhirdaśabhiścittāśayaviśuddhisamatābhiravatarati | sa khalu punarbhavanto jinaputrā bodhisattva: pañcamīṃ bodhisattvabhūmimanuprāpta: eṡāmeva bodhipakṡyāṇāṃ mārgāṅgānāṃ suparikarmakrtatvātsupariśodhi- tādhyāśayatvācca bhūya uttarakālamārgaviśeṡamabhiprārthayamānastathatvānupratipannaśca praṇidhānabalā- dhānataśca krpāmaitrībhyāṃ sarvasattvāparityāgataśca puṇyavijñānasaṃbhāropacayataśca apratiprasrabdhitaśca upāyakauśalyābhinirhārataśca uttarottarabhūmyavabhāsālocanataśca tathāgatādhiṡṭhānasaṃpratyeṡaṇataśca smrtimatigatibuddhibalādhānataśca apratyudāvartanīyamanasikāro bhūtvā idaṃ du:khamāryasatyamiti yathābhūtaṃ prajānāti | ayaṃ du:khasamudaya: āryasatyamiti yathābhūtaṃ prajānāti | ayaṃ du:kha- nirodha: āryasatyamiti yathābhūtaṃ prajānāti | iyaṃ du:khanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti | sa saṃvrtisatyakuśalaśca bhavati | paramārthasatyakuśalaśca bhavati | lakṡaṇa- satyakuśalaśca bhavati | vibhāgasatyakuśalaśca bhavati | nistīraṇasatyakuśalaśca bhavati | vastu- satyakuśalaśca bhavati | prabhavasatyakuśalaśca bhavati | kṡayānutpādasatyakuśalaśca bhavati | mārgajñānāvatārasatyakuśalaśca bhavati | sarvabodhisattvabhūmikramānusaṃdhiniṡpādanatayā yāvattathā- gatajñānasamudayasatyakuśalaśca bhavati | sa parasattvānāṃ yathāśayasaṃtoṡaṇātsaṃvrtisatyaṃ prajānāti | ekanayasamavasaraṇātparamārthasatyaṃ prajānāti | svasāmānyalakṡaṇānubodhāllakṡaṇasatyaṃ prajānāti | dharmavibhāgavyavasthānānubodhādvibhāgasatyaṃ prajānāti | skandhadhātvāyatanavyavasthānānubodhānni- stīraṇasatyaṃ prajānāti | cittaśarīraprapīḍanopanipātitatvādvastusatyam, gatisaṃdhisaṃbandhanatvātpra- bhavasatyam, sarvajvaraparidāhātyantopaśamātkṡayānutpādasatyam, advayānutpādasatyam, advayābhi- nirhārānmārgajñānāvatārasatyam, sarvākārābhisaṃbodhitsarvabodhisattvabhūmikramānusaṃdhiniṡpādanatayā yāvattathāgatajñānasamudayasatyaṃ prajānāti adhimuktijñānabalādhānānna khalu punarniravaśeṡajñānāt || sa evaṃ satyakauśalyajñānābhinirhrtayā buddhyā sarvasaṃskrtaṃ riktaṃ tucchaṃ mrṡā moṡadharma avisaṃvādakaṃ bālālāpanamiti yathābhūtaṃ prajānāti | tasya bhūyasyā mātrayā sattveṡu mahākaruṇā abhimukhībhavati, mahāmaitryālokaśca prādurbhavati || sa evaṃ jñānabalādhānaprāpta: sarvasattvasāpekṡo buddhajñānābhilāṡī pūrvāntāparāntaṃ sarvasaṃskāragatasya pratyavekṡate yathā pūrvāntato’vidyābhavatrṡṇāprasrtānāṃ sattvānāṃ saṃsāra- @028 sroto’nuvāhināṃ skandhālayānucchalitānāṃ du:khaskandho vivardhate, nirātmā ni:sattvo nirjīvo niṡpoṡo niṡpudgala ātmātmīyavigata:, taṃ yathābhūtaṃ prajānāti | yathā ca anāgatasyaiva asatsaṃmohābhilāṡasya vyavaccheda: paryanto ni:saraṇaṃ nāstyasti ca, tacca yathābhūtaṃ prajānāti || tasyaivaṃ bhavati-āścaryaṃ yāvadajñānasaṃmūḍhā bateme bālaprthagjanā:, yeṡāmasaṃkhyeyā ātmabhāvā niruddhā:, nirudhyante nirotsyante ca | evaṃ ca kṡīyamāṇā: kāye na nirvida- mutpādayanti | bhūyasyā mātrayā du:khayantraṃ vivardhayanti | saṃsārasrotasaśca mahābhayānna nivartante | skandhālayaṃ ca notsrjanti | dhātūragebhyaśca na nirvidyante | nandīrāgataścārakaṃ ca nāvabudhyante | ṡaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti | ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti | mānadrṡṭiśalyaṃ ca noddharanti | rāgadveṡamohajvalanaṃ ca na praśamayanti | avidyāmohāndhakāraṃ ca na vidhamayanti | trṡṇārṇavaṃ ca nocchoṡayanti | daśabalasārthavāhaṃ ca na paryeṡante | mārāśaya- gahanānugataśca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante | apratiśaraṇāstathā saṃvega- māpadyante, bahūni du:khāni pratyanubhavanti yaduta jātijarāvyādhimaraṇaśokaparidevadu:khadaurma- nasyopāyāsān | hanta ahameṡāṃ sattvānāṃ du:khārtānāmanāthānāmatrāṇānāmaśaraṇānāmalayanā- nāmaparāyaṇānāmandhānāmavidyāṇḍakośapaṭalaparyavanaddhānāṃ tamobhibhūtānāmarthāya eko’dvitīyo bhūtvā tathārūpaṃ puṇyajñānasaṃbhāropacayaṃ bibharmi, yathārūpeṇa puṇyajñānasaṃbhāropacayena saṃbhrtena ime sarvasattvā atyantaviśuddhimanuprāpnuyu:, yāvaddaśabalabalatāmasaṅgajñānaniṡṭhāmanuprāpnuyuriti || sa evaṃ suvilokitajñānābhinirhrtayā buddhyā yatkiṃcit kuśalamūlabhārabhate, tatsarva- sattvaparitrāṇāyārabhate | sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānu- padravāya sarvasattvaparimocanāya sarvasattvānukarṡāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate || sa bhūyasyā mātrayā asyāṃ pañcamyāṃ sudurjayāyāṃ bodhisattvabhūmau sthito bodhisattva: smrtimāṃśca bhavati, asaṃpramoṡadharmatayā matimāṃśca bhavati, suviniścitajñānatayā gatimāṃśca bhavati, sūtrārthagatisaṃdhāyabhāṡitāvabodhatayā hrīmāṃśca bhavati, ātmaparānurakṡaṇatayā dhrti- māṃśca bhavati, saṃvaracāritrānutsargatayā buddhimāṃśca bhavati, sthānāsthānakauśalyasuvicārita- tayā jñānānugataśca bhavati, aparapraṇeyatayā prajñānugataśca bhavati, arthānarthasaṃbhedapadakuśala- tayā abhijñānirhāraprāptaśca bhavati, bhāvanābhinirhārakuśalatayā upāyakuśalaśca bhavati lokā- nuvartanatayā | atrptaśca bhavati puṇyasaṃbhāropacayatayā | apratiprasrabdhavīryaśca bhavati jñāna- saṃbhāraparyeṡaṇatayā | aparikhinnāśayaśca bhavati mahāmaitrīkrpāsaṃbhārasaṃbhrtatayā | aśithila- paryeṡaṇābhiyuktaśca bhavati tathāgatabalavaiśāradyāveṇikabuddhadharmaparyeṡaṇatayā | svabhinirhrtamanasi- kārānugataśca bhavati buddhakṡetraviṭhapanālaṃkārābhinirhrtatayā | vicitrakuśalakriyābhiyuktaśca bhavati lakṡaṇānuvyañjanasamudānayanatayā | satatasamitaṃ svabhiyuktaśca bhavati tathāgatakāya- vākcittālaṃkāraparyeṡaṇatayā | mahāgauravopasthānaśīlaśca bhavati sarvabodhisattvadharmabhāṇaka- @029 śuśrūṡaṇatayā | apratihatacittaśca bhavati bodhicittamahopāyakauśalyasaṃdhyupasaṃhitaloka- pracāratayā | rātriṃdivamanyacittaparivarjitaśca bhavati sarvasattvaparipācanābhiyogatayā || sa evamabhiyukto dānenāpi sattvān paripācayati, priyavadyatayāpi, arthakriyayāpi, samānārthatayāpi, rūpakāyasaṃdarśanenāpi, dharmadeśanayāpi, bodhisattvacaryāprabhāvanayāpi, tathā- gatamāhātmyaprakāśanatayāpi, saṃsāradoṡasaṃdarśanenāpi, buddhajñānānuśaṃsāparikīrtanenāpi, maharddhi- vikurvaṇābhinirhāraṇānopacārakriyāprayogairapi sattvān paripācayati | sa evaṃ sattvaparipāca- nābhiyukto buddhajñānānugatacittasaṃtāno’pratyudāvartanīyakuśalamūlaprayogo vaiśeṡikadharmaparimārga- ṇābhiyukta: yānīmāni sattvahitāni loke pracaranti, tadyathā-lipiśāstramudrāsaṃkhyāgaṇanā- nikṡepādīni nānādhātutantracikitsātantrāṇi śoṡāpasmārabhūtagrahapratiṡedhakāni viṡavetāla- prayogapratighātakāni kāvyanāṭakākhyānagāndharvetihāsasaṃpraharṡaṇāni grāmanagarodyānanadīsarasta- ḍāgapuṡkariṇīpuṡpaphalauṡadhivanaṡaṇḍābhinirhārāṇi suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravāla- ratnākaranidarśanāni candrasūryagrahajyotirnakṡatrabhūmicālamrgaśakunisvapnanimittāni pradeśapraveśāni sarvāṅgapratyaṅgalakṡaṇāni cārānucāraprayoganimittāni saṃvaracāritrasthānadhyānābhijñāpramāṇārūpya– sthānāni, yāni cānyānyapi aviheṭhanāvihiṃsāsaṃprayuktāni sarvasattvahitasukhāvahāni, tānyapyabhinirharati kāruṇikatayā anupūrvabuddhadharmapratiṡṭhāpanāya || tasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya bodhisattva{1. ##See page 12.##}….peyālaṃ....pariṇāma- yati | tāṃśca tathāgatānarhata: samyaksaṃbuddhān paryupāsate, teṡāṃ ca sakāśād gauravacitrīkāreṇa satkrtya dharmadeśanāṃ śrṇoti udgrhṇāti dhārayati | śrutvā ca yathābalaṃ yathābhajamānaṃ pratipatyā saṃpādayati | bhūyastvena ca teṡāṃ tathāgatānāṃ śāsane pravrajati | pravrajitaśca śrutadhārī dharmabhāṇako bhavati | sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavati anekeṡāṃ ca buddhakoṭiniyutaśatasahasrāṇāmantike anekakalpakoṭiniyutaśatasahasrāṇyasaṃpramoṡa- tayā | tasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya anekān kalpāṃstāni kuśalamūlānyu- ttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti, anekāni kalpaśatāni…. | tasya tāni kuśalamūlānyuttapyante pariśuddhyanti prabhāsvaratarāṇi ca bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ bhusāragalvasrṡṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśuddhyanti, prabhāsvara- tarāṇi ca bhavanti, jñānaprayogaguṇābhinirhārādasaṃhāryavicāritatamāni ca bhavanti | tadyathāpi nāma bhavanto jinaputrāścandrasūryagrahajyotirnakṡatrāṇāṃ vimānālokaprabhāvātamaṇḍalībhirasaṃhāryā bhavati mārutāsādhāraṇā ca, evameva bhavanto jinaputrā bodhisattvasya asyāṃ sudurjayāyāṃ @030 bodhisattvabhūmau sthitasya tāni kuśalamūlānyupāyaprajñājñānacittavicāraṇānugatānyasaṃhāryāṇi bhavanti, sarvaśrāvakapratyekabuddhairlaukikāsādhāraṇāni ca bhavanti | tasya daśamya: pāramitābhyo dhyānapāramitā atiriktatamā bhavati, na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya sudurjayā nāma pañcamī bodhisattvabhūmi: samāsanirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena saṃtuṡito bhavati, devarāja: krtī prabhu: sattvānāṃ sarvatīrthyāyatanavinivartanāya kuśala: sattvān satyeṡu pratiṡṭhāpayitum | yatkiṃcit{1. ##See page 14 and change## ^śataṃ ##into## ^koṭīsahasraṃ.}…..|| sudurjayā nāma pañcamī bhūmi: || @031 6 abhimukhī nāma ṡaṡṭhī bhūmi: | vajragarbho bodhisattva āha-yo’yaṃ bhavanto jinaputrā bodhisattva: pañcamyāṃ bodhisattva- bhūmau suparipūrṇamārga: ṡaṡṭhīṃ bodhisattvabhūmimavatarati | sa daśabhirdharmasamatābhisvatarati | kata- mābhirdaśabhi: ? yaduta sarvadharmānimittasamatayā ca sarvadharmālakṡaṇasamatayā ca sarvadharmānutpāda- samatayā ca sarvadharmājātatayā ca sarvadharmaviviktasamatayā ca sarvadharmādiviśuddhisamatayā ca sarvadharmaniṡprapañcasamatayā ca sarvadharmānāvyūhānirvyūhasamatayā ca sarvadharmamāyāsvapnaprati- bhāsapratiśrutkodakacandrapratibimbanirmāṇasamatayā ca sarvadharmabhāvābhāvādvayasamatayā ca | ābhi- rdaśabhirdharmasamatābhiravatarati || sa evaṃsvabhāvān sarvadharmān pratyavakṡemāṇo’nusrjan anulomayan avilomayan śraddadhan abhiyan pratiyan avikalpayan anusaran vyavalokayan pratipadyamāna: ṡaṡṭhīmabhi- mukhīṃ bodhisattvabhūmimanuprāpnoti tīkṡṇayā ānulomikyā kṡāntyā | na ca tāvadanutpattika- dharmakṡāntimukhamanuprāpnoti || sa evaṃsvabhāvān sarvadharmānanugacchan bhūyasyā mātrayā mahākaruṇāpūrvaṃgamatvena mahā- karuṇādhipateyatayā mahākaruṇāparipūraṇārthaṃ lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayate | tasya lokasya saṃbhavaṃ ca vibhavaṃ ca vyavalokayata evaṃ bhavati-yāvatyo lokasamudācāropa- pattaya: sarvā:, tā ātmābhiniveśato bhavanti | ātmābhiniveśavigamato na bhavanti loka- samudācāropapattaya iti | tasyaivaṃ bhavati-tena khalu punarime bālabuddhaya ātmābhiniviṡṭā ajñānatimirāvrtā bhāvābhāvābhilāṡiṇo’yoniśomanasikāraprasrtā vipathaprayātā mithyānu- cāriṇa: puṇyāpuṇyāneñjayānabhisaṃskārānupacinvanti | teṡāṃ tai: saṃskārairavaropitaṃ cittabījaṃ sāsravaṃ sopādānamāyatyāṃ jātijarāmaraṇapunarbhavābhinirvrttisaṃbhavopagataṃ bhavati | karmakṡetrālayamavidyāndhakāraṃ trṡṇāsnehamasmimānapariṡyandanata: | drṡṭikrtajālapravrddhyā ca nāmarūpāṅkura: prādurbhavati | prādurbhūto vivardhate | vivrddhe nāmarūpe pañcānāmindriyāṇāṃ pravrttirbhavati | pravrttānāmindriyāṇāmanyonya[saṃ]nipātata: sparśa: | sparśasya saṃnipātato vedanā prādurbhavati | vedanāyāstata uttare’bhinandanā bhavati | trṡṇābhinandanata upādānaṃ vivardhate | upādāne vivrddhe bhava: saṃbhavati | bhave saṃbhūte skandhapañcakamunmajjati | unmagnaṃ skandhapañcakaṃ gatipañcake’nupūrvaṃ mlāyati | mlānaṃ vigacchati | mlānavigamājjvaraparidāha: | jvaraparidāhanidānā: sarvaśokaparidevadu:khadaurmanasyopāyāsā: samudāgacchanti | teṡāṃ na kaścitsamudānetā | svabhāvānābhogābhyāṃ ca vigacchanti | na caiṡāṃ kaścidvigamayitā | evaṃ bodhisattvo’nulomākāraṃ pratītyasamutpādaṃ pratyavekṡate || tasyaivaṃ bhavati-satyeṡvanabhijñānaṃ paramārthato’vidyā | avidyāprakrtasya karmaṇo vipāka: saṃskārā: | saṃskārasaṃniśritaṃ prathamaṃ cittaṃ vijñānam | vijñānasahajāścatvāra upādānaskandhā @032 nāmarūpam | nāmarūpavivrddhi: ṡaḍāyatanam | indriyaviṡayavijñānatrayasamavadhānaṃ sāsravaṃ sparśa: | sparśasahajā vedanā | vedanādhyavasānaṃ trṡṇā | trṡṇāvivrddhirupādānam | upādānaprasrtaṃ sāsravaṃ karma bhava: | karmaniṡyando jāti: skandhonmajjanam | skandhaparipāko jarā | jīrṇasya skandhabhedo maraṇam | mriyamāṇasya vigacchata: saṃmūḍhasya sābhiṡvaṅgasya hrdayasaṃtāpa: śoka: | śokasamutthitā vākpralāpā: parideva: | pañcendriyanipāto du:kham | manodrṡṭinipāto daurmanasyam | du:khadaurmanasyabahulatvasaṃbhūtā upāyāsā: | evamayaṃ kevalo du:khaskandho du:khavrkṡo’bhinirvartate kārakavedakavirahita iti || tasyaivaṃ bhavati-kārakābhiniveśata: kriyā: prajñāyante | yatra kārako nāsti, kriyāpi tatra paramārthato nopalabhyate | tasyaivaṃ bhavati-cittamātramidaṃ yadidaṃ traidhātukam | yānyapīmāni dvādaśa bhavāṅgāni tathāgatena prabhedaśo vyākhyātāni, api sarvāṇyeva tāni cittasamāśritāni | tatkasya heto: ? yasmin vastuni hi rāgasaṃyuktaṃ cittamutpadyate tadvijñānam | vastusaṃskāre'smimoho’vidyā | avidyācittasahajaṃ nāmarūpam | nāmarūpavivrddhi: ṡaḍāyatanam | ṡaḍāyatanabhāgīya: sparśa: | sparśasahajā vedanā | vedayato’vitrptistrṡṇā | trṡṇārtasya saṃgraho’parityāga upādānam | eṡāṃ bhavāṅgānāṃ saṃbhavo bhava: | bhavonmajjanaṃ jāti: | jātiparipāko jarā | jarāpagamo maraṇamiti || tatra avidyā dvividhakāryapratyupasthānā bhavati | ālambanata: sattvān saṃmohayati, hetuṃ ca dadāti saṃskārābhinirvrttaye | saṃskārā api dvividhakāryapratyupasthānā bhavanti | anāgatavipākābhinirvrttiṃ ca kurvanti, hetuṃ ca dadati vijñānābhinirvrttaye | vijñānamaṡi dvividhakāryapratyupasthānaṃ bhavati | bhavapratisaṃdhiṃ ca karoti, hetuṃ ca dadāti nāmarūpā- bhinirvrttaye | nāmarūpamapi dvividhakāryapratyupasthānaṃ bhavati | anyonyopastambhanaṃ ca karoti, hetuṃ ca dadāti ṡaḍāyatanābhinirvrttaye | ṡaḍāyatanamapi dvividhakāryapratyupasthānaṃ bhavati | svaviṡayavibhaktitāṃ cādarśayati, hetuṃ ca dadāti sparśābhinirvrttaye | sparśo’pi dvividhakāryapratyupasthāno bhavati | ālambanasparśanaṃ ca karoti, hetuṃ ca dadāti vedanā- bhinirvrttaye | vedanāpi dvividhakāryapratyupasthānā bhavati | iṡṭāniṡṭobhayavimuktānubhavanaṃ ca karoti, hetuṃ ca dadāti trṡṇābhinirvrttaye | trṡṇāpi dvividhakāryapratyupasthānā bhavati | saṃrajanīyavastusaṃrāgaṃ ca karoti, hetuṃ ca dadātyupādānābhinirvrttaye | upādānamapi dvividha- kāryapratyupasthānaṃ bhavati | saṃkleśabandhanaṃ ca karoti, hetuṃ ca dadāti bhavābhinirvrttaye | bhavo’pi dvividhakāryapratyupasthāno bhavati | anyabhavagatipratyadhiṡṭhānaṃ ca karoti, hetuṃ ca dadāti jātyabhinirvrttaye | jātirapi dvividhakāryapratyupasthānā bhavati | skandhonmajjanaṃ ca karoti, hetuṃ ca dadāti jarābhinirvrttaye | jarāpi dvividhakāryapratyupasthānā bhavati | indriyapariṇāmaṃ ca karoti, hetuṃ ca dadāti maraṇasamavadhānābhinirvrttaye | maraṇamapi dvividhakāryapratyupasthānaṃ bhavati-saṃskāravidhvaṃsanaṃ ca karoti, aparijñānānucchedaṃ ceti || @033 tatra avidyāpratyayā: saṃskārā ityavidyāpratyayatā saṃskārāṇāmanucchedo’nupastambhaśca | saṃskārapratyayaṃ vijñānamiti saṃskārapratyayatā vijñānānāmanucchedo’nupastambhaśca | peyālaṃ.... jātipratyayatā jarāmaraṇasyānucchedo’nupastambhaśca | avidyānirodhātsaṃskāranirodha ityavidyā- pratyayatābhāvātsaṃskārāṇāṃ vyupaśamo’nupastambhaśca | peyālaṃ...jātipratyayatābhāvājjarāmaraṇasya vyupaśamo’nupastambhaśca || tatra avidyā trṡṇopādānaṃ ca kleśavartmano’vyavaccheda: | saṃskārā bhavaśca karmavartmano- ‘vyavaccheda: | pariśeṡaṃ du:khavartmano’vyavaccheda: | pravibhāgata: pūrvāntāparāntanirodha- vartmano vyavaccheda: | evameva trivartma nirātmakamātmātmīyarahitaṃ saṃbhavati ca asaṃbhavayogena, vibhavati ca avibhavayogena svabhāvato naḍakalāpasadrśam || api tu khalu punaryaducyate-avidyāpratyayā: saṃskārā ityeṡā paurvāntikyapekṡā | vijñānaṃ yāvadvedanetyeṡā pratyutpannāpekṡā | trṡṇa yāvadbhava ityeṡā aparāntikyapekṡā | ata urdhvamasya pravrttiriti | avidyānirodhātsaṃskāranirodha ityapekṡāvyavaccheda eṡa: || api tu khalu punastridu:khatā dvādaśa bhavāṅgānyupādāya | tatra avidyā saṃskārā yāvatṡaḍāyatanamityeṡā saṃskāradu:khatā | sparśo vedanā caiṡā du:khadu:khatā | pariśeṡāṇi bhavāṅgānyeṡā pariṇāmadu:khatā | avidyānirodhātsaṃskāranirodha iti tridu:khatāvyavaccheda eṡa: || avidyāpratyayā: saṃskārā iti hetupratyayaprabhavatvaṃ saṃskārāṇām | evaṃ pariśeṡāṇām | avidyānirodhātsaṃskāranirodha ityabhāva: saṃskārāṇām | evaṃ pariśeṡāṇām || avidyāpratyayā: saṃskārā ityutpādavinibandha eṡa: | evaṃ pariśeṡāṇām | avidyā- nirodhātsaṃskāranirodha iti vyayavinibandha eṡa: | evaṃ pariśeṡāṇām || avidyāpratyayā: saṃskārā iti bhāvānulomaparīkṡā | evaṃ pariśeṡāṇām | avidyā- nirodhātsaṃskāranirodha iti kṡayavyayānulomaparīkṡā | evaṃ pariśeṡāṇām || sa evaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṡate’nulomapratilomaṃ yaduta bhavāṅgānu- saṃdhitaśca ekacittasamavasaraṇataśca svakarmāsaṃbhedataśca avinirbhāgataśca trivartmānuvartanataśca pūrvāntapratyutpannāparāntāvekṡaṇataśca tridu:khatāsamudayataśca hetupratyayaprabhavataśca utpādavyayavini- bandhanataśca abhāvākṡayatāpratyavekṡaṇataśca || tasyaivaṃ dvādaśākāraṃ pratītyasamutpādaṃ pratyavekṡamāṇasya nirātmato ni:sattvato nirjīvato niṡpudgalata: kārakavedakarahitato’svāmikato hetupratyayādhīnata: svabhāvaśūnyato viviktato- ‘svabhāvataśca prakrtyā pratyavekṡamāṇasya śūnyatāvimokṡamukhamājātaṃ bhavati || tasyaivaṃ bhavāṅgānāṃ svabhāvanirodhātyantavimokṡapratyupasthānato na kiṃciddharmanimitta- mutpadyate | ato’sya ānimittavimokṡamukhamājātaṃ bhavati || @034 tasyaivaṃ śūnyatānimittamavatīrṇasya na kaścidabhilāṡa utpadyate anyatra mahākaruṇā- pūrvakātsattvaparipācanāt | evamasya apraṇihitavimokṡamukhamājātaṃ bhavati || ya imāni trīṇi vimokṡamukhāni bhāvayan ātmaparasaṃjñāpagata: kārakavedakasaṃjñāpagato bhāvābhāvasaṃjñāpagato bhūyasyā mātrayā mahākaruṇāpuraskrta: prayujyate’pariniṡpannānāṃ bodhyaṅgānāṃ pariniṡpattaye, tasyaivaṃ bhavati-saṃyogātsaṃskrtaṃ pravartate | visaṃyogānna pravartate | sāmagryā saṃskrtaṃ pravartate | visāmagryā na pravartate | hanta vayamevaṃ bahudoṡaduṡṭaṃ saṃskrtaṃ viditvā asya saṃyogasya asyā: sāmagryā vyavacchedaṃ kariṡyāma:, na cātyantopaśamaṃ sarvasaṃskārāṇāmavirāga{1. ##Mss.## adhigamidhyāma:.}- yiṡyāma: sattvaparipācanatāyai || evamasya bhavanto jinaputrā: saṃskāragataṃ bahudoṡaduṡṭaṃ svabhāvarahitamanutpannāniruddhaṃ prakrtyā pratyavekṡamāṇasya mahākaruṇābhinirhārataśca sattvakāryānutsargataśca saṅgajñānābhimukho nāma prajñāpāramitāvihāro’bhimukhībhavatyavabhāsayogena | sa evaṃ jñānasamanvāgata: prajñāpāramitā- vihārāvabhāsito bodhyaṅgāhārakāṃśca pratyayānupasaṃharati | na ca saṃskrtasaṃvāsena saṃvasati | svabhāvopaśamaṃ ca saṃskārāṇāṃ pratyavekṡate | na ca tatrāvatiṡṭhate bodhyaṅgāparityakta{2. ##Mss.## ^paripūritvāt.}tvāt || tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya avatāraśūnyatā ca nāma samādhirājāyate | svabhāvaśūnyatā...paramārthaśūnyatā ….paramaśūnyatā.... mahāśūnyatā saṃprayogaśūnyatā...abhinirhāraśūnyatā yathāvadavikalpaśūnyatā sāpekṡaśūnyatā vinirbhāgāvi- nirbhāgaśūnyatā nāma samādhirājāyate | tasyaivaṃpramukhāni daśa śūnyatāsamādhimukhaśata- sahasrāṇyāmukhībhavanti | evamānimittasamādhimukhaśatasahasrāṇi apraṇihitasamādhimukhaśata- sahasrāṇyāmukhībhavanti | tasya bhūyasyā mātrayā asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasyābhedyāśayatā ca paripūryate | niyatāśayatā...kalyāṇaśayatā... gambhīrāśayatā... apratyudāvartyāśayatā...apratiprasrabdhāśayatā... vimalāśayatā... anantāśayatā... jñānā- bhilāṡāśayatā... upāyaprajñāsaṃprayogāśayatā ca paripūryate || tasyaite daśa bodhisattvāśayā: svanugatā bhavanti tathāgatabodhau | apratyudāvartanīya- vīryaśca bhavati sarvaparapravādibhi: | samavasrtaśca bhavati jñānabhūmau | vinivrttaśca bhavati śrāvakapratyekabuddhabhūmibhya: | ekāntikaśca bhavati buddhajñānābhimukhatāyām | asaṃhāryaśca bhavati sarvamārakleśasamudācārai: | supratiṡṭhitaśca bhavati bodhi sattvajñānālokatāyām | supari- bhāvitaśca bhavati śūnyatānimittāpraṇihitadharmasamudācārai: | saṃprayuktaśca bhavatyupāyaprajñā- vicārai: | vyavakīrṇaśca bhavati bodhipārkṡikadharmābhinirhārai: | tasya asyāmabhimukhyāṃ bodhi- sattvabhūmau sthitasya prajñāpāramitāvihāro’tiriktatara ājāto bhavati, tīkṡṇā cānulomikī trtīyā kṡāntireṡāṃ dharmāṇāṃ yathāvadanulomatayā na vilomatayā || @035 tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya bodhisattvasya{1. ##See page. 12##}yathāvatsamāpattiprajñā- jñānālokatayā prayujyate, pratipattitaścādhārayati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati | tasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya anekān kalpāṃstāni kuśalamūlāni bhūyasyā mātrayā uttaptaprabhāsvaratarāṇi bhavanti | anekāni kalpa{2. ##See page 14 and change## ^śataṃ ##inito## ^koṭīśatasahasraṃ.}śatāni …….| tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti | tadyathāpi nāma bhavanto jinaputrāstadeva jātarūpaṃ vaiḍūryaparisrṡṭaṃ bhūyasyā mātrayottaptaprabhāsvarataraṃ bhavati, evameva bhavanto jinaputrā bodhisattvasya asyāmabhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyu- pāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti, bhūyo bhūyaśca praśamā- saṃhāryatāṃ gacchanti | tadyathāpi nāma bhavanto jinaputrāścandrābhā sattvāśrayāṃśca prahlādayati asaṃhāryā ca bhavati catasrbhirvātamaṇḍalībhi:, evameva bhavanto jinaputrā bodhisattvasya asyā- mabhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlānyanekeṡāṃ sattvakoṭinayutaśatasahasrāṇāṃ kleśajvālā: praśamayanti, prahlādayanti, asaṃhāryāṇi ca bhavanti caturbhirmārāvacarai: | tasya daśabhya: pāramitābhya: prajñāpāramitā atiriktatamā bhavati, na ca pariśeṡā na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya abhimukhī nāma ṡaṡṭhī bodhisattvabhūmi: samāsanirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena sunirmito bhavati devarāja: krtī prabhu: sattvānāmabhimānapratiprasrabdhaye kuśala: sattvānyābhimānikadharmebhyo vinivartayitum | asaṃhāryaśca bhavati sarvaśrāvakapariprcchāyāṃ kuśala: sattvān pratītyasamutpāde- ‘vatārayitum | yacca kiṃcit{2. ##See page 14 and change## ^śataṃ ##into## ^koṭīśatasahasraṃ.}…..|| abhimukhī nāma ṡaṡṭī bhūmi: || @036 7 dūraṃgamā nāma saptamī bhūmi: | vajragarbha āha-yo’yaṃ bhavanto jinaputrā bodhisattva: ṡaṡṭhyāṃ bodhisattvabhūmau supari- pūrṇabodhisattvamārg: saptamī bodhisattvabhūmimākramati, sa daśabhirupāyaprajñājñānānābhinirhrtairmārgā- ntarārambhaviśeṡairākramati | katamairdaśabhi: ? yaduta śūnyatānimittāpraṇihitasamādhisupari- bhāvitamānasaśca bhavati, mahāpuṇyajñānasaṃbhāropacayaṃ ca saṃbibharti | nairātmyani:sattva- nirjīvaniṡpudgalatāṃ ca sarvadharmāṇāmavatarati, caturapramāṇābhinirhāraṃ ca notsrjati | puṇyadharmocchrayapāramitābhisaṃskāraṃ cābhisaṃskaroti, na ca kiṃciddharmamabhiniviśate | sarva- traidhātukavivekaprāptaśca bhavati, traidhātukaviṭhapanālaṃkārābhinirhāraṃ cābhinirharati | atyanta- śāntopaśāntaśca sarvakleśajvālāpagamādbhavati, sarvasattvarāgadveṡakleśajvālāpraśamābhinirhāraṃ cābhi- nirharati | māyāmarīcisvapnapratibhāsapratiśrutkodakacandrapratibimbanirmāṇabhāvābhāvasvabhāvā- dvayānugataśca bhavati, karmakriyāvibhaktyapramāṇāśayatāṃ cābhinirharati | ākāśasamakṡetrapatha- subhāvitamanāśca bhavati, buddhakṡetraviṭhapanālaṃkārābhinirhāraṃ cābhinirharati | prakrtidharma- kāyatāṃ ca sarvabuddhānāmavatarati, rūpakāyalakṡaṇānuvyañjanaviṭhapanālaṃkārābhinirhāraṃ cābhi- nirharati | anabhilāpyarutaghoṡāpagataṃ ca prakrtiśāntaṃ tathāgataghoṡamadhimucyate, sarvasvarāṅga- vibhaktiviśuddhyalaṃkārābhinirhāraṃ cābhinirharati | ekakṡaṇatryadhvānubodhaṃ ca buddhānāṃ bhagavatāmavatarati, nānālakṡaṇakalpasaṃkhyāvibhāvanāṃ cānupraviśati sattvāśayavibhāvanāya | ebhirbhavanto jinaputrā daśabhirupāyaprajñājñānābhinirhrtibhirmārgāntarārambhaviśeṡairbodhisattva: ṡaṡṭhyā bodhisattvabhūme: saptamīṃ bodhisattvabhūmimākrānta ityucyate || sa saptamyāṃ bodhisattvabhūmau sthito bodhisattvo’pramāṇasattvadhātumavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ sattvaparipācanavinayakarmāvatarati | apramāṇaṃ lokadhātumavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ kṡetrapariśuddhimavatarati | apramāṇaṃ ca dharmanānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānābhisaṃbodhimavatarati | apramāṇaṃ ca kalpasaṃkhyāpraveśa- mavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ tryadhvānubodhamavatarati | apramāṇaṃ ca sattvānā- madhimuktinānātvaviśeṡamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ rūpakāyanānātvadarśanamava- tarati | apramāṇaṃ ca sattvānāmāśayendriyanānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ ghoṡodāhārasattvasaṃtoṡaṇamavatarati | apramāṇaṃ sattvānāṃ cittacaritanānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānaprasarānugamamavatarati | apramāṇaṃ śrāvakayānaniryāṇādhimukti- nānātvamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ mārgadeśanāvatāramavatarati | apramāṇaṃ pratyekabuddhayānasamudāgamaniṡpattimavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ jñānamukhapraveśa- nirdeśamavatarati | bodhisattvānāṃ bodhisattvacaryāprayogamavatarati | apramāṇaṃ ca buddhānāṃ bhagavatāṃ mahāyānasamudayāvatāranirdeśanāmavatarati || @037 tasyaivaṃ bhavati-evamapramāṇa: khalu punastathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ viṡayo yasya na sukarā saṃkhyā kartuṃ kalpakoṭiśatasahasrairyāvadetāvadbhirapi kalpakoṭiniyutaśatasahasrai: | sarva…viṡayo’smābhi: samupasthāpayitavyo’nābhogato’kalpāvikalpataśca paripūrayitavya iti | sa evaṃ supratyavekṡitajñānābhijña: satatasamitamabhiyuktopāyaprajñāparibhāviteṡu mārgāntarārambha- viśeṡeṡu supratiṡṭhito bhavatyavicālyayogena || sa ekakṡaṇamapi mārgābhinirhārānna vyuttiṡṭhate | sa gacchanneva jñānābhinirhārayukto bhavati | tiṡṭhannapi niṡaṇṇo’pi śayāno’pi svapnāntaragato’pyapagatanīvaraṇa: sarveryāpathe sthito’virahito bhavati ebhirevaṃrūpai: saṃjñāmanasikārai: | tasya sarvacittotpāde daśānāṃ bodhisattvapāramitānāṃ samudāgamaparipūri: samudāgacchati | tatkasmāddheto: ? tathā hi sa bodhisattva: sarvāṃścittotpādānutpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati | tatra ya: kuśalamūlasya sattvebhya utsargo buddhajñānaṃ paryeṡamāṇasya, iyamasya dānapāramitā | ya: praśabha: sarvakleśaparidāhānām, iyamasya śīlapāramitā | yā krpāmaitrīpūrvagamā sarvasattveṡu kṡānti:, iyamasya kṡāntipāramitā | ya uttarottara kuśaladharmātrpta- tayārambha: parākrama:, iyamasya vīryapāramitā | yā vipratisāryavisrtamārgatā sarvajñajñānā- bhimukhatā, iyamasya dhyānapāramitā | yā sarvadharmāṇāṃ prakrtyanutpādābhimukhī kṡānti:, iyamasya prajñāpāramitā | yo’pramāṇajñānābhinirhāra:, iyamasyopāyakauśalapāramitā | ya uttaro- ttarapraṇidhānajñānaspharaṇābhinirhāra:, iyamasya praṇidhānapāramitā | yā sarvaparapravādimāra- saṃghairmārgānācchedyatā, iyamasya balapāramitā | yadyathāvatsarvadharmajñānanitīraṇam, iyamasya jñānapāramitā | evamasya bhavanto jinaputrā bodhisattvasya dūraṃgamāyāṃ bodhisattvabhūmau sthitasya imā daśa pāramitā: kṡaṇe kṡaṇe paripūryante | evaṃ catvāri saṃgrahavastūni paripūryante, catvāri ca adhiṡṭhānāni, saptatriṃśad bodhipakṡyāśca dharmā:, trīṇi ca vimokṡamukhāni, samāsata: sarvabodhyaṅgikā dharmā: kṡaṇe kṡaṇe paripūryante || evamukte vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat-kiṃ punarbho jinaputrā asyāmeva saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvabodhya{1. ##London and Cal. Mss.## sarvabodhyaṅgāni.}ṅgikā dharmā: kṡaṇe kṡaṇe paripūryante, āhosvitsarvāsu daśasu bodhisattvabhūmiṡu ? vajragarbha āha-sarvāsu bho jinaputrā daśasu bodhisattvabhūmiṡu bodhisattvasya sarvabodhyaṅgāni kṡaṇe kṡaṇe paripūryante, tadatirekeṇa punarasyā- meva saptamyāṃ bodhisattvabhūmau | tatkasya heto: ? iyaṃ bho jinaputrā bodhisattvabhūmi: prāyogika- caryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca | api tu khalu punarbho jinaputrā: prathamāyāṃ bodhisattvabhūmau sarvapraṇidhānādhyālambena bodhisattvasya sarvabodhyaṅgāni kṡaṇe kṡaṇe paripūryante | dvitīyāyāṃ cittamalāpanayanena | trtīyāyāṃ praṇidhānavivardhanatayā dharmāvabhāsapratilambhena ca | caturthyāṃ mārgāvatāreṇa | pañcamyāṃ lokatrayānuvrtyā | ṡaṡṭhyāṃ gambhīradharmamukhapraveśena | asyāṃ tu saptamyāṃ bodhisattvabhūmau sarvabuddhadharmasamutthāpanatayā kṡaṇe kṡaṇe sarvabodhyaṅgāni paripūryante | @038 tatkasya heto: ? yāni bodhisattvena prathamāṃ bodhisattvabhūmimupādāya yāvatsaptamī bodhisattva- bhūmirityabhinirhrtāni jñānābhinirhāraprayogāṅgāni, imānyaṡṭamī bodhisattvabhūmimārabhya yāva- datyantaparyavasānamityanābhogena pariniṡpadyante | tadyathāpi nāma bho jinaputrā dvayorlokadhātvo: saṃkliṡṭaviśuddhārśayaśca lokadhātorekāntapariśuddhāśayaśca lokadhātorlokāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahābhijñābalādhānāt, evameva bho jinaputra vyāmiśrapariśuddhā bodhisattvacaryāntarikā duratikramā na śakyā yathātathātikramitumanyatra mahāpraṇidhānopāya- prajñābhijñābalādhānāt | vimukticandra āha-kiṃ punarbho jinaputra saptasu bodhisattvabhūmiṡu kleśacaryāsaṃkliṡṭā bodhisattvacaryā pratyetavyā ? vajragarbha āha-prathamāmeva bho jinaputra bodhisattvabhūmimupādāya sarvābodhisattvacaryāpagatakleśakalmāṡā bodhipariṇāmanādhipatyena pratye- tavyā | yathābhāgimārgasamatayā, (na ca) tāvatsaptasu bodhisattvabhūmiṡu samatikrāntā kleśacaryetyavācanīyā | tadyathāpi nāma bho jinaputra rājā cakravartī divyaṃ hastiratnamabhi- rūḍhaścaturo dvīpānākramati, manuṡyadu:khadāridryasaṃkleśadoṡāṃśca prajānāti, na ca tairdoṡairlipyate | na ca tāvatsamatikrānto manuṡyabhāvaṃ bhavati | yadā punarmanuṡyāśrayaṃ hitvā brahmalokopapanno bhavati brāhmyavimānamabhirūḍha:, sahasralokadhātumalpakrcchreṇa paśyatyanuvicarati, brahmapratibhāsaṃ cādarśayati, na ca manuṡya iti prabhāvyate, evameva bho: prathamāṃ bhūmimupādāya bodhisattva: pāramitāyānābhirūḍha: sarvajagadanuvicaran saṃkleśadoṡān prajānāti, na ca tairdoṡairlipyate samyagmārgābhirūḍhatvāt | na ca tāvatsamatikrānta: sarvajagatsaṃkleśadoṡān vaktavya: | saptasu bhūmiṡu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmeraṡṭamīṃ bodhisattvabhūmimavakrānto bhavati, tadā pariśuddhaṃ bodhisattvayānamabhirūḍha: sarvajagadanuvicaran sarvajagatsaṃkleśadoṡān prajānāti, na ca tairdoṡairlipyate samatikrāntatvād lokakriyābhya: | asyāṃ punarbho jinaputra saptamyāṃ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṃ sarvakleśagaṇaṃ samatikrānto bhavati | so’syāṃ dūraṃgamāyāṃ bodhisattvabhūmau caran bodhisattvo’saṃkleśāniṡkleśa iti vaktavya: | tatkasmāt ? asamudācārātsarvakleśānāṃ na saṃkleśa iti vaktavya: | tathāgatajñānābhilāṡā- daparipūrṇābhiprāyatvācca na niṡkleśa iti vaktavya: || so’syāṃ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo’dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati | adhyāśayapariśuddhena vākkarmaṇā adhyāśayapariśuddhena manaskarmaṇā samanvā- gato bhavati | ye ceme daśākuśalā: karmapathāstathāgatavivarṇitā:, tān sarveṇa sarvaṃ samati- krānto bhavati | ye ceme daśa kuśalā: karmapathā: samyaksaṃbuddhānubhāvitā:, tān satatasamita- manuvartate | yāni laukikāni śilpasthānakarmasthānāni yānyabhinirhrtāni pañcamyāṃ bodhi- sattvabhūmau, tānyasya sarvāṇyanābhogata evaṃ pravartante | sa ācārya: saṃmato bhavati trisāhasra- mahāsāhasralokadhātau, sthāpayitvā tathāgatānarhata: samyaksaṃbuddhān, aṡṭamīṃ bhūmimupādāya ca bodhisattvān | nāsya kaścitsamo bhavatyāśayena vā prayogeṇa vā | yāni cemāni dhyānāni @039 samādhaya: samāpattayo’bhijñā vimokṡāśca, tānyasya sarveṇa sarvamāmukhībhavanti bhāvanābhi- nirhārākāreṇa | na ca tāvadvipākata: pariniṡpannāni bhavanti tadyathāpi nāma aṡṭamyāṃ bodhi- sattvabhūmau sthitasya bodhisattvasya | asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṡu prajñopāyabhāvanābalaṃ paripūryate | bhūyasyā mātrayā sarvabodhyaṅgaparipūriṃ pratilabhate || so’syāṃ saptamyāṃ bodhisattvabhūmau sthita: san suvicitavicayaṃ ca nāma bodhisattva- samādhiṃ samāpadyate | suvicintitārthaṃ ca nāma…| viśeṡamatiṃ ca nāma…| prabhedārthakośaṃ ca… | sarvārthavicayaṃ ca… | supratiṡṭhitadrḍhamūlaṃ ca.... | jñānābhijñāmukhaṃ ca… | dharmadhātu(pari)karmaṃ ca … | tathāgatānuśaṃsaṃ ca … | vicitrārthakośasaṃsāranirvāṇamukhaṃ ca bodhisattvasamādhiṃ samāpadyate | sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśa samādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate || sa eṡāṃ samādhīnāmupāyaprajñāsupariśodhitānāṃ pratilambhānmahākaruṇābalena cāti- krānto bhavati śrāvakapratyekabuddhabhūmim, abhimukhaśca bhavati prajñājñānavicāraṇābhūme: || tasya asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya apramāṇaṃ kāyakarma nimittāpagataṃ pravartate | apramāṇaṃ vākkarma…manaskarma nimittāpagataṃ pravartate suviśodhita- manutpattikadharmakṡāntyavabhāsitam | vimukticandra āha-nanu bho jinaputra, prathamāyāmeva bodhisattvabhūmau sthitaraya bodhisattvasya apramāṇaṃ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṃ samatikrāntaṃ bhavati ? vajragarbha āha-bhavati bho jinaputra | tatpunarbuddhadharmādhyālambana- māhātmyena, na puna: svabuddhivicāreṇa | asyāṃ tu puna: saptamyāṃ bodhisattvabhūmau svabuddhi- gocaravicārapratilambhādasaṃhāryaṃ śrāvakapratyekabuddhairbhavati | tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṡaṇasamanvāgato jātamātra eva sarvāmātyagaṇamabhibhavati rājādhipatyena, na puna: svabuddhivicāreṇa | yadā puna: sa saṃvrddho bhavati tadā svabuddhibalā- dhānata: sarvāmātyakriyāsamatikrānto bhavati, evameva bho jinaputrā bodhisattva: sahacittotpādena sarvaśrāvakapratyekabuddhānabhibhavatyadhyāśayamāhātmyena, na puna: svabuddhivicāreṇa | asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattva: svaviṡayajñānaviśeṡamāhātmyāvasthitatvātsarva- śrāvakapratyekabuddhakriyāmatikrānto bhavati || sa khalu punarbho bodhisattvo’syāṃ saptamyāṃ bodhisattvabhūmau sthito gambhīrasya viviktasyā- pracārasya kāyavāṅmanaskarmaṇo lābhī bhavati | na cottaraṃ viśeṡaparimārgaṇābhiyogamavasrjati | [yena parimārgaṇābhiyogena nirodhaprāptaśca bhavati, na ca nirodhaṃ sākṡātkaroti ||] vimukticandra āha-katamāṃ bhūmimupādāya bodhisattvo nirodhaṃ samāpadyate ? vajragarbha āha-ṡaṡṭhīṃ bho jinaputra bodhisattvabhūmimupādāya bodhisattvo nirodhaṃ samāpadyate | asyāṃ @040 puna: saptamyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattvaścittakṡaṇe cittakṡaṇe nirodhaṃ samāpadyate ca vyuttiṡṭhate ca | na ca nirodha: sākṡātkrta iti vaktavya: | tena so’cintyena kāyavāṅmana skarmaṇā samanvāgata ityucyate{1. ##Paris Ms. adds## vimukticandro bodhisattva āha.} | āścarya bho yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṃ sākṡātkaroti | tadyathāpi nāma bho jinaputra puruṡa: kuśalo mahāsāgare vārilakṡaṇābhijña: paṇḍito vyakto medhāvī tatropagatayā mīmāṃsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaśca bhavati, vārikuśalaśca bhavati, na ca mahāsamudre vāridoṡairlipyate, evameva bho jinaputra asyāṃ saptamyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattva: sarvajñajñānamahāsāgarāvatīrṇa: pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati, na ca nirodhaṃ sākṡātkaroti, (na ca saṃskrtātyantavyupaśamavitarkadoṡairlipyate) || sa evaṃ jñānabalādhānaprāpta: samādhijñānabalabhāvanābhinirhrtayā buddhyā mahatopāyaprajñā- balādhānena saṃsāramukhaṃ cādarśayati | nirvāṇasatatāśayaśca bhavati | mahāparivāraparivrtaśca bhavati | satatasamitaṃ ca cittavivekapratilabdho bhavati | traidhātukopapattiṃ ca praṇidhānavaśenā- bhinirharati sattvaparipācanārtham | na ca lokadoṡairlipyate | śāntapraśāntopaśāntaśca bhavati | upāyena ca jvalati | jvalaṃśca na dahate | saṃvartate ca buddhajñānena | vivartate ca śrāvaka- pratyekabuddhabhūmibhyām | buddhajñānaviṡayakośaprāptaśca bhavati | māraviṡayagataśca drśyate | caturmāra- pathasamatikrāntaśca bhavati | māraviṡayagocaraṃ cādarśayati | sarvatīrthyāyatanopagataśca drśyate | buddhatīrthyāyatanānutsrṡṭāśayaśca bhavati | sarvalokakriyānugataśca drśyate | lokottaradharmagati- samavasaraṇaśca bhavati | sarvadevanāgayakṡagandharvāsuragaruḍakinnaramahoragamanuṡyāmanuṡyaśakrabrahmaloka- pālātirekavyūhālaṃkāraviṭhapanāprāptaśca bhavati | sarvabuddhadharmaratimanasikāraṃ ca navijahāti || tasyaivaṃ jñānasamanvāgatasya asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsamāgaccha{2. ##See page. 12.##}nti……..| tāṃśca tathāgatānarhata: samyaksaṃbuddhān paryupāsate | teṡāṃ ca sakāśādgauravacitrīkāreṇa satkrtya dharmadeśanāṃ śrṇoti, udgrhṇāti dhārayati | śrutvā ca yathāvatsamāpattiprajñājñānālokena prayujyate | pratipattitaścādhārayati | śāsanasaṃdhārakaśca bhavati teṡāṃ buddhānāṃ mahātmanām | asaṃhāryaśca sarvaśrāvakapratyekabuddhābhisamayapariprcchāsu | tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṡāntirviśuddhyati | tasya……anekān kalpāṃstāni kuśalamūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṃ cāgacchanti | anekāni kalpaśatāni…anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśala- mūlānyuttapyante, pariśuddhyanti, karmaṇyāni ca bhavanti, paryavadānaṃ cāgacchanti | tadyathāpi nāma bho jinaputrā: tadeva jātarūpaṃ sarvaratnapratyuptaṃ bhūyasyā mātrayottaptataraṃ bhavati, prabhāsvarataraṃ bhavati, asaṃhāryataraṃ ca bhavatyanyābhyo bhūṡaṇavikrtibhya:, evameva bho jinaputrā:...tāni kuśalamūlānyupāyaprajñājñānābhinirhratāni bhūyasyā mātrayottaptatarāṇi @041 bhavanti prabhāsvatarāṇi, paryavadātatarāṇi asaṃhāryatarāṇi ca bhavanti sarvaśrāvakapratyeka- buddhai: | tadyathāpi nāma bho jinaputrā: sūryābhā asaṃhāryā bhavanti sarvajyotirgaṇa- candrābhābhiścaturṡu mahādvīpeṡu, sarvasnehagatāni bhūyastvena pariśoṡayanti, sarvaśasyāni pari- pācayanti, evameva bho jinaputrā...tāni kuśalamūlānyasaṃhāryāṇi bhavanti sarvaśrāvaka- pratyekabuddhai:, caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṡayanti | kleśā- vilāni ca sarvasaṃtānāni paripācayanti | tasya daśabhya: pāramitābhya upāyakauśalya- pāramitā atiriktatamā bhavati, na ca pariśeṡā na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bho jinaputrā bodhisattvasya dūraṃgamā nāma saptamī bodhisattvabhūmi: samāsanirdeśata:, yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarāja: krtī prabhu: sattvānāmabhisamaya- jñānopasaṃhāreṡvaparyanta: sarvaśrāvakapratyekabuddhapariprcchāsu kuśala: sattvānniyāmamavakrāmayi- tum | yacca kiṃcit{1. ##See page 14 and change## ^śataṃ ##into## ^koṭiniyutaśatasahasraṃ. } dūraṃgamā nāma saptamī bhūmi: || @042 8 acalā nāma aṡṭamī bhūmi: | vajragarbho bodhisattva āha-yo’yaṃ bhavanto jinaputrā bodhisattva: saptasu bodhisattva- bhūmiṡu sukrtavicaya: prajñopāyābhyāṃ supariśodhitamārga: susaṃbhrtasaṃbhāra: suparibaddhamahāpraṇi- dhāna: adhiṡṭhitatathāgatādhiṡṭhāna: svakuśalamūlabalādhānaprāpta: tathāgatabalavaiśāradyāveṇika- buddhadharmānugatasaṃjñāmanasikāra: supariśodhitādhyāśayasaṃkalpa: puṇyajñānabalābhyudgata: mahā- karuṇākrpābhyāṃ sarvasattvānutsrṡṭaprayoga: apramāṇajñānapathānugata:, sa sarvadharmāṇāmādyanutpannatāṃ ca yathābhūtamavatarati | ajātatāṃ ca alakṡaṇatāṃ ca asaṃbhūtatāṃ ca avināśitāṃ ca aniṡṭhitatāṃ ca apravrttitāṃ ca anabhinivrttitāṃ ca abhāvasvabhāvatāṃ ca ādimadhyaparyava- sānasamatāṃ ca tathatāvikalpasarvajñajñānapraveśatāṃ ca sarvadharmāṇāṃ yathābhūtamavatarati | sa sarvaśaścittamanovijñānavikalpasaṃjñāpagato’navagrhītākāśasamo’bhyavakāśaprakrtito’vatīrṇo’nu- tpattikadharmakṡāntiprāpta ityucyate || tatra bhavanto jinaputrā evaṃ kṡāntisamanvāgato bodhisattva: sahapratilambhādacalāyā bodhisattvabhūmergambhīraṃ bodhisattvavihāramanuprāpto bhavati durājñātamasaṃbhinnaṃ sarvanimittāpagataṃ sarvasaṃjñāgrahavyāvrttamapramāṇamasaṃhāryaṃ sarvaśrāvakapratyekabuddhai: sarvavivekābhimukhībhūtam | tadyathāpi nāma bhavanto jinaputrā bhikṡurrddhimāṃ ścetovaśipāramitāprāpto’nupūrveṇa navamaṃ nirodhaṃ samāpanna: sarveñjitamanyanāspanditavikalpāpagato bhavati, evameva bhavanto jinaputrā bodhisattvo’syā aṡṭamyā acalāyā bodhisattvabhūme: sahapratilambhātsarvābhogavigato’nābhogadharmatāprāpta: kāya- vākcittautsukyāpagata: sarveñjitamanyanāspanditavikalpāpagato vipākadharmatāvasthito bhavati | tadyathāpi nāma bho jinaputrā: puruṡa: supta: svapnāntaragato mahaughaprāptamātmānaṃ saṃjānīte | sa tatra mahadvyāyāmautsukyamārabhetottaraṇāya | sa tenaiva mahatā vyāyāmautsukyena vibudhyeta | samanantaravibuddhaśca vyāyāmautsukyabhayāpagato bhavet | evameva bho jinaputrā bodhisattvaścatu- rmahaughaprāptaṃ sattvakāyaṃ saṃjānāna uttaraṇābhiprāya: sarvajñajñānābhisaṃbodhāya mahadvyāyāmautsukya- mārabhate | sa mahāvīryārambhaprāpta: samanantaramanuprāpta imāmacalāṃ bodhisattvabhūmiṃ sarvābhoga- vigato bhavati | tasya sarveṇa sarvaṃ dvayasamudācāro vā nimittasamudācāro vā nābhāsībhavati | tadyathāpi nāma bho jinaputrā brahmalokopapattisthita: kāmāvacarān kleśān na samudācarati, evameva bho jinaputrā bodhisattvo’calāyāṃ bodhisattvabhūmau sthita: sarvacittamanovijñānasamudā- cārānna samudācarati | sarvabuddhasamudācāramapi… bodhisamudācāramapi …bodhisattvasamudā- cāramapi…pratyekabuddhasamudācāramapi…śrāvakasamudācāramapi… nirvāṇasamudācāramapi… arhatsamudācāramapi…anāgāmisamudācāramapi…sakrdāgāmisamudācāramapi…srota- āpannasamudācāramapi na samudācarati | ka: punarvādo laukikān samudācārān samudā- cariṡyatīti || @043 tasya khalu bho jinaputra bodhisattvasya evamimāmacalāṃ bodhisattvabhūmimanugatasya pūrvapraṇidhānabalādhānasthitasya buddhā bhagavantastasmin dharmamukhasrotasi tathāgatajñānopasaṃhāraṃ kurvanti | evaṃ cainaṃ bruvanti-sādhu sādhu kulaputra | eṡā paramārthakṡāntirbuddhadharmānugamāya | api tu khalu puna: kulaputra yā asmākaṃ daśabalacaturvaiśāradyabuddhadharmasamrddhi:, sā tava nāsti | tasyā buddhadharmasamrddhe: paryeṡaṇāya abhiyogaṃ kuru, vīryamārabhasva | etadeva kṡāntimukhaṃ monmokṡī: | api tu khalu puna: kulaputra kiṃcāpi tvayaivaṃ śāntavimokṡavihāro’nuprāpta:, imān punaraśāntānapraśāntān bālaprthagjanān nānākleśasamudācāraprāptān vividhavitarko- pahatamānasān samanvāhara, apekṡasva | api tu khalu puna: kulaputra pūrvapraṇidhānamanusmara sattvārthasaṃprāpaṇaṃ jñānamukhācintyatāṃ ca | api tu khalu puna: kulaputra eṡā sarvadharmāṇāṃ dharmatā | utpādādvā tathāgatānāmanutpādādvā sthitaivaiṡā dharmatā dharmadhātusthiti: yadidaṃ sarvadharmaśūnyatā sarvadharmānupalabdhi: | naitayā tathāgatā eva kevalaṃ prabhāvyante, sarvaśrāvaka- pratyekabuddhā api hyetāmavikalpadharmatāmanuprāpnuvanti | api tu khalu puna: kulaputra prekṡasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca jñānāpramāṇatāṃ ca buddhakṡetrāpramāṇatāṃ ca jñānābhi- nirhārāpramāṇatāṃ ca prabhāmaṇḍalāpramāṇatāṃ ca svarāṅgaviśuddhyapramāṇatāṃ ca | tathaiva tvamapyabhi- nirhāramutpādaya | api tu khalu puna: kulaputra ekastveṡa āloko yo’yaṃ sarvadharmanirvikalpā- loka: | īdrśāstu kulaputra dharmālokāstathāgatānāmaparyantagatā aparyantakrtā aparyantabaddhā:, yeṡāṃ saṃkhyā nāsti, gaṇanā pramāṇamupaniṡadaupamyaṃ nāsti, teṡāmadhigamāya abhinirhāra- mutpādaya | api tu khalu puna: kulaputra prekṡasva tāvaddaśasu dikṡu apramāṇakṡetratāṃ ca apramāṇasattvatāṃ ca apramāṇadharmavibhaktitāṃ ca | tatsarvamanugaṇaya | yathāvattayā abhinirhāra- mutpādaya | iti hi bho jinaputra te buddhā bhagavanta evaṃbhūmyanugatasya bodhisattvasya evaṃ- pramukhānyaprameyāṇyasaṃkhyeyāni jñānābhinirhāramukhānyupasaṃharanti, yairjñānābhinirhāramukhairbodhi- sattvo’pramāṇajñānavibhaktito’bhinirhārakarmābhiniṡpādayati || ārocayāmi te bho jinaputra, prativedayāmi | te cedbuddhā bhagavantastaṃ bodhisattvamevaṃ sarvajñajñānābhinirhāramukheṡu nāvatārayeyu:, tadevāsya parinirvāṇaṃ bhavetsarvasattvakāryapratiprasrabdhiśca | tena khalu punarbuddhā bhagavantastasya bodhisattvasya tāvadapramāṇaṃ jñānābhinirhārakarmopasaṃharanti, yasyaikakṡaṇābhinirhrtasya jñānābhinirhārakarmaṇa: sap ūrvaka: prathamacittotpādamupādāya yāvatsaptamīṃ bhūmipratiṡṭhāmupagata ārambha: śatatamīmapi kalāṃ nopeti, sahasratamīmapi, śatasahasratamīmapi… peyālaṃ...koṭīniyutaśatasahasratamīmapi kalāṃ nopeti, saṃkhyāmapi, gaṇanāmapi, upamāmapi, upanisāmapi, yāvadaupamyamapi na kṡamate | tatkasya heto: ? tathā hi bho jinaputra pūrvamekakāyā- bhinirhāratayā caryābhinirhāro’bhūt | imāṃ punarbhūmiṃ samārūḍhasya bodhisattvasya apramāṇakāya- vibhaktito bodhisattvacaryābalaṃ samudāgacchati | apramāṇaghoṡābhinirhārata: apramāṇajñānābhi- nirhārata: apramāṇopapattyabhinirhārata: apramāṇakṡetrapariśodhanata: apramāṇasaṃttvaparipācanata: @044 apramāṇabuddhapūjopasthānata: apramāṇadharmakāyānubodhata: apramāṇābhijñābalādhānābhinihārrata: apramāṇaparṡanmaṇḍalavibhaktyabhinirhārataśca apramāṇānugatena kāyavāṅganaskarmābhinirhāreṇa sarvabodhisattvacaryābalaṃ samudāgacchatyavicālyayogena | tadyathāpi nāma bho jinaputra mahāsamudra- gāmī poto’prāpto mahāsamudraṃ sābhogavāhano bhavati | sa eva samanantaramanuprāpto mahāsamudramanābhogavāhano vātamaṇḍalīpraṇīto yadekadivasena mahāsamudre kramate, tatsarvasābhoga- vāhanatayā na śakyaṃ varṡaśatenāpi tāvadaprameyamanuprāptum | evameva bho jinaputra bodhisattva: susaṃbhrtamahākuśalamūlasaṃbhāro mahāyānasamudāgamābhirūḍho mahābodhisattvacaryāsāgaramanuprāpto yadekamuhūrtena jñānānābhogatayā sarvajñajñānenākramati, tanna śakyaṃ pūrvakeṇa sābhogakarmaṇā kalpaśatasahasreṇāpi tāvadaprameyamanuprāptum || tatra bho jinaputra bodhisattvo’ṡṭamīṃ bodhisattvabhūmimanuprāpto mahatyā upāyakauśalya- jñānābhinirhārānābhogaprasrtayā bodhisattvabuddhyā sarvajñajñānaṃ vicārayan lokadhātusaṃbhavaṃ ca vicārayati, lokadhātuvibhavaṃ ca vicārayati | sa yathā ca loka: saṃvartate, taṃ ca prajānāti | yathā ca loko vivartate,…| yena ca karmopacayena loka: saṃvartate,…| yena ca karmakṡayeṇa loko vivartate, …| yāvatkālaṃ ca loka: saṃvartate, …. | yāvatkālaṃ ca loko vivartate,… | yāvatkālaṃ ca loka: saṃvrttastiṡṭhati,… | yāvatkālaṃ ca loko vivrttastiṡṭhati, taṃ ca prajānāti sarvatra cānavaśeṡata: | sa prthivīdhātuparīttatāṃ ca prajānāti mahadgatatāṃ ca… apramāṇatāṃ ca…vibhaktitāṃ ca prajānāti | abdhātu... | tejodhātu... | vāyudhātu... | sa paramāṇuraja:sūkṡmatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti | apramāṇaparamāṇurajovibhaktikauśalyaṃ ca prajānāti | asyāṃ ca lokadhātau yāvanti prthivī- dhāto: paramāṇurajāṃsi tāni prajānāti | yāvanti abdhāto: ….| tejodhāto: …| vāyudhāto: …| yāvantyo ratnavibhaktayo yāvanti ca ratnaparamāṇurajāṃsi tāni prajānāti | sattvakāya…. | kṡetrakāya …. | sa sattvānāṃ kāyaudārikatāṃ ca kāyasūkṡmatāṃ ca kāya- vibhaktitāṃ ca prajānāti | yāvanti paramāṇurajāṃsi saṃbhūtāni nairayikakāyāśrayatastāni prajānāti | tiryagyonikāyāśrayata: ….| …. yamalokakāyāśrayata: …. | …. asuraloka- kāyāśrayata: …. | devalokakāyāśrayata: …. | manuṡyalokakāyāśrayata: …. | sa evaṃ paramāṇuraja: prabhedajñānāvatīrṇa: kāmadhātusaṃvartaṃ ca prajānāti | rūpadhātuvivartaṃ …. | ārūpyadhātuvivartaṃ …. | kāmadhātuvivartaṃ ca prajānāti | rūpadhātuparīttatāṃ …. ārūpyadhātuparīttatāṃ …. | kāmadhātuparīttatāṃ ca mahadgatatāṃ ca apramāṇatāṃ ca vibhaktitāṃ ca prajānāti | rūpadhātvārūpyadhātuparīttatāṃ …. | traidhātukavicārajñānānugame svabhinirhrtajñānāloka: sattvakāyaprabheda jñānakuśala: kṡetrakāya vibhāgajñānakuśalaśca sattvopapattyā- yatanābhinirhāre buddhiṃ cārayati | sa yādrśī sattvānāmupapattiśca kāyasamudāgamaśca, tādrśameva svakāyamadhitiṡṭhati sattvaparipācanāya | sa ekāmapi trisāhasramahāsāhasrāṃ lokadhātuṃ @045 spharitvā sattvānāṃ svakāyaṃ vibhaktyadhimuktiṡu tathatvāyopapattaye’bhinirharati pratibhāsajñānānu- gamanatayā (yathā sattvā: paripākaṃ gacchantyanuttarasamyaksaṃbodhivimuktaye) | evaṃ dve vā tisro vā catasro vā pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā yāvadana- bhilāpyā api trisāhasramahāsāhasrā lokadhātū: spharitvā sattvānāṃ svakāyaṃ... peyālaṃ …. pratibhāsajñānānugamanatayā | sa evaṃjñānasamanvāgato’syāṃ bhūmau supratiṡṭhita ekabuddhakṡetrācca na calati, anabhilāpyeṡu buddhakṡetreṡu tathāgataparṡanmaṇḍaleṡu ca pratibhāsaprāpto bhavati || yādrśī sattvānāṃ kāyavibhaktiśca varṇaliṅgasaṃsthānārohapariṇāhādhimuktyadhyāśayaśca teṡu buddhakṡetreṡu teṡu ca parṡanmaṇḍaleṡu tatra tatra tathā tathā svakāyamādarśayati | sa śramaṇa- parṡanmaṇḍaleṡu śramaṇavarṇarūpamādarśayati | brāhmaṇaparṡanmaṇḍaleṡu brāhmaṇavarṇarūpamādarśayati | kṡatriya…. | vaiśya…. | śūdra…. | grhapati…. | cāturmahārājika…. | trāyastriṃśa…. | evaṃ yāma…. | tuṡita ….| nirmāṇarati …. | paranirmitavaśavarti …. | māra …. | brahma ….. | yāvadakaniṡṭha…. | śrāvakavaineyikānāṃ sattvānāṃ śrāvakakāyavarṇarūpamādarśayati | pratyeka- buddhavaineyikānāṃ sattvānāṃ pratyekabuddhakāyavarṇarūpamādarśayati | bodhisattva …. | tathāgata …. | iti hi bho jinaputra yāvanto’nabhilāpyeṡu buddhakṡetreṡu sattvānāmupapattyāyatanādhimuktiprasarāsteṡu tathatvāya svakāyavibhaktimādarśayati || sa sarvakāyavikalpāpagata: kāyasamatāprāpta: (taccāsya kāyasaṃdarśanamakṡūṇamavandhyaṃ ca sattvaparipākavinayāya) sa sattvakāyaṃ ca prajānāti | kṡetrakāyaṃ ca ... | karmavipāka- kāyaṃ ca … | śrāvakakāyaṃ ca ….| pratyekabuddhakāyaṃ ca …. | bodhisattvakāyaṃ ca…. | tathāgataṃ- kāyaṃ ca …. | jñānakāyaṃ ca … | ākāśakāyaṃ ca prajānāti | sa sattvānāṃ cittāśayābhinirhāramājñāya yathākālaparipākavinayānatikramādākāṅkṡan sattvakāyaṃ svakāya- madhitiṡṭhati | evaṃ kṡetrakāyaṃ karmavipākakāyaṃ...ātmakāyamadhitiṡṭhati | sa sattvānāṃ cittāśayābhinirhāramājñāya yaṃ yameva kāyaṃ yasmin yasmin kāye ākāṅkṡati, taṃ tameva kāyaṃ tasmin tasmin kāye (svakāyaṃ) adhitiṡṭhati | sa sattvakāyānāṃ karmakāyatāṃ ca prajānāti | vipākakāyatāṃ ca…| kleśakāyatāṃ ca …| rūpakāyatāṃ ca ...| ārūpyakāyatāṃ ca prajānāti | kṡetrakāyānāṃ parīttatāṃ ca prajānāti, mahadgatatāṃ ca apramāṇatāṃ ca saṃkliṡṭatāṃ ca viśuddhatāṃ ca vyatyastatāṃ ca adhomūrdhatāṃ ca samatalatāṃ ca samavasaraṇatāṃ ca digjālavibhāgatāṃ ca prajānāti | karmavipākakāyānāṃ vibhaktisaṃketaṃ prajānāti | evaṃ śrāvakakāyānāṃ pratyekabuddhakāyānāṃ bodhisattvakāyānāṃ vibhaktisaṃketaṃ prajānāti | tathāgatakāyānāmabhi- saṃbodhikāyatāṃ ca prajānāti | praṇidhānakāyatāṃ ca …| nirmāṇakāyatāṃ ca | adhiṡṭhāna- kāyatāṃ ca | rūpalakṡaṇānuvyañjanavicitrālaṃkārakāyatāṃ ca | prabhākāyatāṃ ca | manomaya- kāyatāṃ ca | puṇyakāyatāṃ ca | jñānakāyatāṃ ca | dharmakāyatāṃ ca prajānāti | jñānakāyānāṃ suvicāritatāṃ ca prajānāti | yathāvannistīraṇatāṃ ca phalaprayogasaṃgrhītatāṃ @046 ca laukikalokottaravibhāgatāṃ ca triyāṇavyavasthānatāṃ ca sādhāraṇāsādhāraṇatāṃ ca nairyāṇikānairyāṇikatāṃ ca śaikṡāśaikṡatāṃ ca prajānāti | dharmakāyānāṃ samatāṃ ca prajānāti | avikopanatāṃ ca avasthānasaṃketasaṃvrttivyavasthānatāṃ ca sattvāsattvadharmavyavasthānatāṃ ca buddhadharmāryasaṃghavyavasthānatāṃ ca prajānāti | ākāśakāyānāmapramāṇatāṃ ca sarvatrānugatatāṃ ca aśarīratāṃ ca avitathānantatāṃ ca rūpakāyābhivyaktitāṃ ca prajānāti || sa evaṃ kāyajñānābhinirhāraprāpto vaśavartī bhavati sarvasattveṡu | āyurvaśitāṃ ca pratilabhate’nabhilāpyānabhilāpyakalpāyu:pramāṇādhiṡṭhānatayā | cetovaśitāṃ ca pratilabhate’- pramāṇāsaṃkhyeyasamādhinidhyaptijñānapraveśatayā | pariṡkāravaśitāṃ ca sarvalokadhātvanekavyūhā- laṃkārapratimaṇḍitādhiṡṭhānasaṃdarśanatayā | karmavaśitāṃ ca yathākālaṃ karmavipākādhiṡṭhāna- saṃdarśanatayā | upapattivaśitāṃ ca sarvalokadhātūpapattisaṃdarśanatayā adhimuktisaṃdarśanatayā sarvalokadhātubuddhapratipūrṇasaṃdarśanatayā praṇidhānasaṃdarśanatayā yatheṡṭabuddhakṡetrakālābhisaṃbodhi- saṃdarśanatayā rddhisaṃdarśanatayā sarvabuddhakṡetrarddhivikurvaṇasaṃdarśanatayā dharmasaṃdarśanatayā anantamadhyadharmamukhālokasaṃdarśanatayā jñānasaṃdarśanatayā tathāgatabalavaiśāradyāveṇikabuddha- dharmalakṡaṇānuvyañjanābhisaṃbodhisaṃdarśanatayā || sa āsāṃ daśānāṃ bodhisattvavaśitānāṃ sahapratilambhena acintyajñānī ca bhavati atulya- jñānī ca aprameyajñānī ca vipulajñānī ca asaṃhāryajñānī ca bhavati | tasyaivaṃbhūmyanugatasya evaṃ- jñānasamanvāgatasya atyantānavadya: kāyakarmasamudācāra: pravartate, atyantānavadyaśca vāk… | atyantānavadyaśca mana:samudācāra: pravartate | jñānapūrvaṃgamo jñānānuparivartī prajñāpāramitādhi- pateyo mahākaruṇāpūrvaka upāyakauśalyasuvibhakta: praṇidhānasvabhinirhrtastathāgatādhiṡṭhānasvadhi- ṡṭhito’pratiprasrabdhasattvārthaprayogo’paryantalokadhātuvibhaktigata: | samāsato bho jinaputra bodhisattvasya imāmacalāṃ bodhisattvabhūmimanuprāptasya sarvabuddhadharmasamudānayanāya kāyavāṅmana- skarmasamudācāra: pravartate | sa evamimāmacalāṃ bodhisattvabhūmimanuprāpta: supratiṡṭhitāśayabalaśca bhavati sarvakleśasamudācārāpagatatvāt | supratiṡṭhitādhyāśayabalaśca bhavati mārgāvi- pravāsitatvāt | mahākaruṇābalasupratiṡṭhitaśca bhavati sattvārthānutsargatvāt | mahāmaitrī- bala…sarvajagatparitrāṇatvāt | dhāraṇībala…asaṃpramoṡadharmatvāt | pratibhānabala… sarvabuddhadharmapravicayavibhāgakuśalatvāt | abhijñābala…aparyantalokadhātucaryāvibhāgakuśala- tvāt | praṇidhānabala…sarvabodhisattvakriyānutsargatvāt | pāramitābala…sarvabuddhadharma- samudānayanatvāt | tathāgatādhiṡṭhānabala…sarvākārasarvajñānābhimukhatvāt | sa evaṃbalādhāna- prāpta: sarvakriyāśca saṃdarśayati, sarvakriyāsu ca anavadyo bhavatyanupaliptaśca || iyaṃ bho jinaputra bodhisattvasya aṡṭamī jñānabhūmiracaletyucyate’saṃhāryatvāt | avivartya bhūmirityucyate jñānāvivartyatvāt | durāsadabhūmirityucyate sarvajagaddurjñānatvāt | kumārabhūmi- @047 rityucyate anavadyatvāt | janmabhūmirityucyate yathābhiprāyavaśavartitvāt | pariniṡpannabhūmi- rityucyate apuna:kāryatvāt | pariniṡṭhitabhūmirityucyate sukrtajñānavicayatvāt | ni{1. ##Mss##.nirvāṇa^.}rmāṇabhūmi- rityucyate svabhinirhrtapraṇidhānatvāt | adhiṡṭhānabhūmirityucyate parāvikopanatvāt | anābhoga- bhūmirityucyate pūrvāntābhinirhrtatvāt || evaṃ jñānasvabhinirhrta: khalu punarbho jinaputra bodhisattvo buddhagotrānugato buddhaguṇa- prabhāvabhāsitastathāgateryāpathacaryācāritrānugato buddhaviṡayābhimukha: satatasamitaṃ svadhiṡṭhitatathā- gatādhiṡṭhānaśca bhavati śakrabrahmalokapālapratyudgataśca vajrapāṇisatatānubaddhaśca samādhibalānu- tsrṡṭaśca ca apramāṇakāyavibhaktyabhinirhrtaśca sarvakāyacaryābalopagataśca mahābhijñāvipākapari- niṡpannaśca anantasamādhivaśavartī ca apramāṇavyākaraṇapratyeṡakaśca yathāparipakvajagadabhisaṃbodhi- nidarśakaśca bhavati | sa evaṃ jñānabhūmyanugato mahāyānamaṇḍalānupraviṡṭa: suvicāritamahā- jñānābhijña: satatasamitaṃ pramuktaprajñālokaraśmirasaṅgadharmadhātupathāvatīrṇo lokadhātupathavibhakti- kovida: sarvākāraguṇasaṃdarśaka: svacittotpādavaśavartī pūrvāntāparāntasuvicitajñāna: sarvamāra- pathāvartanavivartanajñānānugata: sarvatathāgataviṡayagocarānupraviṡṭo’paryantalokadhātuprasareṡu bodhi- sattvacaryā caratyapratyudāvartyayogena | tata ucyate bodhisattvo’calāṃ bodhisattvabhūmi- manuprāpta iti || tatra bho jinaputra acalāṃ bodhisattvabhūmimanuprāpto bodhisattva: satatasamitamaparyanta- tathāgatadarśanāvirahito bhavati samādhibalasvabhinirhrtatvāt | audārikaṃ buddhadarśanapūjopasthānaṃ notsrjati….sa ekaikasmin kalpe ekaikasmin lokadhātuprasare anekāna buddhān, anekāni buddha- śatāni…. peyālaṃ....anekāni buddhakoṭīnayutaśatasahasrāṇi satkaroti gurukaroti mānayati pūjayati sarvākārapūjābhinirhāraṃ copasaṃharati | tāṃśca tathāgatān paryupāste, lokadhātuvibhakti- pūrvakaṃ ca dharmālokopasaṃhāraṃ pratīcchati | sa bhūyasyā mātrayā tathāgatadharmakośaprāpto’saṃhāryo bhavati lokadhātupariprcchānirdeśeṡu | tāni cāsya kuśalamūlānyanekān kalpānuttapya{2 ##See page 13.}nte…. | tadyathāpi nāma bho jinaputra tadeva jātarūpaṃ supariniṡṭhitaṃ kuśalena karmāreṇa suparikarmakrtaṃ jambūdvīpasvāmina: kaṇṭhe śirasi vā ābaddhamasaṃhāryaṃ bhavati sarvajambūdvīpakānāṃ sattvānāmābha- raṇavikrtai:, evameva bho jinaputra asyāmacalāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairyāvatsaptamībhūmisthitaiśca bodhisattvai: | imāṃ ca bhūmimanugatasya bodhisattvasya mahatī prajñājñānaprabhā sattvānāṃ kleśatamāṃsi praśamayati suvibhaktajñānamukhābhinirhāratayā | tadyathāpi nāma bho jinaputra sāhasriko mahābrahmā sāhasra- @048 lokadhātuṃ maitryā spharitvā prabhayāvabhāsayati, evameva bho jinaputra bodhisattvo’syāmacalāyāṃ bodhisattvabhūmau sthito yāvaddaśabuddhakṡetraśatasahasraparamāṇuraja:samān lokadhātūn mahatā maitryavabhāsena spharitvā sattvānāṃ kleśaparidāhānanupūrveṇa praśamayati, āśrayāṃśca prahlādayati | tasya daśabhya: pāramitābhya: praṇidhānapāramitā atiriktatamā bhavati, na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya acalā nāma aṡṭamī bodhisattvabhūmi: samāsanirdeśata: | vistaraśa: punaraparyantakalpa- nirdeśaniṡṭhāto’nugantavyā | yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena mahābrahmā bhavati sāha- srādhipati: | abhibhūranabhibhūto’nvarthadarśīṃ vaśiprāpta: krtī prabhu: sattvānāṃ sarvaśrāvaka- pratyekabuddhabodhisattvapāramitopadeśopasaṃhāreṡu asaṃhāryo lokadhātuvibhaktipariprcchānirdeśeṡu | yacca kiṃcit{1 ##See page 14 and change## ^śataṃ ##into## ^daśatrisāhasramahāsāhasraraja:paramāṇusamaṃ.…|| acalā nāma aṡṭamī bhūmi: || @049 9 sādhumatī nāma navamī bhūmi: | vajragarbho bodhisattva āha-yo’yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeya- vicāritayā buddhyā bhūyaścottarān śāntān vimokṡānadhyavasyan adhyālambamāna: bhūyaścottaraṃ tathāgatajñānaṃ susamāptaṃ vicārayan tathāgataguhyānupraveśaṃ cāvataran acintyajñānamāhātmyaṃ ca pravicinvan dhāraṇīsamādhipravicayaṃ ca pariśodhayan abhijñāvaipulyaṃ cābhinirharan lokadhātu- vibhaktiṃ cānugacchan tathāgatabalavaiśāradyāveṇikabuddhadharmāsaṃhāryatāṃ ca parikarmayan tathāgata- dharmacakrapravartanavrṡabhatāṃ cānukramamāṇa: mahākaruṇādhiṡṭhānapratilambhaṃ cānutsrjan navamīṃ bodhisattvabhūmimākramati | so’syāṃ sādhumatyāṃ bodhisattvabhūmau sthita: kuśalākuśalāvyākrta- dharmābhisaṃskāraṃ ca yathābhūtaṃ prajānāti | sāsravānāsravadharmābhisaṃskāraṃ ca… | laukika- lokottaradharmābhisaṃskāraṃ ca… | cintyācintyadharmābhisaṃskāraṃ ca… | niyatāniyata- dharmābhisaṃskāraṃ ca… | śrāvakapratyekabuddhadharmābhisaṃskāraṃ ca… | bodhisattvacaryādharmābhisaṃskāraṃ ca… | tathāgatabhūmidharmābhisaṃskāraṃ ca… | saṃskrtadharmābhisaṃskāraṃ ca …| asaṃskrtadharmābhi- saṃskāraṃ ca yathābhūtaṃ prajānāti || sa evaṃjñānānugatayā buddhyā sattyacittagahanopacāraṃ ca yathābhūtaṃ prajānāti | kleśagahanopacāraṃ ca… | karmagahanopacāraṃ ca… | indriyagahanopacāraṃ ca … | adhimuktigahano- pacāraṃ ca …. | dhātugahanopacāraṃ ca … | āśayānuśayagahanopacāraṃ ca … | upapattigahanopacāraṃ ca… | vāsanānusaṃdhigahanopacāraṃ ca… | trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti | sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti | cittavicitratāṃ ca cittakṡaṇalaghuparivartabhaṅgabhaṅgatāṃ ca cittaśarīratāṃ ca cittānantyasarvata:prabhūtatāṃ ca citta- prabhāsvaratāṃ ca cittasaṃkleśani:kleśatāṃ ca cittabandhavimokṡatāṃ ca cittamāyāviṭhapanatāṃ ca cittayathāgatipratyupasthānatāṃ ca yāvadanekāni cittanānātvasahasrāṇi yathābhūtaṃ prajānāti | sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti | prayogānantatāṃ ca...| sahajāvinirbhāgatāṃ ca …. | anuśayaparyutthānaikārthatāṃ ca …. | cittasaṃprayogāsaṃprayogatāṃ ca…. | upapattisaṃdhiyathāgatipratyupasthānatāṃ ca…. | traidhātukavibhaktitāṃ ca …. | trṡṇāvidyādrṡṭiśalya- mānamahāsāvadyatāṃ ca…. | trividhakarmaṇi dānānupacchedatāṃ ca …. | samāsato yāvaccaturaśīti- kleśacaritanānātvasahasrānupraveśatāṃ ca yathābhūtaṃ prajānāti | sa karmaṇāṃ kuśalākuśalā- vyākrtatāṃ ca…. | vijñāptyavijñaptitāṃ ca …. | cittasahajāvinirbhāgatāṃ ca | svarasakṡaṇakṡīṇa- bhaṅgopacayāvipraṇāśaphalānusaṃdhitāṃ ca… | vipākāvipākatāṃ ca … | krṡṇaśuklākrṡṇaśuklāneka- deśakarmasamādānavaimātratāṃ ca… | karmakṡetrāpramāṇatāṃ ca… | āryalaukikapravibhaktitāṃ ca…| lokottaradharmavyavasthānatāṃ ca…| (sopādānānupādānatāṃ ca... | saṃskrtāsaṃskrtatāṃ ca|) drṡṭa- dharmopapadyāparaparyāyavedanīyatāṃ ca… | yānāyānaniyatāniyatatāṃ ca … | samāsato yāvaccaturaśīti- @050 karmanānātvasahasrapravibhaktivicayakauśalyaṃ ca yathābhūtaṃ prajānāti | sa indriyāṇāṃ mrdumadhyādhimātratāṃ ca ……| pūrvāntāparāntasaṃbhedāsaṃbhedatāṃ ca … | udāramadhyanikrṡṭatāṃ ca …. | kleśasahajāvinirbhāgatāṃ ca ….| yānāyānaniyatāniyatatāṃ ca….| yathāparipakvāparipakvavaineyikatāṃ ca….| indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca…| indriyādhipatyānavamardanīyatāṃ ca…. | vivartyāvivartyendriyapravibhāgatāṃ ca …..| dūrānugatasahajāvinirbhāganānātvavimātratāṃ ca, samāsato yāvadanekānīndriyanānātvasahasrāṇi prajānāti | so’dhimuktīnāṃ mrdumadhyādhimātratāṃ ca …. yāvadanekānyadhimuktinānātvasahasrāṇi prajānāti | sa dhātūnāṃ..... | sa āśayānāṃ.... | so’nuśayānāmāśayasahajacittasahajatāṃ ca…. | cittasaṃprayogatāṃ ca…. | viprayogavibhāgadūrā- nugatatāṃ ca …. | anādikālānuddhaṭitatāṃ ca…. | sarvadhyānavimokṡasamādhisamāpattyabhijñāprasahya- tāṃ ca | traidhātukasaṃdhisunibaddhatāṃ ca | anādikālacittanibandhasamudācāratāṃ ca | āya- tanadvārasamudayavijñaptitāṃ ca | pratipakṡālābhādravyabhūtatāṃ ca | bhūmyāyatanasamavadhānāsamava- dhānatāṃ ca | ananyāryamārgasamuddhaṭanatāṃ ca prajānāti | sa upapattinānātvatāṃ ca | yathākarmo- papattitāṃ ca | nirayatiryagyonipretāsuramanuṡyadevavyavasthānatāṃ ca | rūpārūpyopapattitāṃ ca | saṃjñāsaṃjñopapattitāṃ ca | karmakṡetratrṡṇāsnehāvidyāndhakāravijñānabījapunarbhavaprarohaṇatāṃ ca | nāmarūpasahajāvinirbhāgatāṃ ca | bhavasaṃmohatrṡṇābhilāṡasaṃdhitāṃ ca | bhoktukāmabhavitukāma- sattvaratyanavarāgratāṃ ca | traidhātukāvagrahaṇasaṃjñāniṡkarṡaṇatāṃ ca prajānāti | sa vāsanānāmupa- cārānupacāratāṃ ca… | yathāgatisaṃbandhavāsanāvāsitatāṃ ca | yathāsattvacaryācaraṇavāsi- tatāṃ ca | yathākarmakleśābhyāsavāsitatāṃ ca | kuśalākuśalāvyākrtadharmābhyāsavāsitatāṃ ca | punarbhavagamanādhivāsitatāṃ ca…. | anupūrvādhivāsitatāṃ ca | dūrānugatānupacchedakleśopakarṡaṇa- vikārānuddharaṇavāsitatāṃ ca | dravyabhūtādravyabhūtavāsitatāṃ ca | śrāvakapratyekabuddhabodhisattva- tathāgatadarśanaśravaṇasaṃvāsavāsitatāṃ ca prajānāti | sa sattvarāśīnāṃ samyaktvaniyatatāṃ ca prajānāti mithyātvaniyatatāṃ ca | ubhayatvāniyatatāṃ ca….| samyagdrṡṭisamyagniyatatāṃ ca mithyādrṡṭimithyā....niyatatāṃ ca | tadubhayavigamādaniyatatāṃ ca pañcānantaryānyatamamithyādrṡṭi- niyatatāṃ ca…. | pañcendriyasamyagniyatatāṃ ca….| aṡṭamithyātvamithyāniyatatāṃ ca…. | samyaktvasamyagniyatatāṃ ca…| apuna:kāritatāṃ ca …..| mātsaryerṡyāghrṇopacārāvinivrttyā mithyāniyatatāṃ ca….| āryānuttaramārgabhāvanopasaṃhārasamyaktvaniyatatāṃ ca….| tadubhaya- vigamādaniyatarāśyupadeśatāṃ ca prajānāti | iti hi bho jinaputra evaṃjñānānugato bodhisattva: sādhumatyāṃ bodhisattvabhūmau pratiṡṭhita ityucyate || so’syāṃ sādhumatyāṃ bodhisattvabhūmau sthita evaṃ caryāvimātratāṃ sattvānāmājñāya tathaiva mokṡopasaṃhāramupasaṃharati | sa sattvaparipākaṃ prajānāti | sattvavinayaṃ ca….| śrāvakayānadeśanāṃ ca | pratyekabuddhayānadeśanāṃ ca | bodhisattvayānadeśanāṃ ca | tathāgatabhūmideśanāṃ ca prajānāti | sa evaṃ jñātvā tathatvāya sattvebhyo dharmam %deśayati | yathāśayavibhaktito yathānuśayavibhaktito yathendriya- @051 vibhaktito yathodhimuktivibhaktito yathāgocaravibhāgajñānopasaṃhārata: sarvagocarajñānānugamanato yathādhātugahanopacārānugamanato yathāgatyupapattikleśakarmavāsanānuvartanato yathārāśivyavasthānā- nugamanato yathāyānādhimokṡavimuktiprāptito’nantavarṇarūpakāyasaṃdarśanata: sarvalokadhātumanojña- svaravijñāpanata: sarvarutaravitaparijñānata: sarvapratisaṃvidviniścayakauśalyataśca dharmaṃ deśayati || so’syāṃ sādhumatyāṃ bodhisattvabhūmau sthita: san bodhisattvo dharmabhāṇakatvaṃ kārayati, tathāgatadharmakośaṃ ca rakṡati | sa dharmabhāṇakagatimupagato’pramāṇajñānānugatena kauśalyena catu:pratisaṃvidabhinirhrtayā bodhisattvavācā dharmaṃ deśayati | tasya satatasamitamasaṃbhinnāścatasro bodhisattvapratisaṃvido’nupravartante | katamāścatasra: ? yaduta dharmapratisaṃvit arthapratisaṃvit niruktipratisaṃvit pratibhānapratisaṃvit || sa dharmapratisaṃvidā svalakṡaṇaṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā vibhaktiṃ dharmāṇāṃ prajānāti | niruktipratisaṃvidā asaṃbhedadeśanāṃ dharmāṇāṃ prajānāti | pratibhānapratisaṃvidā anuprabandhānupacchedatāṃ dharmāṇāṃ prajānāti || punaraparaṃ dharmapratisaṃvidā abhāvaśarīraṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā udayāstagamanaṃ dharmāṇāṃ prajānāti | niruktipratisaṃvidā sarvadharmaprajñaptyavacchedanadharmaṃ deśayati | pratibhānapratisaṃvidā yathāprajñaptyavikopanatāparyantatayā dharmaṃ deśayati || punaraparaṃ dharmapratisaṃvidā pratyutpannavibhakti dharmāṇāṃ prajānāti | arthapratisaṃvidā atītānāgatavibhaktiṃ dharmāṇāṃ prajānāti | niruktipratisaṃvidā atītānāgatapratyutpannā- saṃbhedato dharmaṃ deśayati | pratibhānapratisaṃvidā ekaikamadhvānamārabhya aparyantadharmālokatayā dharmaṃ deśayati || punaraparaṃ dharmapratisaṃvidā dharmaprabhedaṃ prajānāti | arthapratisaṃvidā arthaprabhedaṃ prajānāti | niruktipratisaṃvidā yathārutadeśanatayā dharmaṃ deśayati pratibhānapratisaṃvidā yathānuśayajñānaṃ deśayati || punaraparaṃ dharmapratisaṃvidā dharmajñānavibhaktyasaṃbhedakauśalyaṃ prajānāti | arthapratisaṃvidā anvayajñānatathātvavyavasthānaṃ prajānāti | niruktipratisaṃvidā saṃvrtijñānasaṃdarśanāsaṃbhedatayā nirdiśati | pratibhānapratisaṃvidā paramārthajñānakauśalyena dharmaṃ deśayati || punaraparaṃ dharmapratisaṃvidā ekanayāvikopaṃ dharmāṇāṃ prajānāti | arthapratisaṃvidā skandhadhātvāyatanasatyapratītyasamutpādakauśalyānugamamavatarati | niruktipratisaṃvidā sarvajagada- bhigamanīyasumadhuragirinirghoṡākṡarairnirdiśati | pratibhānapratisaṃvidā bhūyo bhūyo’paryantadharmāva- bhāsatayā nirdiśati || punaraparaṃ dharmapratisaṃvidā ekayānasamavasaraṇanānātvaṃ prajānāti | arthapratisaṃvidā pravibhaktayānavimātratāṃ prajānāti | niruktipratisaṃvidā sarvayānānyabhedena nirdiśati | pratibhānapratisaṃvidā ekaikaṃ yānamaparyantadharmāvabhāsena deśayati || @052 punaraparaṃ dharmapratisaṃvidā sarvabodhisattvacarijñānacaridharmacarijñānānugamamavatarati | arthapratisaṃvidā daśabhūmivyavasthānanirdeśapravibhaktimavatarati | niruktipratisaṃvidā yathābhūmi- mārgopasaṃhārasaṃbhedena nirdiśati | pratibhānapratisaṃvidā ekaikāṃ bhūmimaparyantākāreṇa nirdiśati || punaraparaṃ dharmapratisaṃvidā sarvatathāgataikalakṡaṇānubodhamavatarati | arthapratisaṃvidā nānākālavastulakṡaṇavibhaṅgānugamaṃ prajānāti | niruktipratisaṃvidā yathābhisaṃbodhiṃ vibhakti- nirdeśena nirdiśati | pratibhānapratisaṃvidā ekaikaṃ dharmapadamaparyantakalpāvyavacchedena nirdiśati || punaraparaṃ dharmapratisaṃvidā sarvatathāgatavāgbalavaiśāradyabuddhadharmamahākaruṇāpratisaṃvitprayoga- dharmacakrānupravartamānasarvajñajñānānugamaṃ prajānāti | arthapratisaṃvidā caturaśītisattvacarita- sahasrāṇāṃ yathāśayaṃ yathendriyaṃ yathādhimuktivibhaktitastathāgataghoṡaṃ prajānāti | niruktiprati- saṃvidā sarvasattyacaryāsaṃbhedatastathāgataghoṡānuraveṇa nirdiśati | pratibhānapratisaṃvidā tathāgata- jñānaprabhācaryāmaṇḍalādhimuktyā dharmaṃ deśayati || sa evaṃ pratisaṃvidāṃ jñānābhinirhārakuśalo bho jinaputra bodhisattvo navamīṃ bodhisattvabhūmimanuprāptastathāgatadharmakośaprāpto mahādharmabhāṇakatvaṃ ca kurvāṇa: arthavatīdhāraṇī- pratilabdhaśca bhavati | dharmavatī...| jñānābhinirhāravatī...| avabhāsavatī...| vasumatī- dhāraṇī...| sumatidhāraṇī...| tejodhāraṇī...| asaṅgamukhadhāraṇī...| ananta...| vici- trārthakośa...| sa evamādīnāṃ dhāraṇīpadānāṃ paripūrṇāni daśadhāraṇīmukhāsaṃkhyeyaśatasahasrāṇi pratilabhate | tathā asaṃkhyeyaśatasahasrānugatenaiva svarāṅgakauśalyena tāvadapramāṇānugatenaiva pratibhānavibhaktimukhena dharmaṃ deśayati | sa evamapramāṇairdhāraṇīmukhāsaṃkhyeyaśatasahasrairdaśasu dikṡu aprameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśāddharmaṃ śrṇoti | śrutvā ca na vismārayati | yathāśrutaṃ ca apramāṇavibhaktita evaṃ nirdiśati || sa ekasya tathāgatasya sakāśāddaśabhirdhāraṇīmukhāsaṃkhyeyaśatasahasrairdharmān paryavāpnoti | yathā caikasya, evamaparyantānāṃ tathāgatānām | sa praṇidhānamātreṇa bahutaraṃ samyaksaṃbuddhasakāśā- ddharmamukhālokaṃ saṃpratīcchati, na tveva mahābāhuśrutyaprāpta: śrāvaka: śrutodgrahaṇadhāraṇīpratilabdha: kalpaśatasahasrodgrahaṇādhiṡṭhānena | sa evaṃ dhāraṇīprāptaśca bhavati pratibhānaprāptaśca dharmasāṃkathyaṃ saṃniṡaṇṇa: sarvāvatīṃ trisāhasramahāsāhasralokadhātuṃ spharitvā yathāśayavibhaktita: sattvebhyo dharmaṃ deśayati dharmāsane niṡaṇṇa: | dharmāsanaṃ cāsya tathāgatānabhiṡekabhūmiprāptān bodhisattvān sthāpayitvā sarvato viśiṡṭamapramāṇāvabhāsaprāptaṃ bhavati | sa dharmāsane niṡaṇṇa ākāṅkṡan ekaghoṡodāhāreṇa sarvaparṡadaṃ nānāghoṡarutavimātratayā saṃjñāpayati | ākāṅkṡan nānāghoṡanānā- svarāṅgavibhaktibhirājñāpayati | ākāṅkṡan raśmimukhopasaṃhārairdharmamukhāni niścārayati | ākāṅkṡan sarvaromakūpebhyo ghopānniścārayati | ākāṅkṡan yāvattrisāhasramahāsāhasrāyāṃ lokadhātau rūpāvabhāsāstebhya: sarvarūpāvabhāsebhyo dharmarutāni niścārayati | ākāṅkṡan ekasvararutena sarvadharmadhātuṃ vijñāpayati | ākāṅkṡan sarvarutanirghopeṡu dharmarutamadhitiṡṭhati | ākāṅkṡan @053 sarvalokadhātuparyāpannebhyo gītavādyatūryaśabdebhyo dharmarutaṃ niścārayati | ākāṅkṡan ekākṡara- rutātsarvadharmapadaprabhedarutaṃ niścārayati | ākāṅkṡan anabhilāpyānabhilāpyalokadhātvaparyantata: prthivyaptejovāyuskandhebhya: sūkṡamaparamāṇuraja:prabhedata ekaikaparamāṇurajonabhilāpyāni dharma- mukhāni niścārayati | sacettaṃ trisāhasramahāsāhasralokadhātuparyāpanna: sarvasattvā upasaṃkramya eka- kṡaṇalavamuhūrtena praśnān pariprccheyu:, ekaikaśca teṡāmapramāṇarutavimātratayā pariprcchet, yaṃ caika: sattva: pariprcchenna taṃ dvitīya:, taṃ bodhisattva: sarvasattvarutapadavyañjanamudgrhṇīyāt | udgrhya caikarutābhivyāhāreṇa teṡāṃ sarvasattvānāṃ cittāśayān paritoṡayet (yāvadanabhilāpyalokadhātu- rpayāpannā vā sattvā upasaṃkramya ekakṡaṇalavamuhūrtena praśnān pariprccheyu:, ekaikaśca teṡāmapramāṇa- rutavimātratayā pariprcchet, yaṃ caika: pariprcchenna taṃ dvitīya:, taṃ bodhisattva ekakṡaṇalavamuhūrtenaiva sarvamudgrhya ekodāhāreṇaiva sarvānājñāpayet | yāvadanabhilāpyānapi lokadhātūn spharitvā yathāśa- yendriyādhimuktita: sattvebhyo dharmaṃ deśayati | dharmasāṃkathyaṃ niṡaṇṇaśca tathāgatādhiṡṭhānasaṃpratyeṡaka: sakalena buddhakāryeṇa sarvasattvānāṃ pratyupasthito bhavati | sa bhūyasyā mātrayā evaṃ jñānāvabhāsa- pragrahaṇamārabhate | sacedekasmin bālāgraprasare yāvantyanabhilāpyeṡu lokadhātuṡu paramāṇurajāṃsi tāvantastathāgatāstāvadapramāṇaprāpteṡveva parṡanmaṇḍaleṡu dharmaṃ deśayeyu: | ekaikaśca tathāgatastāvada- pramāṇaprāptebhya: sarvasattvebhyo nānātvato dharmaṃ deśayet, ekaikasmiṃśca sattvāśayasaṃtāne tāvada- pramāṇameva dharmopasaṃhāramupasaṃharet | yathā caikastathāgata: parṡanmaṇḍale tathā te sarve tathāgatā: | yathā caikasmin bālāgraprasare tathā sarvasmin dharmadhātau | tatrāsmābhistādrśaṃ smrtivaipulya- mabhinirhartavyaṃ yathaikakṡaṇena sarvatathāgatānāṃ sakāśāddharmāvabhāsaṃ pratyeṡemahi ekarutāvyatirekāt | yāvanti ca tāni yathāparikīrtitāni parṡanmaṇḍalāni nānānikāyadharmapravaṇaikaparipūrṇāni, tatrāsmābhistādrśaṃ prajñāvabhāsaviniścayapratibhānaṃ pariśodhyaṃ yadekakṡaṇena sarvasattvān paritoṡayet, kiṃ punariyatsu lokadhātuṡu sattvāni || sa imāṃ sādhumatīṃ bodhisattvabhūmimanuprāpto bodhisattvo bhūyasyā mātrayā rātriṃ- divamananyamanasikāraprayukto bhūtvā buddhagocarānupraviṡṭastathāgatasamavadhānaprāpto gambhīra- bodhisattvavimokṡānuprāpto bhavati | sa evaṃjñānānugato bodhisattva: samāhitastathāgata- darśanaṃ na vijahāti | ekaikasmiṃśca kalpe’nekān buddhān, anekāni buddhaśatāni...ane- kāni buddhakoṭinayutaśatasahasrāṇi...| drṡṭvā ca satkaroti gurukaroti mānayati pūjayati | audārikena buddhadarśanena pūjopasthānaṃ notsrjati | tāṃśca tathāgatān praśnān pariprcchati | sa dharmadhāraṇīnirdeśābhinirjāto bhavati | tasya bhūyasyā mātrayā tāni kuśalamūlā- nyuttaptatamānyasaṃhāryāṇi bhavanti | tadyathāpi nāma bho jinaputrāstadeva jātarūpamābharaṇīkrtaṃ supariniṡṭhitaṃ kuśalena karmāreṇa rājñaścakravartina uttamāṅge kaṇṭhe vā ābaddhamasaṃhāryaṃ bhavati sarvakoṭṭarājānāṃ cāturdvīpakānāṃ ca sattvānāmābharaṇavikrtai:, evameva bho jinaputrā bodhi- sattvasya asyāṃ sādhumatyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāni mahājñānāloka- @054 suvibhaktānyuttapyante, asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhairadhara bhūmisthitaiśca bodhisattvai: | tasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate | tadyathāpi nāma bho jinaputrā dvisāhasriko mahābrahmā sarvasmin dvisāhasrike lokadhātau gahananimnopacārānavabhāsayati, evameva bho jinaputrā bodhisattvasya asyāṃ sādhumatyāṃ bodhi- sattvabhūmau sthitasya sā kuśalamūlābhā sattvānāṃ kleśacittagahanānyavabhāsya tata eva vyāvartate | tasya daśabhya: pārabhitābhyo balapāramitā atiriktamā bhavati, na ca pariśeṡāsu na samudācarati yathābalaṃ yathābhajamānam | iyaṃ bhavanto jinaputrā bodhisattvasya sādhumatī nāma navamī bodhisattvabhū{1 ##see page 14.##}mi:...mahābrahmā bhavati mahābalasthāmaprāpto dvisāhasrādhi- patirabhibhū:{2 ##See page 47##}...pāramitopadeśaṡvasaṃhārya: sattvāśayapariprcchānirdeśai: | yacca kiṃcit{3. ##see page 14 and change## ^śataṃ into ^daśabuddhakṡetrāsaṃkhyeyaśatasahasraparamāṇuraja:samaṃ}. || sādhumatī nāma navamī bhūmi: || @055 10 dharmameghā nāma daśamī bhūmi: | vajragarbho bodhisattva āha-yo’yaṃ bhavanto jinaputrā bodhisattva evamapramāṇajñeya- vicāritayā buddhyā yāvannavamī bodhisattvabhūmiriti suvicitavicaya: suparipūrṇaśukladharma: aparyantasaṃbhāropacayopacita: suparigrhītamahāpuṇyajñānasaṃbhāra: mahākaruṇāvaipulyādhigata: loka- dhātuvibhaktivaimātryakovida: sattvadhātupraviṡṭagahanopacāra: tathāgatagocarapraveśānugatasaṃjñāmana- sikāra: balavaiśāradyabuddhadharmādhyālambanānugata: sarvākārasarvajñajñānābhiṡekabhūmiprāpta ityucyate || tasya khalu punarbhavanto jinaputrā evaṃjñānānugatasya bodhisattvasya abhiṡekabhūmisamā- pannasya vimalo nāma samādhirāmukhībhavati | dharmadhātuvibhaktipraveśaśca nāma | bodhimaṇḍā- laṃkāravyūhaśca nāma | sarvākāraraśmikusumaśca nāma | sāgaragarbhaśca nāma | sāgarasamrddhiśca nāma | ākāśadhātuvipulaśca nāma | sarvadharmasvabhāvavicayaśca nāma | sarvasattvacittacari- tānugataśca nāma | pratyutpannasarvabuddhasaṃmukhāvasthitaśca nāma bodhisattvasamādhirāmukhībhavati | tasyaivaṃpramukhāni daśa samādhyasaṃkhyeyaśatasahasrāṇyāmukhībhavanti | sa tān sarvān samādhīn samāpadyate ca vyuttiṡṭhate ca, samādhikauśalyānugataśca yāvatsamādhikāryaṃ tatsarvaṃ pratyanubhavati | tasya yāvaddaśasamādhyasaṃkhyeyaśatasahasrāṇāṃ paryante sarvajñajñānaviśeṡābhiṡekavānnāma bodhisattva- samādhirāmukhībhavati || yasmin samanantarābhimukhībhūte daśatrisāhasraśatasahasrārpayantapramāṇaṃ mahāratnarājapadmaṃ prādurbhavati sarvākāraratnapratyarpitaṃ sarvalokaviṡayasamatikrāntaṃ lokottarakuśalamūlasaṃbhūtaṃ māyāsvabhāvagocarapariniṡpannaṃ dharmadhātusuvyavasthitāvabhāsaṃ divyaviṡayasamatikrāntaṃ mahāvaiḍūrya- maṇiratnadaṇḍamatulyacandanarājakarṇikaṃ mahāśmagarbhakesaraṃ jāmbūnadasuvarṇāvabhāsapatramapari- mitaraśmisaṃkusumitaśarīraṃ sarvapravararatnapratyuptagarbhamaparyantamahāratnajālasaṃchannaṃ paripūrṇadaśa- trisāhasraśatasahasraparamāṇuraja:samamahāratnapadmaparivāram | tadanugatastadanurūpaśca tasya bodhisattvasya kāya: saṃtiṡṭhate | sa tasya sarvajñajñānaviśeṡābhiṡekavata: samādhe: sahapratilambhā- ttasminmahāratnarājapadme niṡaṇṇa: saṃdrśyate | samanantaraniṡaṇṇaśca sa bodhisattvastasmin mahāratnarājapadme, atha yāvanti tasya mahāratnarājapadmasya mahāpadmāni parivāra: prādurbhūta:, tāvanto bodhisattvā daśadiglokadhātusaṃnipatitāstaṃ bodhisattvamanuparivārya teṡu mahāratna– padmeṡu niṡīdanti | ekaikaśca teṡāṃ daśa samādhiśatasahasrāṇi samāpadyate tameva bodhisattvaṃ nirīkṡamāṇa: || samanantarasamāpanne ca tasmin bodhisattve teṡu ca bodhisattveṡu niravaśeṡam, atha sarva- lokadhātusaṃprakampanaṃ bhavati | sarvāpāyapratiprasrambhaṇaṃ ca, sarvadharmadhātvavabhāsakaraṇaṃ ca, sarva- lokadhātupariśodhanaṃ ca, sarvabuddhakṡetranāmadheyarutānanuravaṇaṃ ca, sarvasabhāgacaritabodhisattva- @056 saṃnipātanaṃ ca sarvalokadhātudevamanuṡyatūryasaṃgītisaṃpravādanaṃ ca sarvasattvasukhasaṃjananaṃ ca sarvasamyaksaṃbuddhācintyapūjopasthānapravartanaṃ ca sarvatathāgataparṡanmaṇḍalavijñāpanaṃ ca bhavati | tatkasya heto: ? tathā hi bho jinaputrāstasya bodhisattvasya samanantaraniṡaṇṇasya tasmin mahāratnarājapadme adhastāccaraṇatalābhyāṃ daśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti | niścarya daśa– diśamavīciparyantān mahānirayānavabhāsayanti | nairayikānāṃ sattvānāṃ sarvadu:khāni prati- prasrambhayati | jānumaṇḍalābhyāṃ daśa...daśadiśaṃ sarvatiryagyonibhavanānyavabhāsayanti, sarva- tiryagyonidu:khāni ca praśamayanti | nābhimaṇḍalād daśa...sarvayamalokabhavanāni avabhāsa- yanti, sarvayamalaukikānāṃ sattvānāṃ du:khāni ca praśamayanti | vāmadakṡiṇābhyāṃ pārśvābhyāṃ... manuṡyāśrayān...manuṡya...| ubhābhyāṃ pāṇibhyāṃ devāsurabhavanāni...devāsura...| aṃsābhyāṃ...śrāvakayānīyāśrayānavabhāsayanti, dharmālokamukhaṃ copasaṃharanti | prṡṭhato grīvāyāśca...pratyekabuddhāśrayānavabhāsayanti, śāntisamādhimukhanayaṃ copasaṃharanti | mukhadvārād...prathamacittopādamupādāya yāvannavamīṃ bhūmimanuprāptān bodhisattvānavabhāsayanti, prajñopāyakauśalyanayaṃ copasaṃharanti | ūrṇākośāddaśaraśmyasaṃkhyeyaśatasahasrāṇi niścaranti, niścarya daśasu dikṡu sarvamārabhavanānyavabhāsya dhyāmīkrtya abhiṡekabhūmiprāptān bodhisattvān avabhāsya tatkāyeṡvevāstaṃ gacchanti | uparyuttamāṅgāt paripūrṇadaśatrisāhasrāsaṃkhyeyaśata- sahasraparamāṇuraja:samā raśmayo niścaranti, niścarya daśasu dikṡu dharmadhātupramāṇānyākāśa- dhātuparyavasānāni sarvatathāgataparṡanmaḍalānyavabhāsya daśākāraṃ lokaṃ pradakṡiṇīkrtya upari- khagapathe sthitvā mahāraśmijālamaṇḍalāni krtvā uttaptaprabhāsaṃ nāma mahattathāgata- pūjopasthānaṃ sarvatathāgatānāmanupravartayanti | tasya pūjopasthānasya prathamacittotpādamupādāya yāvannavamībhūmyanupravartitaṃ tathāgatapūjopasthānaṃ{1. ##See page 42##.} ...| tata: khalvapi mahāraśmijālamaṇḍalādyāvatī daśasu dikṡu niravaśeṡasarvadharmadhātvantargatā puṡpaprajñaptirvā gandhadhūpamālyavilepanacūrṇacīvara- cchatradhvajapatākāvastrābharaṇamaṇiratnaprajñaptirvā, tato’tiriktatarā: sarvalokaviṡayasamatikrāntā lokottarakuśalamūlasaṃbhārādhipatyābhinirvrttā: sarvākāraguṇasaṃpannā acintyanirvāṇādhiṡṭhānā- dhiṡṭhitā nānāvyūhamahāratnavarṡā iva ekaikatathāgataparṡanmaṇḍale mahāmeghā ivābhipravarṡanti sma | tāṃ ca ye sattvā: pūjāṃ saṃjānante, te sarve niyatā bhavantyanuttarāyāṃ samyaksaṃbodhau | evaṃrūpaṃ pūjopasthānaṃ pravartya tā raśmaya: punareva sarvāvanti tathāgataparṡanmaṇḍalānyavabhāsya daśākāraṃ lokaṃ pradakṡiṇīkrtya teṡāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmadhastātkramataleṡu astaṃ gacchanti | tatasteṡāṃ tathāgatānāṃ teṡāṃ ca bodhisattvānāṃ viditaṃ bhavati-amuṡmin lokadhātu- prasare evaṃcaryānugato bodhisattvo’bhiṡekakālaprāpta iti | tatra bho jinaputrā daśabhyo digbhyo’paryantebhyo lokadhātuprasarebhyo’prameyāsaṃkhyeyāparyantā bodhisattvā yāvannavamībodhisattva- bhūmipratiṡṭhitā āgatya taṃ bodhisattvamanuparivārya mahatīṃ pūjāṃ krtvā tameva bodhisattvaṃ @057 nirīkṡamāṇā deśa samādhiśatasahasrāṇi samāpadyante | abhiṡekabhūmiprāptānāṃ ca bodhisattvānāṃ kāyebhya: śrīvatsālaṃkārādvajrasvastikāt sarvamāraśatruvijayo nāmaikaikā mahāraśmirdaśaraśmyasaṃ- khyeyaśatasahasraparivārā niścarati, niścarya daśadiśo’vabhāsya aparyantāni prātihāryāṇi saṃdarśya tasya bodhisattvasya śrīvatsālaṃkāre vajrasvastika evāstaṃ gacchati | samanantarādastamitāyāśca tasyā raśmyā: śatasahasraguṇottarā tasya bodhisattvasya balasthāmābhivrddhi: prajñāyate || atha khalu bho jinaputrā: sarvajñatābhijñāvatyo nāma raśmayasteṡāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmūrṇākośebhyo niścarantyasaṃkhyeyaparivārā: | tā: sarvāsu daśasu dikṡu aśeṡata: sarvalokadhātūnavabhāsya daśākāraṃ lokaṃ pradakṡiṇīkrtya mahānti tathāgatavikurvitāni saṃdarśya bahūni bodhisattvakoṭiniyutaśatasahasrāṇi saṃcodya sarvabuddhakṡetraprasarān ṡaḍvikāraṃ saṃprakampya sarvāpāyacyutigatyupapattī: praśamya sarvamārabhavanāni dhyāmīkrtya sarvatathāgatābhisaṃbodhivibuddha- buddhāsanānyupasaṃdarśya sarvabuddhaparṡanmaṇḍalavyūhaprabhāvaṃ nidarśya dharmadhātuparamānākāśadhātuparyava- sānān sarvalokadhātūnavabhāsya punarevāgatya taṃ sarvāvantaṃ bodhisattvaparṡatsaṃnipātamuparyupari pradakṡiṇīkrtya mahāvyūhānnidarśya tā raśmayastasya bodhisattvasyottamāṅge’staṃ gacchanti | tatpari- vāraraśmayaśca tathā saṃnipatitānāṃ teṡāṃ bodhisattvānāṃ śirassvantardhīyante sma | samanantarasaṃni- patitābhiśca tābhī raśmibhiste bodhisattvā apratilabdhapūrvāṇi daśa samādhiśatasahasrāṇi pratilabhante | tāśca raśmayastulyakālaṃ tasya bodhisattvasyottamāṅge nipatitā bhavanti | sa ca bodhisattvo’bhiṡikta ityucyate samyaksaṃbuddhaviṡaye | daśabalaparipūryā tu samyaksaṃbuddha iti saṃkhyāṃ gacchati | tadyathāpi nāma bho jinaputrā yo rājñaścakravartina: putro jyeṡṭha: kumāro’grya- mahiṡīprasūtaścakravartirājalakṡaṇasamanvāgato bhavati, taṃ rājā cakravartī divye hastisauvarṇe bhadrapīṭhe niṡādya, caturbhyo mahāsamudrebhyo vāryānīya, upariratnavimānena dhāryamāṇena mahatā puṡpadhūpagandhadīpamālyavilepana cūrṇacīvaracchatradhvajapatākātūryatālāvacarasaṃgītivyūhena sauvarṇaṃ bhrṅgāraṃ grhītvā tena vāriṇā taṃ kumāraṃ mūrdhanyabhiṡiñcati | samanantarābhiṡiktaśca rājā kṡatriyo mūrdhābhiṡikta iti saṃkhyāṃ gacchati | daśakuśalakarmapathaparipūryā tu cakravartīti saṃjñāṃ pratilabhate | evameva bho jinaputrā: samanantarābhiṡikto bodhisattvastairbuddhairbhagavadbhirmahājñānā- bhiṡekābhiṡikta ityucyate | samyaksaṃbuddhābhiṡekeṇa daśabalaparipūryā tu samyaksaṃbuddha iti saṃkhyāṃ gacchati | ayaṃ bho jinaputrā bodhisattvasya mahājñānābhiṡeko yasyārthe bodhisattvo’- nekāni duṡkaraśatasahasrāṇyārabhate | sa evamabhiṡikto’prameyaguṇajñānavivārdhito dharmameghāyāṃ bodhisattvabhūmau pratiṡṭhita ityucyate || so’syāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattvo dharmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | kāmadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | rūpadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | ārūpyadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | lokadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | sarvasattvadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | vijñānadhātusamudā- @058 gamaṃ ca yathābhūtaṃ prajānāti | saṃskrtāsaṃskrtadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | ākāśadhātusamudāgamaṃ ca yathābhūtaṃ prajānāti | bhūtābhūtadeśanāṃ ca yathābhūtaṃ prajānāti | nirvāṇaṃ ca yathābhūtaṃ prajānāti | drṡṭikleśasamudāgamaṃ ca yathābhūtaṃ prajānāti |lokadhātu- pravrttinivrttisamudāgamaṃ ca yathābhūtaṃ prajānāti | śrāvakacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti | pratyekabuddhacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti | bodhisattvacaryāsamudāgamaṃ ca yathābhūtaṃ prajānāti | tathāgatabalavaiśāradyāvedhikabuddhadharmarūpakāyadharmakāyasamudāgamaṃ ca yathābhūtaṃ prajānāti |sarvākārasarvajñajñānasamudāgamaṃ ca yathābhūtaṃ prajānāti | abhisaṃbodhi- dharmacakrapravrttisaṃdarśanasamudāgamaṃ ca yathābhūtaṃ prajānāti | samāsata: sarvadharmapraveśavibhakti- nistīrṇasamudāgamaṃ ca yathābhūtaṃ prajānāti | sa evaṃjñānānugatayā buddhyā uttari sattvakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti | kleśakāyanirmāṇaṃ ca yathābhūtaṃ prajānāti | drṡṭikrtanirmāṇaṃ ca... lokadhātunirmāṇaṃ ca...dharmadhātunirmāṇaṃ ca...śrāvakanirmāṇaṃ ca...pratyekabuddhanirmāṇaṃ ca... bodhisattvanirmāṇaṃ ca...tathāgatanirmāṇaṃ ca...sarvanirmāṇakalpākalpatāṃ ca yathābhūtaṃ prajā- nāti | sarvabuddhādhiṡṭhānaṃ ca...dharmādhiṡṭhānaṃ ca...saṃghādhiṡṭhānaṃ ca...karmādhiṡṭhānaṃ ca kleśā- dhiṡṭhānaṃ ca...kālādhiṡṭhānaṃ ca...praṇidhānādhiṡṭhānaṃ ca...pūjādhiṡṭhānaṃ ca...caryādhiṡṭhānaṃ ca...kalpādhiṡṭhānaṃ ca...jñānādhiṡṭhānaṃ ca prajānāti | sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sūkṡmapraveśajñānāni yaduta caryāsūkṡmapraveśajñānaṃ vā, cyutyupapattisūkṡmapraveśa- jñānaṃ vā, janmasūkṡmapraveśajñānaṃ vā, abhiniṡkramaṇasūkṡmapraveśajñānaṃ vā, abhisaṃbodhisūkṡma- praveśajñānaṃ vā, vikurvaṇasūkṡmapraveśajñānaṃ vā, dharmacakrapravartanasūkṡmapraveśajñānaṃ vā, dharmadeśanā- sūkṡamapraveśajñānaṃ vā, dharmavistarasūkṡmapraveśajñānaṃ vā, āyu:pramāṇādhiṡṭhānajñānaṃ vā, varṇarūpa- kāyasaṃdarśanajñānaṃ vā, sarvasattvavinayātikramaṇajñānaṃ vā, sarvalokadhātuspharaṇajñānaṃ vā, sarvaṃ- sattvacittacaritavyavalokanajñānaṃ vā, ekakṡaṇe tryadhvavyavalokanajñānaṃ vā, pūrvāntāparānta- niravaśeṡajñānaṃ vā, sarvasattvacittacaritanānātvasamantajñānaṃ vā, tathāgatabalavaiśāradyabuddhadharmā- cintyajñānaṃ vā, tathāgataparinirvāṇajñānaṃ vā, śāsanādhiṡṭhānasaddharmasthitijñānaṃ vā, evaṃ - pramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ sūkṡmapraveśajñānāni, tāni sarvāṇi yathābhūtaṃ prajānāti | sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ guhyasthānāni yaduta kāyaguhyaṃ vā vāgguhyaṃ vā cittaguhyaṃ vā kālākālavicāraṇāguhyaṃ vā bodhisattvavyākaraṇaguhyaṃ vā sattvasaṃgrahanigraha- guhyaṃ vā vineyotsādanāvasānaguhyaṃ vā yathākālāvavādānuśāsanādhyupekṡaṇaṃ vā yānanānātva- vyavasthāpanaguhyaṃ vā sattvacaryendriyavibhaktiguhyaṃ vā sattvakarmakriyāvatāraguhyaṃ vā bodhisattva- caryendriyavibhaktiguhyaṃ vā caryābhisaṃbodhisvabhāvaprabhāvānubodhiguhyaṃ vā svabhāvābhisaṃbodhya- dhiṡṭhānaguhyaṃ vā avatārottāraṇaguhyaṃ vā ākarṡaṇasaṃpreṡaṇaguhyaṃ vā sthānacaṃkramaṇaniṡadyāśayyā- sanasaṃdarśanaguhyaṃ vā āhāraparibhogakāyopakaraṇapratisevanaguhyaṃ vā bhāṡitatūṡṇīṃbhāvadhyāna- vimokṡasamādhisamāpattisaṃdarśanaguhyaṃ vā, evaṃpramukhānyaprameyāsaṃkhyeyāni tathāgatānāṃ @059 guhyasthānāni, tāni sarvāṇi yathābhūtaṃ prajānāti | sa yānīmāni tathāgatānāṃ kalpapraveśasamavasaraṇajñānāni yaduta ekakalpāsaṃkhyeyakalpasamavasaraṇatā | asaṃkhyeyakalpaika- kalpasamavasaraṇatā | saṃkhyeyakalpāsaṃkhyeyakalpasamavasaraṇatā | asaṃkhyeyakalpasaṃkhyeyakalpa- samavasaraṇatā | cittakṡaṇakalpasamavasaraṇatā | kalpacittakṡaṇasamavasaraṇatā |kalpākalpa- samavasaraṇatā | akalpakalpasamavasaraṇatā | sabuddhakakalpābuddhakakalpasamavasaraṇatā | abuddhaka- kalpasabuddhakakalpasamavasaraṇatā | atītānāgatakalpapratyutpannakalpasamavasaraṇatā | pratyutpanna- kalpātītānāgatakalpasamavasaraṇatā | atītakalpānāgatakalpasamavasaraṇatā | anāgata- kalpātītakalpasamavasaraṇatā | dīrghakalpahrasvakalpasamavasaraṇatā | hrasvakalpadīrghakalpasamava- saraṇatā | sarvakalpeṡu saṃjñākrtasamavasaraṇatā | sarvasaṃjñākrteṡu kalpasamavasaraṇatā | evaṃ- pramukhānyaprameyāṇyasaṃkhyeyāni kalpapraveśasamavasaraṇāni, tāni sarvāṇi yathābhūtaṃ prajānāti | sa yānīmāni tathāgatānāmarhatāṃ samyaksaṃbuddhānāmavatārajñānāni yaduta vālapathāvatārajñānaṃ vā paramāṇurajovatārajñānaṃ vā buddhakṡetrakāyābhisaṃbodhyavatārajñānaṃ vā sattvakāyacittābhi- saṃbodhyavatārajñānaṃ vā sarvatrānugatābhisaṃbodhyavatārajñānaṃ vā vyatyastacarisaṃdarśanāvatārajñānaṃ vā anulomacarisaṃdarśanāvatārajñānaṃ vā pratilomacarisaṃdarśanāvatārajñānaṃ cintyācintya- lokavijñeyavijñeyaṃ carisaṃdarśanāvatārajñānaṃ vā śrāvakavijñeyapratyekabuddhavijñeyabodhisattvavijñeya- tathāgatavijñeyacarisaṃdarśanāvatārajñānaṃ vā, tāni sarvāṇi yathābhūtaṃ prajānāti | iti hi bho jinaputrā aprameyaṃ buddhānāṃ bhagavatāṃ jñānavaipulyamapramāṇamevāsyāṃ bhūmau sthitasya bodhisattvasyāvatārajñānam || sa khalu punarbho jinaputrā bodhisattva evamimāṃ bodhisattvabhūmimanugato’cintyaṃ ca nāma bodhisattvavimokṡaṃ pratilabhate | anāvaraṇaṃ ca nāma viśuddhivicayaṃ ca nāma samanta- mukhāvabhāsaṃ ca nāma tathāgatakośaṃ ca nāma apratihatacakrānugataṃ ca nāma tryadhvānugataṃ ca nāma dharmadhātugarbhaṃ ca nāma vimuktimaṇḍalaprabhāsaṃ ca nāma aśeṡaviṡayagamaṃ ca nāma bodhisattvavimokṡaṃ pratilabhate | iti hi bho jinaputrā imān daśa bodhisattvavimokṡān pramukhān krtvā aprameyāsaṃkhyeyāni bodhisattvavimokṡamukhaśatasahasrāṇi bodhisattvo’syāṃ daśamyāṃ bodhisattvabhūmau pratiṡṭhita: pratilabhate | evaṃ yāvatsamādhiśatasahasrāṇi dhāraṇīśatasahasrāṇi abhijñābhinirhāraśatasahasrāṇi pratilabhate | jñānālokaśatasahasrāṇi vikurvaṇaśatasahasrāṇi pratisaṃvinnirhāraśatasahasrāṇi upāyaprajñāvikrīḍitaśatasahasrāṇi gambhīradharmanayapraveśaśatasahasrāṇi mahākaruṇāvegaśatasahasrāṇi bodhisattvavaśitāpraveśaśata- sahasrāṇi pratilabhate || sa evaṃjñānānugatayā buddhyā apramāṇānugatena smrtikauśalyena samanvāgato bhavati | sa daśabhyo digbhyo'prameyāṇāṃ buddhānāṃ bhagavatāṃ sakāśādekakṡaṇalavamuhūrtenā apramāṇān mahādharmāvabhāsān mahādharmālokān mahādharmameghān sahate saṃpratīcchati svīkaroti @060 saṃdhārayati | tadyathāpi nāma bho jinaputrā: sāgaranāgarājameghavisrṡṭo mahānapskandho na sukaro’nyena prthivīpradeśena soḍhuṃ vā saṃpratyeṡituṃ vā svīkartuṃ vā saṃdhāravituṃ vā anyatra mahāsamudrāt, evameva bho jinaputrā ye te tathāgatānāṃ bhagavatāṃ guhyānupraveśā yaduta mahādharmāvabhāsā mahādharmālokā mahādharmameghā:, te na sukarā: sarvasattvai: sarvaśrāvakapratyekabuddhai: prathamāṃ bhūmimupādāya yāvannavamībhūmipratiṡṭhitairapi bodhisattvai:, tān bodhisattvo’syāṃ dharmameghāyāṃ bodhisattvabhūmau sthita: sarvān sahate saṃpratīcchati svīkaroti saṃdhārayati | tadyathāpi nāma bho jinaputrā mahāsamudra ekasyāpi mahābhujagendrasya mahāmeghān sahate...dvyorapi trayāṇāmapi yāvadaparimāṇānāmapi bhujagendrāṇāmekakṡaṇalavamuhūrtenāprameyān mahāmeghān sahate...| tatkasya heto: ? apramāṇavipulavistīrṇatvānmahāsamudrasya | evameva bho jinaputrā asyāṃ dharmameghāyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattva ekasyāpi tathāgatasya sakāśādekakṡaṇa...dvayorapi trayāṇāmapi yāvadaparimāṇānāmapi tathāgatānāṃ sakāśādekakṡaṇa...| tata ucyata iyaṃ bhūmirdharmamegheti || vimukticandro bodhisattva āha-śakyaṃ punarbho jinaputra saṃkhyāṃ kartuṃ kiyatāṃ tathāgatānāmantikebhyo bodhisattvaikakṡaṇa...? vajragarbho bodhisattva āha-na sukarā bho jinaputra saṃkhyā kartuṃ gaṇanānirdeśena–iyatāṃ tathāgatānāmantikebhyo bodhisattvaikakṡaṇa...| api tu khalvaupamyaṃ kariṡyāmi | tadyathāpi nāma bho jinaputra daśasu dikṡu daśabuddhakṡetrāna- bhilāpyakoṭiniyutaśatasahasraparamāṇuraja:samāsu lokadhātuṡu yāvat sattvadhātuniravaśeṡayogena saṃvidyate | tata eka: sattva: śrutagrahaṇadhāraṇīpratilabdho bhavettathāgatānāmupasthāyako mahā- śrāvako’grya: śrutadharāṇām | tadyathāpi nāma bhagavato vajrapadmottarasya tathāgatasyārhata: samyaksaṃbuddhasya mahāvijayo nāma bhikṡurevaṃrūpeṇa śrutakauśalyabalādhānena sa eka: sattva: samanvāgato bhavet | yathā ca sa eka: sattvastathā niravaśeṡāsu sarvāsu lokadhātuṡu te sarve sattvā: samanvāgatā bhaveyu: | yaccaikenodgrhītaṃ syānna dvitīyena | tatkiṃ manyase bho jinaputra bahutaraṃ teṡāmaprameyāpramāṇaṃ vā śrutakauśalyaṃ bhavet ? vimukticandro bodhisattva āha-bahu bho jinaputra apramāṇaṃ tatteṡāṃ sarvasattvānāṃ śrutakauśalyaṃ bhavet | vajragarbho bodhisattva āha- ārocayābhi te bho jinaputra, prativedayāmi | yaṃ dharmameghāyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattva ekakṡaṇalavamuhūrtenaikasyaiva tāvattathāgatasya sakāśāddharmadhātutryadhvakośaṃ nāma mahā- dharmāvabhāsālokameghaṃ sahate...| yasya mahādharmāvabhāsālokameghasaṃdhāraṇakauśalyasya tat pūrvakraṃ śrutakau{1. ##See page.42##}śalyaṃ...kṡamate | yathā caikasya tathāgatasya sakāśāttathā daśasu dikṡu yāvanti tāsu pūrvikāsu lokadhātuṡu paramāṇurajāṃsi saṃvidyante, tāvatāṃ samyaksaṃbuddhānāṃ tato’pi bhūya uttari aprameyāṇāṃ tathāgatānāṃ sakāśādekakṡaṇalavamuhūrtena dharmadhātutryadhvakośaṃ nāma mahādharmāvabhāsā- lokameghaṃ sahate...| tata ucyata iyaṃ bhūmirdharmamegheti || @061 punaraparaṃ bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattva: svapraṇidhāna- balādhānato mahākrpākaruṇāmeghaṃ samutthāpya mahādharmāvabhāsagarjanamabhijñāvidyāvaiśāradyavidyudvidyo- titaṃ mahāraśmimārutasamīritaṃ mahāpuṇyajñānaghanābhrajālasaṃdarśanaṃ vividhakāyaghanāvartasaṃdarśanaṃ mahādharmanirnādanaṃ namuciparṡadvidrāvaṇamekakṡaṇalavamuhūrtena daśasu dikṡu yāvanti tāsu lokadhātuṡu tāni paramāṇurajāṃsi saṃvidyante tāvanti lokadhātukoṭinayutaśatasahasrāṇi spharitvā tebhyo’pi bhūyo’prameyāṇi lokadhātukoṭinayutaśatasahasrāṇi spharitvā mahāmrtakuśaladhārābhipravarṡaṇena yathāśayata: sattvānāmajñānasamutthitā: sarvakleśarajojvālā: praśamayati | tata ucyata iyaṃ bhūmirdharmamegheti || punaraparaṃ bho jinaputra dharmameghāyāṃ bodhisattva ekasyāmapi lokadhātau tuṡitavarabhavana– vāsamupādāya cyavanācaṃkramaṇagarbhasthitijanmābhiniṡkramaṇābhisaṃbodhyadhyeṡaṇamahādharmacakrapravartana- mahāparinirvāṇabhūmiriti sarvatathāgatakāryamadhitiṡṭhati yathāśayeṡu sattveṡu yathāvaineyikeṡu, evaṃ dvayorapi yāvadyāvanti tāsu lokdhātuṡu paramāṇurajāṃsi saṃvidyante, tato’pi bhūyo’prameyeṡu lokadhātukoṭiniyutaśatasahasreṡu tāni paramāṇu... vaineyikeṡu || sa evaṃjñānavaśitāprāpta: suviniścitamahājñānābhijña ākāṅkṡan saṃkliṡṭāyā lokadhāto: pariśuddhatāmadhitiṡṭhati | pariśuddhāyā lokadhāto: saṃkliṡṭatāmadhitiṡṭhati | saṃkṡiptāyā loka- dhātorvistīrṇatāmadhitiṡṭhati | vistīrṇāyā: saṃkṡiptatāmadhitiṡṭhati | evaṃ vipulamahadgatāpramāṇa- sūkṡmaudārikavyatyastāvamūrdhamatalādīnāṃ sarvalokadhātūnāṃ vrṡabhatayānantamabhinirhāramadhitiṡṭhati | ākāṅkṡan ekasmin paramāṇurajasyekāmapi lokadhātuṃ sarvāvatīṃ sacakravālaparikhāmadhitiṡṭhati | tacca paramāṇurajo na vardhayati tāṃ ca kriyāmādarśayati | dve’pi tisro’pi catasro’pi pañcāpi yāvadanabhilāpyāpi lokadhāturekasmin paramāṇurajasi sarvā: sacakravālaparikhā adhitiṡṭhati | ākāṅkṡan ekasyāṃ lokadhātau dvilokadhātuvyūhamādarśayati | ākāṅkṡan yāvadanabhilāpya- lokadhātuvyūhamādarśayati | ākāṅkṡan ekalokadhātuvyūhaṃ dvayorlokadhātvorādarśayati | yāvadanabhilāpyāsu lokadhātuṡvādarśayati | ākāṅkṡan yāvadanabhilāpyāsu lokdhātuṡu ya: sattvadhātustamekasyāṃ lokadhātau saṃdadhāti, na ca sattvān viheṭhayati | ākāṅkṡan ekasyāṃ lokadhātau yāvān sattvadhātustamanabhilāpyāsu lokadhātuṡu saṃdadhāti ...| ākāṅkṡan anabhilāpyalokadhātugatān sattvānekavālapathe saṃdadhāti...| ākāṅkṡan ekavālapathe ekaṃ sarvabuddhaviṡayavyūhamādarśayati | ākāṅkṡan yāvadanabhilāpyān sarvākārabuddhaviṡayavyūhānā- darśayati | ākāṅkṡan yāvantyanabhilāpyāsu lokadhātuṡu paramāṇurajāṃsi tāvata ātmabhāvāneka – kṡaṇalavamuhūrtena nirbhimīte | ekaikasmiṃśca ātmabhāve tāvata eva pāṇīn saṃdarśayati | taiśca pāṇibhirdaśasu dikṡu buddhapūjāyāṃ prayujyate | ekaikena ca pāṇinā gaṅgānadīvālikāsamān puṡpapuṭāṃsteṡāṃ buddhānāṃ bhagavatāṃ kṡipati | yathā puṡpāṇāmevaṃ gandhānāṃ mālyānāṃ vilepanānāṃ cūrṇānāṃ cīvarāṇāṃ chatrāṇāṃ dhvajānāṃ patākānāmevaṃ sarvavyūhānām | ekaikasmiṃśca kāye tāvantyeva śirāṃsi adhitiṡṭhati | ekaikasmiṃśca śirasi tāvatīreva jihvā adhitiṡṭhati | tābhisteṡāṃ @062 buddhānāṃ bhagavatāṃ varṇaṃ bhāṡate | cittotpāde ca daśadikpharaṇaṃ gacchati | cittakṡaṇe cāpramāṇā abhisaṃbodhīryāvanmahāparinirvāṇavyūhānadhitiṡṭhati | apramāṇakāyatāṃ ca tryadhvatāyāmadhi- tiṡṭhati | svakāye cāpramāṇānāṃ buddhānāṃ bhagavatāmaprameyān buddhakṡetraguṇavyūhānadhitiṡṭhati | sarvalokadhātusaṃvartavivartavyūhāṃśca svakāye’dhitiṡṭhati | sarvā vātamaṇḍalīścaikaromakūpādutsrjati | na ca sattvān viheṭhayati | ākāṅkṡaṃścaikāmapskandhaparyantaṃ lokadhātumadhitiṡṭhati | tasyāṃ ca mahāpadmamadhitiṡṭhati | tasya ca mahāpadmasya prabhāvabhāsavyūhena anantā lokadhātū: spharati | tatra ca mahābodhivrkṡamādarśayati | yāvatsarvākāravaropetaṃ sarvajñānatvaṃ saṃdarśayati | svakāye daśadiṅmaṇividyuccandrasūryaprabhā yāvatsarvāvabhāsaprabhā adhitiṡṭhati | ekamukhavātena caikaikasyā diśa: pratidiśabhanantā lokadhātū: kampayati, na ca sattvānuttrāsayati | daśadiśaṃ ca vātasaṃvartanīṃ teja:saṃvartanīmapsaṃvartanīmadhitiṡṭhati | sarvasattvāṃśca ākāṅkṡan yathābhiprāyaṃ rūpāśrayālaṃkrtānadhitiṡṭhati | svakāye ca tathāgatakāyamadhitiṡṭhati | tathāgatakāye ca svakāyamadhitiṡṭhati | tathāgatakāye svabuddhakṡetramadhitiṡṭhati | svabuddhakṡetre ca tathāgatakāya- madhitiṡṭhati | iti hi bho jinaputra dharmameghāyāṃ bodhisattvabhūmau pratiṡṭhito bodhisattva imāni cānyāni cāprameyāsaṃkhyeyāni rddhivikurvaṇakoṭinayutaśatasahasrāṇyādarśayati || atha khalu tasyā: parṡada: keṡāṃcidbodhisattvānāṃ keṡāṃciddevanāgayakṡagandharvāsura- garuḍakinnaramahoragaśakrabrahmalokapālamaheśvaraśuddhāvāsānāmetadabhavat-yadi tāvadbodhisattvasyaiva- mapramāṇa rddhyabhisaṃskāragocara:, tathāgatānāṃ puna: kiṃrūpo bhaviṡyatīti ? atha khalu vimukticandro bodhisattvastasyā: parṡadaścittāśayavicāramājñāya vajragarbhaṃ bodhisattvameta- dabocat-saṃśayitā bateyaṃ bho jinaputra parṡat | sādhu, asyā: saṃśayacchityarthaṃ kiṃcinmātraṃ bodhisattvavyūhaprātihāryaṃ saṃdarśaya | atha khalu vajragarbho bodhisattvastasyāṃ velāyāṃ sarvabuddha- kṡetrakāyasvabhāvasaṃdarśanaṃ nāma bodhisattvasamādhiṃ samāpadyate | samanantarasamāpanne vajragarbhe bodhisattve sarvabuddhakṡetrakāyasvabhāvasaṃdarśanaṃ bodhisattvasamādhim, atha tāvadeva sā sarvāvatī bodhisattvaparṡat sā ca devanāgayakṡaśuddhavāsaparṡad vajragarbhasya bodhisattvasya kāyāntarībhūta- mātmānaṃ saṃjānīte sma, tatra ca buddhakṡetramabhinirvrttaṃ saṃjānīte sma | tasmiṃśca buddhakṡetre ye ākāravyūhāste na sukarā: paripūrṇayāpi kalpakoṭyā prabhāvayitum | tatra ca bodhivrkṡaṃ daśatrisāhasraśatasahasraviṡkambhaskandhaṃ paripūrṇatrisāhasrakoṭivipulāpramāṇaviṭapodviddhaṃśikharaṃ tadanurūpaṃ ca tasmin bodhimaṇḍe simhāsanavaipulyaṃ tatra sarvābhijñāmatirājaṃ nāma tathāgataṃ bodhimaṇḍavaragataṃ samapaśyat | iti hi yāvantastatra vyūhā: saṃdrśyante te na sukarā: paripūrṇa- yāpi kalpakoṭyā prabhāvayitum | sa idaṃ mahāprātihāryaṃ saṃdarśya tāṃ sarvāvatīṃ bodhisattvaparṡadaṃ tāṃ ca devanāga...śuddhāvāsaparṡadaṃ punareva yathāsthāne sthāpayāmāsa | atha khalu sā sarvāvatī parṡadāścaryaprāptā tūṡṇīṃbhūtā tameva vajragarbhaṃ bodhisattvaṃ nidhyāyantī sthitābhūt | atha khalu vimukticandro bodhisattvo vajragarbhaṃ bodhisattvametadavocat-āścaryamidaṃ bho jina- @063 putra, adbhutaṃ yāvadacintyopamasya samādhernimeṡavyūhaprabhāva: | tatko nāmāyaṃ bho jinaputra samādhi:? vajragarbho bodhisattva āha-sarvabuddhakṡetrakāyasvabhāvasaṃdarśano nāmāyaṃ bho jinaputra samādhi: | vimukticandro bodhisattva āha-ka: punarbho jinaputra asya samādhergocara- viṡayavyūha:? vajragarbho bodhisattva āha-ākāṅkṡan bho jinaputra bodhisattvo’sya samādhe: suparibhāvitatvādgaṅgānadīvālikāsamalokadhātuparamāṇuraja:samāni daśa buddhakṡetrāṇi svakāye ādarśayet, ato vā bhūya uttari | īdrśānāṃ bho jinaputra bodhisattvasamādhīnāṃ dharmameghāyāṃ bodhisattvabhūmau sthito bodhisattvo bahūni śatasahasrāṇi pratilabhate | tena tasya bodhisattvasya yāvad yauvarājyaprāptairapi bodhisattvai: sādhumatībodhisattvabhūmau pratiṡṭhitairna sukara: kāya: kāyakarma vā jñatum | na sukarā vāgvākkarma vā jñātum | na sukaraṃ mano manaskarma vā jñātum | na sukararddhirjñātum | na sukaraṃ tryadhvavilokitaṃ jñātum | na sukara: samādhigocarānupraveśo jñātum | na sukaro jñānaviṡayo jñātum | na sukaraṃ vimokṡavikrīḍitaṃ jñātum | na sukaraṃ nirmāṇakarma vā adhiṡṭhānakarma vā prabhāvakarma vā jñātum | na sukaraṃ yāvatsamāsata: kramotkṡepanikṡepakarmāpi jñātum | yāvat yauvarājya...| evamapramāṇā bho jinaputra iyaṃ dharmameghā bodhisattvabhūmi: samāsanirdeśata: | vistaraśa: punarasaṃkhyeyakalpaśatasahasranirdeśāṃ- paryantākārato draṡṭavyā || vimukticandro bodhisattva āha–kīdrśo bho jinaputra tathāgatagocaraviṡayapraveśo yatredaṃ bodhisattvānāṃ caryāviṡayādhiṡṭhānamevamapramāṇam ? vajragarbho bodhisattva āha-tadyathāpi nāma syādbho jinaputra kaścideva puruṡaścaturdvīpikāyā lokadhātordvau trīn vā kolāsthimātrān pāṡāṇān grhītvaivaṃ vadet-kiyatī nu khalu sā prthivīdhāturaparyantāsu lokadhātuṡu ita: pāṡāṇebhyo mahadgatatayā vā pramāṇatveneti ? īdrśamidaṃ mama tvadvacanaṃ pratibhāti | yastvama- pramāṇajñānināṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ dharmatāṃ bodhisattvadharmatayā tulayasi | api tu khalu punarbho jinaputra yathā cāturdvīpikāyā lokadhāto: parittā prthivīdhāturyā udgrhītā- pramāṇāvaśiṡṭā, evameva bho jinaputra asyā eva tāvaddharmameghāyā bodhisattvabhūmeraprameyān kalpānnirdiśyamānāyā: pradeśamātraṃ nirdiṡṭaṃ syāt, ka: punarvādastathāgatabhūme: | ārocayāmi te bho jinaputra, prativedayāmi | ayaṃ me tathāgata: purata: sthita: sākṡībhūta: | sacedbho jinaputra daśasu dikṡu ekaikasyāṃ diśi aparyantalokadhātuparamāṇuraja:samāni buddhakṡetrāṇyevaṃbhūmiprāptai- rbodhisattvai: pūrṇāni bhaveyuryathekṡuvanaṃ vā naḍavanaṃ vā veṇuvanaṃ vā tilavanaṃ vā śālivanaṃ vā, teṡāmaparyantakalpābhinirhrto bodhisattvacaryābhinirhārastathāgatasyaikakṡaṇajñānaprasrtasya tathāgata- viṡayas{1. ##See page.42##}ya...| iti hi bho jinaputra evaṃjñānānugato bodhisattvastathāgatādvayakāyavākcitto bodhisattvasamādhibalaṃ ca notsrjati buddhadarśanapūjopasthānaṃ ca karoti | sa ekaikasmin kalpe’paryantāṃstathāgatān sarvākārābhinirhārapūjābhi: pūjayati | audārikānugatayā pūjayā @064 teṡāṃ ca buddhānāṃ bhagavatāmadhiṡṭhānāvabhāsaṃ saṃpratīcchati | sa bhūyasyā mātrayā asaṃhāryo bhavati dharmadhātuvibhaktipariprcchānirdeśai: | anekān kalpānanekāni kalpaśatāni...anekāni kalpakoṭinayutaśatasahasrāṇi | tadyathāpi nāma bho jinaputra divyakarmārakrtaṃ mahābharaṇopacāraṃ mahāmaṇiratnapratyuptaṃ vaśavartino devarājasyottamāṅge kaṇṭhe vā ābaddhamasaṃhāryaṃ bhavati tadanyai- rdivyamānuṡyakairābharaṇavibhūṡaṇopacārai:, evameva bho jinaputra bodhisattvasyemāṃ daśamīṃ dharmameghāṃ bodhisattvabhūmimanuprāptasya te bodhisattvajñānopacārā asaṃhāryā bhavanti sarvasattvai: sarvaśrāvaka- pratyekabuddhai: prathamāṃ bodhisattvabhūmimupādāya yāvannavamīṃ bodhisattvabhūmimanuprāptairbodhisattvai: | asyāṃ ca bodhisattvabhūmau sthitasya bodhisattvasya jñānāvabhāsa: sattvānāṃ yāvatsarvajñajñānāvatārāya saṃvartate’saṃhāryastadanyairjñānāvabhāsai: | tadyathāpi nāma bho jinaputra maheśvarasya devarājasyābhā atikrāntā bhavati sarvopapattyāyatanāni, sattvānāṃ ca kāyāśrayān prahlādayati, evameva bho jinaputra bodhisattvasya asyāṃ daśabhyāṃ dharmameghāyāṃ bodhisattvabhūmau sthitasya jñānābhā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhai: prathamāṃ bodhisattvabhūmimupādāya yāvannavamībodhisattvabhūmiprati- ṡṭhitairbodhisattvairyāvatsarvajñajñānadharmatāyāṃ ca sattvān pratiṡṭhāpayati | sa khalu punarbho jinaputra bodhisattva evaṃjñānānugato buddhairbhagavadbhisrayadhvajñānaṃ ca saṃśrāvyate | dharmadhātuprabhedajñānaṃ ca sarvalokadhātuspharaṇaṃ ca sarvalokadhātvavabhāsādhiṡṭhānaṃ ca sarvasattvakṡetradharmaparijñānaṃ ca sarvasattva- cittacaritānupraveśajñānaṃ ca sarvasattvayathākālaparipākajñānaṃ ca vinayānatikramaṇaṃ ca sarva- dharmapravicayavibhaktijñānakauśalyaṃ ca samāsato yāvatsarvajñajñānāpramāṇatāṃ ca saṃśrāvyate | tasya daśabhya: pāramitābhyo jñānapāramitā atiriktatamā bhavati, na ca pariśeṡāsu na samudāgacchati yathābalaṃ yathābhajamānam | iyaṃ bho jinaputra bodhisattvasya dharmameghā nāma daśamī bodhisattvabhūmi: samāsanirdeśata: | vistaraśa: punarasaṃkhyeyāparyantakalpanirdeśaniṡṭhāto’nugantavyā | yasyāṃ pratiṡṭhito bodhisattvo bhūyastvena maheśvaro bhavati devarāja: krtī prabhu: sattvānāṃ sarvaśrāvaka- pratyekabuddhabodhisattvapāramitopadeśeṡvasaṃhāryo dharmadhātuvibhaktiprcchānirdeśai: | yacca kiṃci{1. ##See page 14 and change## ^śataṃ ##into## ^daśabuddhakṡetrānabhilāpyakoṭīnayutaśatasahasraparamāṇuraja:sama}t...| dharmameghā nāma bodhisattvabhūmirdaśamī || @065 11 parīndanāparivarta: | imāstā: khalu punarbho jinaputrā daśa bodhisattvabhūmaya: samāsanirdeśato nirdiṡṭā: | vistaraśa: punaraparyantakalpanirdeśaniṡṭhāto’nugatavyā: | yā atītānāgatapratyutpannairbuddhai- rbhagavadbhirbhāṡitāśca bhāṡiṡyante ca bhāṡyante ca, tā: khalu punarbho jinaputra, etā daśa bodhisattvabhūmaya: sarvākārasarvajñajñānānugatā draṡṭavyā anupūrvābhimukhatvāt | tadyathāpi nāma bho jinaputra anavataptahrdaprabhavaṃ pravahadvāri caturbhirmahānadīstrotomukhairjambūdvīpaṃ saṃtarpya akṡayaṃ bhūyo vivrddhamaprameyāṇāṃ sattvānāmupakārībhūtaṃ yāvanmahāsamudramarpayati, tacca vāri ādita eva mahāsāgarābhimukham, evameva bho jinaputra bodhicittamahāhrdaprabhavaṃ pravahat kuśalamūlavāri mahāpraṇidhānanadīstrotomukhaiścaturbhi: saṃgrahavastubhi: sarvasattvadhātuṃ saṃtarpya akṡayaṃ bhūya uttari vivrddham aprameyāṇāṃ sattvānāmupakārībhūtaṃ yāvatsarvākārasarvajñajñānamahāsamudramarpayati | tacca kuśalamūlavāri ādita eva sarvajñatāmahāsāgarābhimukham || tā: khalu bho jinaputra etā daśa bhūmayo buddhajñānaṃ pratītya prajñāyante | tadyathāpi nāma bho jinaputra mahāprthivīṃ pratītya daśa mahāratnaparvatarājā: prajñāyante | tadyathā hima{1.##Japanese translators read## vaipulya ##and## khādira ##for## himavān,}vān parvatarājo gandhamādano vaidalya rṡigiriryugaṃdharo’śvakarṇagirirnimidharaścakravāla: ketumān sumeruśca mahāparvatarāja: | tatra bho jinaputra tadyathāpi nāma himavān parvatarāja ākara: sarvabhaiṡajyajātīnāmaparyanta: sarvabhaiṡajyajātigrahaṇatayā, evameva bho jinaputra pramuditāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvalaukikakāvyaśāsttramantravidyāsthānānā- maparyanta: sarvalaukikakāvyaśāsttramantravidyopāyena | tadyathāpi nāma bho jinaputra gandhamādano mahāparvatarāja ākara: sarvagandhajātīnāmaparyanta: sarvagandhajātigrahaṇena, evameva bho jinaputra vimalāyāṃ bodhisattvabhūmau sthito bodhisattva ākaro bhavati sarvabodhisattvaśīlasaṃvaracāritra- gandhānāmaparyanta: sarvabodhisattvaśīlasaṃvaracāritragandhasaṃgrahaṇena | tadyathāpi nāma bho jinaputra vaidalyo mahāparvatarāja: śuddho ratnamaya ākara: sarvaratnajātīnāmaparyanta: sarvalaukika- ratnajātigrahaṇena, evameva bho jinaputra prabhākaryāṃ buddhabhūmau sarvalaukikadhyānābhijñāvimokṡa- samādhisamāpattīnām, aparyanta: sarvalaukikadhyānābhijñāvimokṡasamādhisamāpattīnām, aparyanta: sarvalaukikadhyānābhijñāvimokṡasamādhisamāpattipariprcchānirdeśai: | tadyathāpi nāma bho jinaputra rṡigirirmahāparvatarāja: pañcābhijñānāmrṡīṇāmaparyanta: pañcābhijñarṡigaṇanayā, evameva bho jinaputra arciṡmatyāṃ buddhabhūmau sarvamārgāmārgāntarāvatāranirdeśaviśeṡa- jñānānāmaparyanta: sarvamārgāmārgāntaraviśeṡajñānapariprcchānirdeśai: | tadyathāpi nāma bho jinaputra yugaṃdharo mahāparvatarāja: sarvayakṡamaharddhikānāmaparyanta: sarvayakṡamaharddhikagaṇanayā, evameva bho jinaputra sudurjayāyāṃ buddhabhūmau sarvābhijñarddhivikurvaṇaprātihāryāṇāmaparyanta: sarvābhijñarddhiviku- rvaṇaprātihāryapariprcchānirdeśai: | tadyathāpi nāma bho jinaputra aśvakarṇagirirmahāparvatarāja: sarvaphalajātīnāmaparyanta: sarvaphalajātigrahaṇena, evameva bho jinaputra abhimukhyāṃ buddhabhūmau @066 pratītyasamutpādāvatāranirdeśānāmaparyanta: śrāvakaphalābhisamayapariprcchānirdeśai: | tadyathāpi nāma bho jinaputra nimiṃdharo nāma mahāparvatarāja: sarvanāgamaharddhikānāmaparyanta: sarvanāgamaharddhigaṇanayā, evameva bho jinaputra dūraṃgamāyāṃ buddhabhūmau upāyaprajñānirdeśānā- maparyanta: pratyekabuddhaphalābhisamayapariprcchānirdeśai: | tadyathāpi nāma bho jinaputra cakravālo nāma mahāparvatarāja: vaśībhūtānāmaparyanto vaśībhūtagaṇanayā, evameva bho jinaputra acalāyāṃ buddhabhūmau sarvabodhisattvavaśitābhinirhārāṇāmaparyanto lokadhātuvibhaktipariprcchā- nirdeśai: | tadyathāpi bho jinaputra ketumān nāma mahāparvatarāja: asuramaharddhikānā- maparyanto’suramaharddhikagaṇanayā, evameva bho jinaputra sādhumatyāṃ buddhabhūmau sarvasattvapravrtti- nivrttijñānopacārāṇāmaparyanta: sarvajagatsaṃbhavavibhavapariprcchānirdeśai: | tadyathāpi bho jinaputra sumerurmahāparvatarāja: sarvadevamaharddhikānāmaparyanta: sarvadevamaharddhikagaṇanayā, evameva bho jinaputra dharmameghāyāṃ buddhabhūmau tathāgatabalavaiśāradyāveṇikabuddhadharmāṇāmaparyanto buddhakāyasaṃdarśanapari- prcchānirdeśai: | yathā khalu punarime bho jinaputra daśa mahāratnaparvatā mahāsamudrasaṃbhūtā mahāsamudraprabhāvitā:, evameva bho jinaputra imā api daśa bhūmaya: sarvajñatāsaṃbhūtā: sarvajñatāprabhāvitā: || tadyathāpi bho jinaputra mahāsamudro daśabhirākārai: saṃkhyāṃ gacchatyasaṃhāryatayā | katamai- rdaśabhi:? yaduta anupūrvanimnataśca mrtakuṇapāsaṃvāsataśca anyavārisaṃkhyātyajanataśca ekarasataśca bahuratnaśca gambhīraduravagāhataśca vipulāpramāṇataśca mahābhūtāvāsataśca sthitavelānati – kramaṇataśca sarvameghavārisaṃpratyeṡaṇātrptitaśca, evameva bho jinaputra bodhisattvacaryā daśabhirākārai: saṃkhyāṃ gacchatyasaṃhāryatayā | katamairdaśabhi:? yaduta pramuditāyāṃ bodhisattvabhūmau anupūrva- mahāpraṇidhānābhinirhāranimnata: | vimalāyāṃ bodhisattvabhūmau dau:śīlyamrtakuṇapāsaṃvāsata: | prabhākaryāṃ bodhisattvabhūmau laukikaprajñaptisaṃkhyātyāgata: | arciṡmatyāṃ bodhisattvabhūmau buddhabhedyaprasādaikarasata: | sudurjayāyāṃ bodhisattvabhūmau apramāṇopāyābhijñālokakriyābhi- nirhārabahuratnata: | abhimukhyāṃ bodhisattvabhūmau pratītyasamutpādapratyavekṡaṇaduravagāha- gāmbhīryata: | dūraṃgamāyāṃ bodhisattvabhūmau buddhipravicayakauśalyavipulāpramāṇata: | acalāyāṃ bodhisattvabhūmau mahāvyūhabhinirhārasaṃdarśanamahābhūtāvāsata: |sādhumatyāṃ bodhisattvabhūmau gambhīravimokṡajagaccaritayathāvatprativedhasthitavelānatikramaṇata: | dharmameghāyāṃ bodhisattvabhūmau sarvatathāgatadharmāvabhāsamahāmeghavārisaṃpratyeṡaṇātrptita: || tadyathāpi bho jinaputra mahāmaṇiratnaṃ yadā daśa ratnagotrāṇyatikramya abhyutkṡiptaṃ ca bhavati kuśalakarmārasuparitāpitaṃ ca suparipiṇḍitaṃ ca supariśodhitaṃ ca suparyavadāpitaṃ ca sunirvidaṃ ca ratnasūtrasvāviddhaṃ ca uccavaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaṃ ca sarvāvabhāsapramuktaṃ ca rājānujñātaṃ ca bhavati, tadā sarvasattvānāṃ sarvaratnasaṃgrahāya pratyupasthitaṃ bhavati, evameva bho jinaputra yadā bodhisattvānāṃ sarvajñatāratnacittotpādo daśāryaratnagotrāṇyatikramyotpanno bhavati @067 dhūtaguṇasaṃlekhaśīlavratatapa:suparitāpitaśca dhyānasamādhisamāpattisuparipiṇḍitaśca mārgāṅgākāra- supariśodhitaśca upāyābhijñāsuparyavadāpitaśca pratītyasamutpādasunirviddhaśca upāyaprajñāvicitra- ratnasūtrasvāviddhaśca vaśitāmahāvaiḍūryamaṇiratnadaṇḍadhvajāgrāvaropitaśca sattvacaritapratyavekṡaṇa- śrutajñānāvabhāsasaṃprayuktaśca tathāgatadharmarājasamyaksaṃbuddhajñānābhiṡekānugataśca bhavati, tadā sarvasattvānāṃ sarvabuddhakāryaratnasaṃgrahāya pratyupasthito bhavati, tadā ca sarvajña ityākhyāyate || ayaṃ khalu punarbho jinaputra bodhisattvacaryāsamudānayana: sarvākārasarvajñajñānaguṇasaṃcayo dharmamukha- parivarto nānavaropitakuśalamūlānāṃ sattvānāṃ śravaṇāvabhāsamāgamiṡyati || vimukticandro bodhisattva āha-yeṡāṃ punarbho jinaputra ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukhaparivarta: śravaṇāvabhāsamāgamiṡyati,te kiyatā puṇyopacayena samanvāgatā bhaviṡyanti ? vajragarbho bodhisattva āha-yāvān bho jinaputra sarvajñajñānasya prabhāvastāvān sarvajñatācitto- tpādasaṃgrahālambanātpuṇyopacaya: syāt | yāvān sarvajñatācittotpādasaṃgrahālambanata: puṇyo- pacayastāvānevāsya dharmamukhaparivartasyābhimukha: puṇyopacayo’nugantavya: | tatkasya heto: ? na hi bho jinaputra śakyaṃ anyatra bodhisattvena ayaṃ sarvākārasarvajñajñānaguṇasaṃcayo dharmamukha- parivarta: śrotuṃ vā adhimoktuṃ vā pratyetuṃ vā udgrahītuṃ vā dhārayituṃ vā saṃdhārayituṃ vā |ka: punarvādo bhāvanākāraprayogodyoganiṡpādaneṡu ? tasmāttarhi bho jinaputra sarvajñajñānamukhānu- gatāste saṃdhārayitavyā:, ye imaṃ sarvajñajñānaguṇasaṃcayadharmamukhaparivartaṃ śroṡyanti, śrutvā cādhimokṡyante, adhimucya cādhārayiṡyanti, bhāvanākāreṇa prayokṡyante || atha khalu tasyāṃ velāyāṃ buddhanubhāvena dharmatāpratilambhena ca daśadiglokadaśabuddhakṡetra- koṭiparamāṇuraja:samā lokadhātava: ṡaḍvikāramaṡṭādaśamahānimittamakampanta prākampanta saṃprā- kampanta | acalan prācalan saṃprācalan | avedhanta prāvedhanta saṃprāvedhanta | araṇan prāraṇan saṃprāraṇan | akṡubhyan prākṡubhyan saṃprākṡubhyan | agarjan prāgarjan saṃprāgarjan | divyāśca puṡpagandhamālyameghā abhiprāvarṡan | divyāśca vastrameghā divyāścūrṇameghā divyā ratnameghā divyā ābharaṇameghā divyā chatrameghā divyā dhvajameghā divyā patākāmeghā abhiprāvarṡan | divyaṃ ca sūryacakrātmabhāvamaṇḍalamaṇirājasumerumeghavarṡamabhiprāvarṡan | divyaṃ ca sarvarutaravitavādyamaṇi- rājasumerumeghavarṡamabhiprāvarṡan | divyaṃ ca jāmbūnadakanakavarṇaprabhāmaṇḍalamaṇirājasumerumegha- varṡamabhiprāvarṡan | divyāśca tūryatālāvacarasaṃgītimeghā nadanti sma | divyasamatikrāntā: sarvajñatābhūmyabhiṡṭavasaṃgītimeghā nadanti sma | yathā cāsyāṃ lokadhātau cāturdvīpikāyāṃ paranirmitavaśavartino devarājasya vimāne maṇiratnagarbhaprāsāde, tathā sarvalokadhātuṡu daśa diśa: spharitvā iyameva dharmadeśanā sarvatraiva pravartate sma | ...daśabhyo digbhyo daśabuddhakṡetrakoṭi- paramāṇuraja:samānāṃ lokadhātūnāṃ pareṇa daśabuddhakṡetrakoṭiparamāṇuraja:samā bodhisattvā āgacchanti daśadiśaṃ spharanta: | te ca āgatyaivamāhu:-sādhu sādhu bho jinaputra, yastvamimāṃ bodhisattvabhūmidharmatāṃ sūcayasi | vayamapi bho jinaputra sarve vajragarbhasamanāmakā eva vajraśrī- @068 nāmikābhyo nānālokadhātubhya ihāgatā vajradhvajanāmakānāṃ tathāgatānāmentikebhya: | sarvāsu ca tāsu lokadhātuṡu iyameva dharmadeśanā pravartate buddhānubhāvena evaṃrūpāsveva parṡatsu | ebhireva padaibhireva vyañjanairebhireva niruktairetamevārthamabhilaṡadbhiranūnamanadhikamanati- riktam, te vayaṃ bho jinaputra sākṡībhūtā buddhānubhāvenemāṃ parṡadaṃ saṃprāptā: | yathā ca bho jinaputra vayamimāṃ lokadhātuṃ saṃprāptāstathā ca daśasu dikṡu sarvalokadhātuṡvekaikasyāṃ loka- dhātau cāturdvīpikāyāṃ paranirmitavaśavartibhavane vaśavartino devarājasya vimāne maṇiratnagarbha- prāsāde saṃprāptā iti || idamavocadvajragarbho bodhisattvo mahāsattvo’bhyanujñātastathāgatena | āttamanā: sā ca sarvāvatī bodhisattvaparṡat sā ca devanā{1. ##See page 61.##}ga... śuddhāvāsaparṡad bhagavāṃśca paranirmitavaśavartiṡu deveṡu viharannacirābhisaṃbuddho dvitīye saptāhe vaśavartino devarājasya vimāne maṇiratnagarbhe vajragarbhasya bodhisattvasya bhāṡitamabhyanandanniti || iti parīndanāparivarto nāmaikādaśa: || iti śrībodhisattvacaryāprasthāno daśabhūmīśvaro nāma mahāyānasūtraratnarāja: samāpta: || @069 daśa{1. ##The DBh consists of two sections, one in prose, edited by Dr. Johannes Rahder in Roman script and published in Paris in 1926; and the second in prose edited by Dr. J.Rahder and S.Susa, and published in Eastern Buddhist, Vols. V and VI, 1929-31. These## gāthās ##are divided into two gronps, one initial and the other final. This arrangement seems to be similar to the same of the other Buddhist## sūtras, ##introducing as well as summarizing the subject-matter treated. It should be noted, however, that initial or introductory stanzas are not usual in these## sūtras ##though the concl uding ones are, and hence I am inclined to believe that the ##gātā- ##portion of the## Daśabhūmikasūtra ##is a positively late addition. Perhaps the other one also is equally late##.} bhūmikasūtre gāthāvibhāga: | 1 pramuditā nāma prathamā bhūmi: | upakrama: | te śukladharmupacitā: kuśalopapetā: paryupāsitā: sugatamaitrakrpānukūlā:| adhimuktyudāra kuśalāśaya śuddhabhāvā- ścittaṃ janenti atulaṃ jinajñānaheto: ||1|| sarvajñabuddhabalaśodhanavīryasthāmā jinadharmaniṡpattijagatparitrāyaṇārthā: | mahākrpopacayavartanadharmacakraṃ jinakṡetraśodhamupapadyati cittaśreṡṭham ||2|| tryadhvaikavīkṡaṇavibuddhananirvikalpā nānāvidhe jagati kālaviśodhanārtham | saṃkṡepasarvaguṇa eṡitu nāyakānām ākāśatulya samudeti udāracittam ||3|| prajñādhipatya krpapūrvamupāyayuktam adhimukti-āśaya-viśuddha-balāpramāṇam | āsaṅgatābhimukhatā-aparapraṇeyaṃ samatopapeta-sugataṃ varacittajātam ||4|| sahajāticittaratanaṃ sugatātmajānām atikrānta bālacari buddhacari hyupeta: | jāta: kule daśabalāna anodya{2. ##Better## anopavadya:.}padya: samatāṃ jine anugato niyatāgrabodhi: ||5|| @070 ekasmi citta upapadyati bhūmilābho bhavate acalyu girirājasamāśayaśca | prāmodyaprītibahulaśca prasādavāṃśca utsāhavegavipula: sadudagracitta: ||6|| saṃrambhahiṃsavigataśca akrodhanaśca hrīgauravārjavataraśca susaṃvrtaśca | jagatāyanaṃ smarati apratimānajñānaṃ prītiṃ janetyupagatasprhameta sthānam ||7|| pañcā bhayā apagatā: sahabhūmilābho ājīvikā maraṇa kīrtyatha durgatiśca | parṡadbhayaṃ ca vigataṃ tatha chambhitatvaṃ kiṃ kāraṇaṃ tatha hi ātmaniketu nāsti ||8|| te chambhitatvavigatā: krpamaitrayuktā: śraddhāsagauravahiyopagatā guṇāḍhyā: | rātriṃdivaṃ kuśalapakṡa niṡevamāṇā: satyārtha dharmaniratā na tu kāmabhogai: ||9|| śrutadharmacintakuśalā aniketacittā lābhādaśīcittagatā uta bodhicittā: | jñānābhilāṡi balaśodhanabuddhadharmā eṡanti pāramita varjitamāyaśāṭhyā: ||10|| yathavādinastathakriyā: sthitasatyavākyā na tu dūpaṇā jinakule cari bodhiśikṡām | lokakriyāya vigatā niratā jagārthaṃ śukalairatrpta bhumayottarimārabhante ||11|| te eva dharmaniratā guṇaarthayuktā abhinirharanti praṇidhiṃ jinadarśanāya | saddharmadhāraṇa upasaṃkramaṇā rṡīṇām abhinirharanti praṇidhiṃ varacārikāyām ||12|| paripākasattvaparirśodhanabuddhakṡetraṃ te cāsya kṡetra sphuṭikā jinaaurasehi | ekāśayā jinasutehi amoghatāyā: sarvatra bālapathi buddhiya hetumarthe ||13|| @071 etāṃśca naikapraṇidhīnabhinirharanti te co anantavipulāya anantatāyai | ākāśadhātusattvadharmatanirvrtaṃ ca loko hyaniṡṭha jinamutpadi jñānabhūmī ||14|| cittasya no viṡayajñānapraveśaniṡṭhā yā vartani trividhaniṡṭha jagatyanantā | praṇidhānaniṡṭhatu bhavenna mamaivarūpā yatha eta niṡṭha tatha carya samā labheyam ||15|| evaṃ sunirhrtasumārdavastrigdhacittā: śraddheta buddhaguṇa sattva vilokayanta: | prītyāntulambhupagata: krpamaitratāṃ ca paritāyitavya maya sattva dukhārditāni ||16|| teṡārthi tyāga vividhaṃ puna ārabhante rājyaṃ varaṃ vividharatnahayān gajāṃśca | śirahastapādanayanā svakamātmamāṃsaṃ sarvaṃ tyajanti na ca dīnamanā bhavanti ||17|| eṡanti śāstra vividhānna ca khedamenti śāstrajña lokacaritānyanuvartayanti | lokajñatāmupagatā hniyatā dhrtiṃ ca pūjyanti cāpratisamān gurugauraveṇa ||18|| eṡābhiyuktavidunā divarātri nityam uttapyate kuśala svarṇa yathaiva agnau | so cāpi eva parikarma daśāna bhūmī krtvā asaṅgatamupeti aviṡṭhihantā ||19|| yatha sārthavāha mahasārthahitāya yukto pucchitva mārgaguṇa kṡematamabhyupeti | emeva bhūmi prathamā sthita bodhisattva: krtaniṡkramo daśabhibodhimupetyasaṅga: ||20|| atra sthitā guṇadharā nrpatī bhavanti dharmānuśāsaka ahiṃsaka maitrayuktā: | @072 jambudhvajaṃ sakalarājya praśāsayanta: sthāpenti tyāgi janatāṃ varabuddhajñāne ||21|| ākāṅkṡamāṇa vrṡabhā vijahitva rājyaṃ jinaśāsane upagatāścari ārabhanta: | labdhvā samādhiśata buddhaśataṃ ca paśyi- kampenti kṡetraśatu bhāsi atikramanti ||22|| śodhyanti sattvaśata dharmamukhān viśanti praviśanti kalpaśatakāyaśataṃ nidarśi | pūrṇaṃ śataṃ jinasutāna nidarśayanti bhūyottari praṇidhiśreṡṭhabalāpramāṇā: ||23|| ityeṡā prathamā bhūmirnidiṡṭā sugatātmajā: | sarvalokahitaiṡīṇāṃ bodhisattvānanuttamā ||24|| @073 2 vimalā nāma dvitīyā bhūmi: | upakramagāthā: | śrutvaitaduttamaṃ sthānaṃ bhūmyā: śreṡṭhaṃ manoramam | prasannamanasaṃkalpaharṡitā: sugatātmajā: ||1|| abhyutthitā āsanebhya abhyudgamya khagapathe | abhyokiranti kusumai: sādhviti vyāharī girā ||2|| sādhu sādhu mahāprājña vajragarbha viśārada | yannirdiṡṭā tvayā bhūmi bodhisattvāna yā carī ||3|| parṡaddhi viprasannā tu vimukticandra: prcchati | uttariṃ kīrtiyā bhūmiṃ dvitīyāṃ sugatātmajā: ||4|| kīdrśā manasaṃkalpā dvitīyāmabhilakṡata: | pravyāhara mahāprājña śrotukāmā jinātmajā: ||5|| upasaṃhāragāthā: | te mārdavārjavamrdūkarmaṇīyacittā: kalyāṇaāśaya damāśayatābhyupetā: | saṃsargapekṡavigatāśca udārabuddhi māhātmya āśayavid dvitīyākramanti ||6|| atra sthitā guṇadharā: kuśalopapetā: prāṇātipātavigatā avihiṃsacittā: | adattadānapagatā: paradāratāṃ ca satyānvitā apiśunā: puruṡapra{1. ##Mss.## ^prahāṇā:, ^prahīṇā:.}dhānā: ||7|| parabhogabhidyavigatā vidu maitracittā: samyakpathe upagatā aśaṭhajñakāśca | nirmāṇakāyagrahaṇāśca supeśalāśca rakṡanti śāstuśaraṇaṃ sada apramattā: ||8|| du:khāni yāni niraye tatha tiryagyonau yamaśāsane jvalitaāśrayanityupetā: | sarve ti pāpapatitākṡalā: prabhonti hantā vivarjiya upemahi satyadharmam ||9|| @074 ādau ca krtva manujānupapattimiṡṭāṃ yāvadbhvāgramaraṇāśayadhyānu śikṡām | pratyekayānamatha śrāvakabuddhayānaṃ sarve ito daśabhi śuklapathai: prabhūtam ||10|| evaṃ viditva satataṃ vidu apramattā: śīleṡu saṃsthita parānapi sthāpayanti | bhūyottare karuṇaāśayatābhyupetā: sattvān viditva dukhitān krpa saṃjanenti ||11|| hanto vidrṡṭipatitā imi bālabuddhī krodhopanāhadrutacitta vivādaprāptā:| satataṃ atrpta viṡaye bhuyu prārthayanti trinidāna sattva parimocayitavya ete ||12|| mahaandhakāratamasāvrta mohachannā: kāntāramārgapatitā mahadrṡṭijāle | saṃsārapañjaragatā ripu dharṡayanti mokṡāmyahaṃ namucipañjaramadhyaprāptān ||13|| kleśormibhihniyata odhacaturnimagnā traidhātuke dukhaśatai: paripīḍyamānā: | skandhālayābhyupagatā vrtaātmasaṃjñā teṡārthi yujyami ahaṃ dukhamocanārtham ||14|| avasrjya śreṡṭhapravaraṃ ima buddhajñānaṃ sati eva ni:saraṇi hīnamatiṃ janenti | sthāpemi tān vimalajñāni tathāgatānāṃ vīryārabhanti atulaṃ vidu bodhiheto: ||15|| atra sthitā guṇaśatopacitā maharṡi paśyanti naikasugatānapi pūjayanti | teṡāṃ śubhaṃ bhuyu utapyati kalpakoṭyāṃ kāsīsakāñcanavaraṃ ca yathā nikṡiptam ||16|| atra sthitā jinasutā nrpacakravarti bhūtvā praṇenti daśabhi: kuśalebhi sattvān | @075 2 vimalā nāma dvitīyā bhūmi: | yaccaiva saṃci śubhasaṃcaya saṃcinanti trātā bhavema jagato daśabhirbalāḍhyai: ||17|| ākāṅkṡamāṇa vijahitva ca rājabhogān pravrajya śāsanavare upagamya dhīrā: | vīryānvitā labhiya śreṡṭhavaraṃ samādhiṃ buddhā sahasra paripūrṇa kṡaṇe drśanti ||18|| evaṃvidhā gaṇanayā bhuyu anya nekā ādarśayanti vrṡabhī sthita atra bhūmau | ata uttari praṇidhijñānavarābhyupetā naikā vikurvitavidhau vinayanti sattvān ||19|| ityeṡā dvitīya bhūmirnirdiṡṭā sugatātmajā: | sarvalokahitaiṡīṇāṃ bodhisattvānanuttamā ||20|| @076 3 prabhākarī nāma trtīyā bhūmi: | upakramagāthā: | evaṃ śruṇitva caribhūmimuttamāṃ bodhisattvaviṡaye acintiyām | harṡitā jinasutā: sagauravā: puṡpamegha nabhata: pramuñciṡu: ||1|| sādhu sādhu girisārasākayā (?) deśito viduna śīlasaṃvara: | sarvasattvakaruṇāya āśayo bhūmiśreṡṭha dvitiyāya gocara: ||2|| bhūtatattva vitathāmananyathā bodhisattvacaraṇaṃ manoramam | sarvalokahitasaukhyacintanā deśitaṃ tu paramaprabhāsvaram ||3|| bhūyu bhūyu naradevapūjitāṃ bhūmiśreṡṭha trtiyāmudāhara | dharmajñānakriyamukti sūcaya yādrśo’nubhava tādr(śo) gocara: ||4|| dānaśīlacaraṇaṃ maharṡiṇāṃ kṡāntivīryaśamaprajñupāyatām | maitraṡreṡṭha karuṇāya mārgaṇaṃ bhāṡadhvaṃ jinacarīviśodhanam ||5|| vimukticandra uvāca vajragarbhaviśāradam | trtīyā saṃkramantānāmāśayaṃ bhaṇa sūraṇa ||6|| upasaṃhāragāthā: | te śuddhaāśaya guṇākara tīkṡṇacittā nirviṇṇa rāgavigatā anivartiyāśca | drḍhacitta taptadhrtiyukti udāravegā māhātmyatāśayavidū trtiyākramanti ||7|| atra sthitā vidu prabhākaribhūmideśe du:khaṃ anityamaśuciṃ ca pralopadharmam | acirasthitāka kṡaṇikaṃ ca nircakraṃ ca vicinanti saṃskrtagatīkamanāgatīkam ||8|| @077 te rogabhūtasahaśokaparadevanaṃ ca sopāyasaṃ ca priya apriyatānubaddham | du:khadaurbhanasyanilayaṃ jvalitāgnikalpaṃ paśyanti saṃskrtamananta samujjvalanti ||9|| udvigna sarva tribhave anapekṡacittā jñānābhilāṡa sugatānamananyabuddhi: | avicintayaṃ atuliyaṃ asamantapāraṃ saṃpaśyate nirupatāpa jināna jñānam ||10|| te buddhajñāna nirupadravamīkṡamāṇā atrāṇa nātharahitā vrajate caranti | nityaṃ daridra tribhiragnibhi saṃpradīptā bhavacārake dukhaśatairvinibaddhacittā: ||11|| kleśāvrtāśca avilokana chandahīnā: sugatāna dharmaratanānupranaṡṭa bālā: | saṃsārasrotaanuvāhina mokṡatrastā me trāyitavya drḍha vīrya samārabhante ||12|| jñānābhilāṡa anapekṡa jagārthacārī vyuparīkṡate katama hetu jagasya mokṡe | nānyatra nāvaraṇajñāna tathāgatānāṃ jñānaṃ ca prajñaprabhavaṃ sugatānanantam ||13|| prajñā śrutāttu iti cintayi bodhisattvo jñātvā tamārabhati vīrya śrutāryacārī | rātriṃdivaṃ śravaṇahetu ananyakarmā arthārthiko bhavati dharmaparāyaṇaśca ||14|| maṇimuktiratnanilayān priyabāndhavāṃśca rājyaṃ ananta vividhān pura sthānaśreṡṭhān | bhāryāsutāṃśca parivāra manonukūlān anapekṡacittu tyajate vidu dharmaheto:||15|| śira hastapāda nayana svakamātmīmāṃsaṃ jihvā ca daṃṡṭra śrava nāsika śoṇitaṃ ca | hrdayaṃ tupādya priya majja parityajanti nā duṡkaretamatha duṡkara yacchrṇoti ||16|| @078 yadi kaścidenamupagamya vadeyya evaṃ yadi agnigarbha prapate jvalitāpi ghoram | prāpiṡya dharmaratanaṃ sugatopanītaṃ śrutvā adīnamanasa: prapate guṇārthī ||17|| ekasya dharmapada artha sumerumūrdhnā trisahasra agnirucitaṃ api brahmalokāt | sudurlabhā imi jinasya udārabodhi: ye mānuṡyeṇa sukha labhyati evarūpam ||18|| yāvattareṇa pavararṡiṇa jñānalābha- stāvattaraṃ dukhamavīcikamutsahāmi | kiṃ vā punarvividhamānuṡadu:khaskandhaṃ hantābhyupemi varadharmipadārthidu:kham ||19|| dharmaṃ ca śrutva puna yoniṡu cintayāti dhyānāpramāṇa caturaśca tathā arūpyā | pañcāpyabhijña pravarā abhinirharanti nā cāpi teṡu vaśitā upapadya yāti ||20|| atra sthitā guṇadharā bahubuddhakoṭya: pūjyanti niścitamanā śrṇuvanti dharmam | tanubhūtva mithyapagatā: pariśuddhayanti svarṇe yathā vigatadoṡa pramāṇatulyam ||21|| atra sthitā guṇadharāstridaśādhipatyaṃ kārenti īśvara nivartitu kāmarāgā: | marusaṃgha nekavividhān kuśalāna mārge sthāpentyananyamana buddhaguṇābhilāṡe ||22|| atra sthitā jinasutā viriyārabhante labdhvā samādhina sahasraśataṃ anūnam | paśyanti buddhavara lakṡaṇacitrigātrāṃ bhūyo ata: praṇidhiśreṡṭha guṇāpramāṇā: ||23|| ityeṡā trtiyā bhūminirdiṡṭā sugatātmajā: | sarvalokahitaiṡīṇāṃ bodhisatvānanuttamā ||24|| @079 4 arciṡmatī nāma caturthī bhūmi: | upakramagāthā: | evaṃ śruṇitva caraṇaṃ vipulaṃ bhūmyuttamaṃ manuramaṃ pravaram | saṃharṡitā jiṃnasutāttamanā abhyokiranti kusumebhi jinam ||1|| saṃkampitā lavaṇatoyadharā iha dharmadeśanamudīrayatām | marukanyakā abhimanorucirā: saṃgītiyukta varadharmaratā: ||2|| vaśavarti devapatirāttamanā maṇiratna divya sugatasya kṡipī | vācaṃ abhāṡi atha eva jino utpanna artha guṇapāragato ||3|| kiṃ kāraṇaṃ tatha hi dharmavaraṃ saṃbodhisattvacaraṇaṃ paramam | bhūmirvidū na iyamadya śrutā yasyāśravo durlabha kalpaśatai: ||4|| bhūya: prabhāṡa naradevahitā caryāvarāṃ jinasutāna vidū | śroṡyanti te marutasaṃghagaṇā bhūtaṃ viniścayamananyapadam ||5|| vimukticandra: punarvīro ālapī sugatātmajam | caturthī saṃkramantānāṃ gocaraṃ bhaṇa uttamam ||6|| upasaṃhāragāthā: | parikarmitā trtīyabhūmiprabhaṃkarāya sattvacaryaloka tatha dharma vicāryamāṇa: | ākāśadhātu manadhātu trayaśca dhātu adhimukti āśaya viśuddhi samākramanti ||7|| sahaprāptu arciṡmati bhūmi mahānubhāva: saṃvrttu śāstu kuli bhūyu vivartiyatve | @080 abhedya buddharatane tatha dharmasaṃghe udayavyayasthiti nirīhaka prekṡamāṇa: ||8|| lokapravrtti kriyakarma bhavopapattiṃ saṃsāranirvrttivibhāvana kṡetrasattvān | dharmācca pūrvamaparānta kṡayānutpādaṃ saṃvrttu bhāvayati śāstu kulānuvartī ||9|| so eṡu dharmu samupetu hitānukampī bhāveti kāyamapi vedana cittadharmān | adhyātmabāhyubhayathā vidu bhāvayāti smrtyopasthānabhāvana niketavarjitā ||10|| pāpakṡayātkuśaladharmavivardhitā ca samyakprahāṇa caturo vidu bhāvayanti | caturddhipāda bala indriya bhāvayanti bodhyaṅgaratna ruciraṃ tatha mārga śreṡṭham ||11|| bhāventi tān janayatāṃ samavekṡya buddhim upastambhayanti praṇidhiṃ krtapūrvamaitrā: | sarvajñajñānamabhiprārthana buddhakṡetraṃ balaśreṡṭhamuttamapathaṃ anucintayanta: ||12|| vaiśāradaṃ api ca dharmaṃ ahārya śāstu: varabuddhaghoṡamabhiprārthayamāna dhīrā: | gambhīramārgaratanaṃ ca vimokṡasthānaṃ mahatāmupāya samudāgama bhāvayanti ||13|| satkāyadrṡṭivigatāśca dviṡaṡṭidrṡṭī attāttamīyavigatāstatha jīvalābham | skandhāstu dvāra tatha dhātuniketasthānaṃ sarvaprahāṇa viduṡaṃ catuthāya bhūmyām ||14|| so yānimāni sugatena vivarṇitāni karmāṇi kleśasahajāni anarthakāni | tāni prahāya vidu āśayato viśuddhā dharmarabhanti kuśalaṃ jaga-tāyaṇārtham ||15|| sustrigdhacitta bhavatī vidu apramatto mrducittu sārjava hitāsukhaāvahaśca | @081 aparikliṡṭaśca parimārgati uttamārthaṃ jñānābhiṡekamabhilāṡi jagārthacārī ||16|| gurugauraveṡupagata: pratipattikāmo bhavate krtajña sumanāśca akūhakāśca | nirmāyatāgahūna āśayasūrataśca avivartyavīryu bhavate samudānayanta: ||17|| tasyātra bhūmi rucirāya pratiṡṭhitasya adhyāśayaṃ api ca śuddhamupeti dharmam | adhimukti tapyati vivardhati śukladharmo malakalmaṡaṃ vimati saṃśaya sarva yānti ||18|| atra sthitā naravararṡabha bodhisattvā: sugatānanekanayutānabhipūjayanti | śrṇvanti dharma yatha śāsani pravrajanti asaṃhārya śakya krtakāñcana bhūṡaṇaṃ vā ||19|| atra sthitāna vidunā guṇamāśayaṃ ca jñānaṃ upāya caraṇaṃ ca viśuddhimārga: | no śakyu māranayutebhi nivartanāya ratnaprabheva yatha varṡajalairahāryā ||20|| atra sthitā naramarudgaṇapūjanārhā bhontī suyāmapatirīśvara dharmacārī | sattvāni drṡṭigahanādvinivartayanti saṃbhārayanti kuśalā jinajñānaheto: ||21|| vīryopapeta śatakoṭi mararṡabhāṇāṃ paśyantyananyamanasa: susamāhitatatvāt | tata uttariṃ bahukalpamabhinirharanti jñānākarā praṇidhiśreṡṭha guṇārthacārī ||22|| caturthī itiyaṃ bhūmirviśuddhā śubhacāriṇī | guṇārthajñānayuktānāṃ nirdiṡṭā sugatātmajā: ||23|| @082 5 sudurjayā nāma pañcamī bhūmi:| upakramagāthā: | caraṇamatha śruṇitvā bhūmiśreṡṭhāṃ vidūnāṃ jinasuta parituṡṭā harṡitā dharmaheto: | gagani kusumavarṡaṃ utsrjantī udagrā: sādhu sugataputra vyāhrtaṃ te mahātmā ||1|| marupati vaśavartī sārdha devāgaṇena khagagata sugatasya pūjanārthaṃ udagrā | vividharucirameghā: snigdhaābhā manojñā: abhikira sugatasya harṡitā: prīṇitāśca ||2|| gītaruta manojñā vādyatūryābhinādā devavadhuprayuktā: śāstu saṃpūjanārtham | jina puna tatharūpaṃ darśayanti sma sthānaṃ sarvarutasvarebhī eva śabda: prayukta: ||3|| sucireṇa āśayu prapūrṇa mune: sucireṇa bodhi śiva prāpta jina: | sucireṇa drṡṭa naradevahita: saṃprāpta devapuri śākyamuni: ||4|| sucireṇa sāgarajalā: kṡubhitā: sucireṇa ābha śubha munni jane | sucireṇa sattva sukhitā: ...- sucireṇa śāsu śruta kāruṇika: ||5|| sucireṇa saṃgamu mahāmuninā saṃprāpta sarvaguṇapāramita: | mada māna darpa prajahitva tamaṃ pūjārhu pūjima mahāśramaṇam ||6|| [iha pūji krtva khagamārgagatā] iha pūji krtva sukha nekavidham | iha pūji krtva dukhasarvakṡaye iha pūji krtva jina jñānavaram ||7|| gaganopama: paramuśuddhu jinu jagatī aliptu yatha padmu jale | @083 abhyudgato udadhi meruriva harṡitva cittu jina pūjayarthā{1. ##After stanza 8, there appears the following stanza in Tibetan translation, but no Ms. gives its sanskrit original:-## de-skad dbyan’s-su brjod byas-nas | lha-yi.hu mo brgya-mam-ba | dkah-bas rgyas-pas rab-tu-trita | Sin-tu-dkah-bas rima gro-byed ||9||} ||8|| athāvravīdvajragarbhaṃ vimukticandro viśārada: | pañcamyā bhūmya ākārān nirdiśasva viśārada ||10|| upasaṃhāragāthā: | evaṃ viśodhita caturṡu jinacarīṡu buddhyā triyādhvasamatā anucintayanti | śīlaṃ ca cittapratipattitu mārgaśuddhi: kāṅkṡāvinīta vidu pañcami ākramanti ||11|| smrti cāpa indriya iṡu anivartitāśca samyakprahāṇa haya vāhana rddhipādā:| pañca balā: kavaca sarvaripūabhedyā: śūrāṇivarti vidu pañcami ākramanti ||12|| hryapatrāpyavastravidunāṃ śuciśīlagandho bodhyaṅgamālyavaradhyānavilepanaṃ ca | prajñāvicāraṇavibhūṡaṇupāyaśreṡṭham udyānadhāraṇita pañcamimākramanti ||13|| caturddhipādacaraṇā: smrtiśuddhigrīvā: krpamaitraśreṡṭhanayanā varaprajñadaṃṡṭrā | nairātmyanāda ripukleśa pradharṡamāṇā narasiṃha samya vidu pañcamimākramanti ||14|| te pañcamīmupagatā varabhūmiśreṡṭhāṃ pariśuddhamārga śubhamuttari bhāvayanti | śuddhaśayā vidu jinatvanuprāpaṇārthī krpamaitrakhedavigatā anucintayanti ||15|| saṃbhārapuṇyupacayā tatha jñāna śreṡṭhaṃ naikā upāya abhirocanabhūmya bhāsān | buddhādhiṡṭhāna smrtimāṃ matibuddhiprāptā catvāri satya nikhilānanucintayanti ||16|| @084 paramārthasatyamapi saṃvrtilakṡaṇaṃ ca satyavibhāgamatha satyanitīraṇaṃ ca | tatha vastu sāsrava kṡayaṃ api mārgasatyaṃ yāvantanāvaraṇasatya samosaranti ||17|| evaṃ ca satya parimārgati sūkṡmabuddhi: na ca tāvadanāvaraṇaprāptu vimokṡa śreṡṭham | jñānādhimuktivipulāttu guṇākarāṇām atibhonti sarvajagato arhapratyayānām ||18|| so eva satyaabhinirhrta tattvabuddhi: jānāti saṃskrta mrṡāprakrtī asāram | krpamaitraāma labhate sugatāna bhūya: sattvārthika: sugatajñāna gaveṡamāṇa: ||19|| pūrvāpare vidu nirīkṡatu saṃskrtasya mohāndhakāratamasāvrta du:khalagnā | abhyuddharoti jagato dukhaskandhavrddhān nairātmyajīvarahitāṃstrṇakāṡṭhatulyān ||20|| kleśādvayena yugapatpunarbhāsi tryadhvaṃ chedo dukhasya na ca anta samosaranta: | hanto praṇaṡṭa jana te’tidayābhijātā saṃsārasrota na nivartati ni:svabhāvam ||21|| skandhālayā uragadhātu kudrṡṭiśalyā: saṃtapta agnihrdayāvrta andhakāre | trṡṇārṇavaprapatitā avalokanatvāt jinasārthavāhavirahā dukhaarṇavasthā: ||22|| evaṃ viditva punarārabhate’pramatto taccaiva ārabhati sarvajagadvimokṡī | smrtimantu bhonti matimān gatimān dhrtīṃ ca hrīṃmāṃśca bhonti tatha buddhina prajñavāṃśca ||23|| avitrptu puṇyupacaye tatha jñāna śreṡṭhaṃ no khedavānna śithilo balameṡamāṇa: | kṡetraṃ vidhāya jinalakṡaṇabuddhaghoṡam avitrptasarvakriya sattvahitārthayukta: ||24|| @085 paripācanāya jagato vidu śilpasthānān lipimudrasaṃkhyagaṇadhātucikitsatantrān | bhūtagrahāviṡamaroganivartanārthaṃ sthāpenti śasra rucirān krpamaitrabuddhī ||25|| varakāvyanāṭakamatiṃ vividhapraharṡān nadyodiyānaphalapuṡpanipadyasthānān | sthāpenti nekakriya sattvasukhāpanārthaṃ ratnākarāṃśca upadarśayi naikarūpān ||26|| bhūmīcalaṃ ca graha jyotiṡa candrasūryo sarvāṅgalakṡaṇavicāraṇarājyasthānam | ārūpyadhyāna tathabhijña athāpramāṇā abhinirharanti hitasaukhyajagārthakāmā: ||27|| iha durjayāmupagatā varaprajñacārī pūjenti buddha nayutā śrṇuvanti dharmam | teṡāṃ śubhaṃ punaruttapyati āśayaśca svarṇaṃ yathā musaragalvayasaṃvimrṡṭam ||28|| ratnāmayā grahavimāna vahanti vātā te yehi tehi tu vahanti asaṃhrtāśca | tatha lokadharmi caramāna jagārthacārī asaṃhārya bhonti yatha padma jale aliptam ||29|| atra sthitā tuṡita īśvara te krtāvī nāśenti tīrthyacaraṇān prthudrṡṭisthānān | yaccāranti kuśalaṃ jinajñānaheto: sattvāna trāta bhavamo daśabhirbalāḍhyai:||30|| te vīryamuttari samārabhi apramattā: koṭīsahasra sugatānabhipūjayanti | labdhvā samādhi vidu kampayi kṡetrakoṭī praṇidhīviśeṡu anubhūya guṇākarānām ||31|| ityeṡā pañcamī bhūmirvicitropāyakoṭibhi: | nirdiṡṭā sattvasārāṇāmuttamā sugatātmajā: ||32|| @086 6 abhimukhī nāma ṡaṡṭhī bhūmi: | upakramagāthā: | caraṇavara śruṇitvā bhūmiśreṡṭhaṃ vidūnāṃ gagani sugataputrā harṡitā: puṡpavarṡī | maṇiratana udārā ābhayuktā viśuddhā abhikira sugatasya sādhviti vyāharanta: ||1|| maruta śatasahasrā harṡitā antarīkṡe diviya rucira citrā ratnacūrṇā udārā: | abhikira sugatebhyo gandhamālyānulepān chatradhvajapatākāhāracandrārdhahārān ||2|| marupati vaśavartī sarvadevagaṇena upari khaga paṭhitvā megha ratnāmayāni | abhikiriṡu prasanna: pūjanārthaṃ jinasya sādhu sugataputrā vyāharī hrṡṭacittā: ||3|| amaravadhusahasrāṇyantarīkṡe sthitāni gīta ruta manojñā vādyasaṃgītiyuktā | sarvarutasvarebhyo eva śabdā ravante jina krtu sumanojñai: kleśatāpasya hantā ||4|| śūnya prakrtiśāntā sarvadharmānimittā: khagapathasamatulyā nirvikalpā viśuddhā: | gatisthitivinivrttā niṡprapañcā aśeṡā tathatasama tathatvāddharmatā nirvikalpā ||5|| yai: punaranubuddhā: sarvadharmeva teṡāṃ bhāvi tatha abhāve iñjanā nāsti kācit | krpa karuṇa jage ca mocanārthaṃ prayuktā- ste hi sugataputrā aurasā dharmajātā: ||6|| dānacari carante sarva hitvā nimittaṃ śīlasudhrtacittāṃ ādiśāntā praśāntā: | jagati krta kṡamantai akṡayā dharmajñānī viriyabalaupetā: sarvadharmāviviktā: ||7|| dhyānanayapraviṡṭā jīrṇakleśā viśuddhā: sarvaviditavastū ādiśūnyādhimuktā: | @087 jñānakriyabalāḍyā nityayuktā jagārthaṃ te hi sugataputrā: śāntapāpā mahātmā: ||8|| īdrśā rutasahasra bhaṇitvā khe sthitā: sumadhurā surakanyā: | tūṡṇibhūta jinamīkṡi prasannā dharmagauravaratā marukanyā: ||9|| vimukticandra abravīdvrajragarbhaṃ viśāradam | kīdrśākāraniṡpatti: pañcamāyāmanantaram ||10|| upasaṃhāragāthā: | paripūrṇamārgacaraṇā vidu pañcamāyāṃ dharmānimittata alakṡaṇatā ajātā | anutpāda ādipariśuddhyatiniṡprapañcā bhāvetva jñānamati ṡaṡṭhi samākramanti ||11|| dharmā vivikta apratigraha nirvikalpā māyāsvabhāva dvayabhāvatu viprayuktā | anulomayanta avilomanta dharmanetrī jñānānvitā: pravara ṡaṡṭhi samākramanti ||12|| tīkṡṇānulomasthita jñānabalopapetā: samudāgamaṃ vibhavu prekṡiṡu sarvaloke | mohāndhakāraprabhavaṃ jagasaṃbhavātmā tasyaiva mohavigamena pravrtti nāsti ||13|| vicinanti pratyayakrtiṃ paramārthaśūnyāṃ kriya hetupratyayasamajña kriyāvirodhau | yāthāvata: karakapetakriyāṃ viditvā vicinanti saṃskrta ghanābhrasamaṃ nirīham ||14|| satyeṡu’jñānu paramārthatu sā avidyā karmā ca cetanabalena vibhāgaprāptam | cittaṃ niśritya sahajaṃ puna nāmarūpam evaṃmukhā bhavati yāva dukhasya skandha: ||15|| te cittamātra ti traidhātukamotaranti api cā bhavāṅga iti dvādaśa ekacitte | @088 saṃrāgu jātu api cittu prabhāvitastu evaṃ ca saṃbhavakṡayaṃ puna cittabhāgam ||16|| kāryaṃ avidyadvaya kurvati mohabhāve mohebhi hetu vahate puna cetanāyā:| evaṃ ca yāva jaradhvaṃsanaskandhabhedam anu sarva du:khaprabhavaṃ kṡayata: abhāva: ||17|| ucchedu no bhavati pratyayatāmavidyā nocchedyatāpi kara prahāya saṃnirodham | moho teṡu ca upādānaṃ kleśavatrma karma bhavaṃ ca api cetana śeṡa du:khā ||18|| mohaṃ tu āyatana saṃskrtadu:kha teṡāṃ sparśaṃ ca vedana sukhādukhatāya du:khā | śeṡānamaṅganapariṇāmadu:khavrddhi: vyuccheda tasya du:khatā na hi ātmamasti ||19|| adhveṡu pūrvaṃ tamacetanasaṃskrtasya vijñāna vedana vivartati pratyutpannam | aparāntu teṡu prabhavo dukhasaṃbhaveyam āpekṡa cchedu prasaraṃ ca nirīkṡayanta: ||20|| mohasya pratyayatu saṃbhavate vivandhā vinibandhanavyayakṡaye sati pratyayānām | hetośca mūlaprabhavaṃ na tu hetubhedaṃ vyuparīkṡate ca jina jñāna svabhāvaśūnyam ||21|| anuloma mohaprabhavaṃ ca prabhāvataśca pratilomahetu kṡayato bhava sarvacchedyam | gambhīrapratyayatamasya sato’sataśca vyuparīkṡate daśavidhaṃ aniketabuddhi: ||22|| saṃdhī bhavāṅgatu tathāpi ca karmasthānam avibhāgatastrividhu vartmani pūrvataśca | triyahetu du:khavirbhavā udaya vyayaṃ ca abhāvato’kṡayata pratyaya ānulomam ||23|| evaṃ pratītyasamutpāda samotaranti māyopamaṃ vitatha vedakarmāpanītam | @089 svapnopamaṃ ca tathatā pratibhāsa caiva bālāna mohana marīcisamasvabhāvam ||24|| yā eva bhāvana sa śūnyata paṇḍitānāṃ rati pratyayāna bhavate idamānimittam | jānitva jātu vitathaṃ praṇidhānu nāsti anyatra sattvakrpayā upapadyayanti ||25|| evaṃ vimokṡamukha bhāvayi te mahātmā krpabuddhi bhūya tatha buddhaguṇābhilāṡī | saṃyogasaṃskrtikrta vyuparīkṡamāṇo niyatāśayo bhavati naikaguṇopapeta: ||26|| pūrṇā sahasra daśa śūnyataye samādhī tatha ānimittavaradaṃ ca vimokṡa tāyī ||27|| prahlādayanti jagadāśaya candraābhā vahamānu vāta caturo asaṃhāryaprāptā | atikramya mārapathamābha jinaurasānāṃ praśamenti kleśaparitāpa dukhārditānām ||28|| iha bhūmideśupagatā marutādhipāste bhonti sunirmita krtāvadhimānaghātī | yaṃ caiva ārabhiṡu jñānapathopapetā asaṃhārya śrāvakagatī atikrānta dhīrā:||29|| ākāṅkṡamāṇu sugatātmaja vīryaprāptā: koṭīśatasahasrapūrṇa samādhi labdhā: | paśyanti ekakṡaṇi buddha daśaddiśāsu pratapanti sūrya iva madhyagu grīṡmakāle ||30|| gambhīra durdrśā sūkṡma durjñeyā jinaśrāvakai: | ṡaṡṭhī bhūmirmahātmānāmākhyātā sugatātmajā: ||31|| @090 7 dūraṃgamā nāma saptamī bhūmi: | upakramagāthā: | atha vividharuciramedhān marudgaṇo’bhikiriṡu vegaprāptā: | pravyāharanti madhurā girivara śubha prītisaṃpūrṇā: ||1|| sādhu varatīkṡṇacittā guṇaśatasamupetajñānavaśavartim | varacaraṇaṃ parituṡṭaṃ jagahitavarapuṇḍarīkāṇām ||2|| tada pravaramatulamābhā maheśvarā: khegatā naravarasya | vararuciragandhameghānabhikiri kleśaughamapahartum ||3|| pravyāharanti madhuraṃ marudgaṇā harṡakararuciraghoṡā: | paramasulabdhalābhā: śrutu yairayu bhūminirdeśa: ||4|| tūrya madhuraghoṡayukta marukanyā: prīṇitamanobhi: | sucarasugatānubhāvādvaracaririyamīdrśī proktā ||5|| sumanī sucaraṇaśreṡṭha: sudānta damakāna lokamahitānām | atikramya sarvalokaṃ lokacariṃ darśayī sūkṡmām ||6|| darśenti kāya vividhān kāyākāyāṃśca dharmatopetā: | śamatha: samitivibhakto bhaṇati ghoṡaṃ na cākṡaraṃ ravati ||7|| kṡetraśatamākramante pūjenti nāyakān paramapūjiyān | ātmajanitakṡetrasaṃjñā vidhunitvā jñānavaśavartī ||8|| paripācayanti sattvānna cātmaparasaṃjña sarvaśa upenti | śubha saṃcinanti pravaraṃ na cāpi śubhasaṃcayaniketā: ||9|| rāgarajadoṡamohai: paśyitva sarvaloka jvalamānān | varjeti sarvasaṃjñā vīryaṃ varamārabhī krpayā ||10|| marukanyā devasaṃghāśca pūjentā varasvaram | tūṡṇīṃbhāvaratā: sarve prekṡante puruṡarṡabham ||11|| pariṡadviprasanneyamavocat sugatātmajam | saptamyā bhūmerākārān nirdiśasva guṇākara ||12|| upasaṃhāragāthā: | gambhīrajñāna paramārthapadānusārī ṡaḍbhūminiścitamati: susamāhitātmā | prajñāmupāya yugapadyabhinirharanto bhūmyākramanti vidu saptami caryaśreṡṭhām ||13|| @091 śūnyānimittapraṇidhīkrpamaitrayuktā buddhānudharma sugatānuga pūjayanta: | jñānena śubhamahapuṇyabalebhyatrptā- stāmākramanti vidu saptami bhūmideśam ||14|| traidhātukena adhivāsa vivekaprāptā: śāntaśca kleśabalaśāntijagābhikāṅkṡī | pratibhāsa māya supinādvayadharmacārī krpa darśayanti vidu saptamimākramanti ||15|| śodhenti kṡetra khasamāśaya nirvikalpā jinalakṡaṇairupagato’caladharmatāyām | abhilāpyaghoṡavigatā jagatoṡaṇārthaṃ kṡaṇajñāna cittasya jināna samosaranti ||16|| abhāsaprāpta imi dharma vicārayanti ākrānta bhūmipravarāṃ jagadarthakārā: | te atra bhūmyasthita sattvacarī anantān vicinanti karma sugatān niyutāpramāṇān ||17|| kṡetrāṃśca naikavidhadharmatha kalpasaṃkhyān adhimuktiāśaya ca cittavicitradhārān | triyāṇadeśanamananta samosaranti asmābhi sattva paripācayitavyametat ||18|| ye te jñānanicitā varamārgaprāptā īryāpathaiścaturbhi prajñamupāyayuktā: | sarvasmi cittakṡaṇi bodhiguṇānuprāptā: paripūrayanti daśa pāramitāpradeśān |19|| sarveṡu mārgakuśalasya ya eṡa dānaṃ śīlaṃ ca kleśapraśamaṃ kṡamamakṡatitvam | vīryaṃ ca bhūyu anu uttari ārabhrante mārge acalyataya dhyānaguṇānvitānām ||20|| anutpādakṡānti virajā varaprajña śreṡṭhā parṇāmupāya praṇidhī bhuyu kāṅkṡi lakṡmī | @092 ato’mardayitva balajñānanitīraṇatvād evaṃ khu bodhiguṇa sarvakṡaṇenupenti ||21|| ālambanāttu prathamā guṇapāripūri dvitīyā malāpanaya ūrdhva vibandhacchedam | caturthāya mārgu samatākriya pañcamāya anutpāda āhvaya vidu: puna ṡaṡṭhavrtti: ||22|| iha saptamīmupagatā: sakalaṃ guṇāni praṇidhāna naikavividhānabhinirharanti | kiṃ kāraṇaṃ yaduta jñānakriyābhyupenti sā aṡṭamīprabhrti sarvaviśuddhyupenti ||23|| duratikramā dūraṃgamā bahusthānakarmā kṡetrāntaradvipathameva yathottaranti | vicaranti saptasu alipta nrpo yathaiva mārgasthitā na puna sarvatikrānta dhīrā: ||24|| yada aṡṭamīmupagatā: puna jñānabhūmim atikrānta cittaviṡaye sthita jñānakarme | brahmā na pekṡati jagannaramānuṡātmā evaṃ caranti vidu padmamivā aliptā: ||25|| atra sthitā vividhakleśamatikramanti teṡāṃ na kleśacari no ca kṡayo’nuprāpti: | mārgasthitā na tada kleśacariṃ caranti saṃpūrṇa āśaya jinajña kṡayo na tāvat ||26|| ye laukikā vividhaśilpakriyāprayogā ājāti sarvavidunā sthita śāstrajñāne | dhyānā abhijña bala bhāvayanto’bhyupenti bhūya: samādhi vividhānabhinirharanti ||27|| atikrānta śrāvakanvariṃ tatha pratyayānāṃ sthita bodhisattvacaraṇe vidu apramāṇām | pūrve hi āśayatayā iha jñānatāyā nrpatīsuto yatha vivrddhabalopapeta: ||28|| @093 gāmbhīryatāmupagatā bhuyu ārabhanti cittaṃ nirodhupagatā na ca sākṡikriyā: | yathā sāgare upagatā: sthita yānapātre pratyakṡa sarva udake na ca yānahāni: ||29|| bhūyo upāryabalaprajñavarābhyupetā durjñeyasarvajagajñānakriyāguṇāḍhyā: | pūjenti buddha niyutā bhuyu śuddhibhāvā yathā tadvibhūṡaṇavicitritu naikaratnai: ||30|| atra sthitāna vidunāṃ varaprajña ābhā śoṡenti trṡṇasalilaṃ yatha bhāskarābhā: | te atra bhūmyupagatā vaśavartinaśca bhonti krtī kuśala jñānaphalopadeśai: ||31|| ākāṅkṡamāṇa drḍhavīryabalābhyupetā: koṭīnayūtaśata buddhasahasra pūrṇān | paśyanti sarvadiśatāsu samāhitatvād bhūyo’pyata: praṇidhiśreṡṭha guṇāprameyā: ||32|| durjñeyā sarvalokena vaśipratyekacāribhi: | ityeṡā saptamī bhūmirupāyaprajñaśodhanā ||33|| @094 8 acalā nāma aṡṭamī bhūmi:| upakramagāthā: | eva śrutva caraṇaṃ viduna śreṡṭhaṃ devasaṃgha muditā marupatiśca | bodhisattva bahavo jagaddhitaiṡi pūjayanti sugataṃ jinasutāṃśca ||1|| puṡpamālya rucirā dhvajapatākā gandhacūrṇa rucirā ratanavastrā | chatra naikarucirān maṇipratyuptān hārameghapravarānabhisrjanti ||2|| manojñaghoṡamadhuraṃ suravandū mukta naikaturiyapravaranāṭān | pūjanārthi jinaputra sugatāṃśca varṇaśreṡṭha munino udāharanti ||3|| sarvi darśi vrṡabhī dvipādaśeṡṭho darśi buddhaviṡayaṃ jagaddhitārtham | śabdamegha rucirān pratāḍamānā- stūryatāla vividhāstada pramuktā: ||4|| vālakoṭi sugatā: śatasahasrā gaṅgākoṭi nayutā rajaviśiṡṭā:| kṡemamapratisamā: pravaraśreṡṭhaṃ deśayanti vrṡabhī virajadharmam ||5|| preta tirya narakā manujadevā: yakṡa rakṡa bhujagā asurasaṃghā | ... nānakarmaviṡaye samanubhonti ||6|| sarvakṡetraviṡaye dhutarajānāṃ cakra śreṡṭhapravaraṃ tadanirvrttam | deśayanti madhuraṃ sugataghoṡaṃ saṃjñacitta jagatastatha vicāran ||7|| sattvakāyi sugatā vividhakṡetrā kṡetri sattvapravarā: punavipākā: | @095 devamānuṡagatī tatha vicitrā jñātva sarva sugato bhaṇati dharmam ||8|| sūkṡmasaṃjña bhavati vipulakṡetre vipulasaṃjña bhavati rajanimitte | evamādi vividhāṃ sugatarddhiṃ sarvaloka bhaṇato na kṡepayeyu: ||9|| īdrśaṃ vacamāhātmyaṃ vacitvā madhurasvaram | praśāntā pariṡatprītā prekṡate vadatāṃ varam ||10|| praśānta parṡadaṃ jñātvā mokṡacandro’bravītpuna: | aṡṭamyā bhūmiākārāṃ praveśaṃ ca nidarśaya ||11|| upasaṃhāragāthā: | te bhūmya saptasu viśodhita prajñupāyā mārgā susaṃbhrta mahāpraṇidhānabaddhā: | supratiṡṭhitā naravarā: kuśalopapetā jñānābhilāpi vidu aṡṭamimākramanti ||12|| te puṇyajñānupagatā: krpamaitrayuktā jñānāpramāṇapathagā: khagabuddhikalpā:| śrutadharma niścitabalopagatā maharṡī kṡāntiṃ labhanti anutpādapraśāntisūkṡmām ||13|| ādāvajāta anutpāda alakṡaṇaṃ ca asaṃbhūtatamavinaṡṭata cāpravrttam | bhāvasvabhāvavigatā tathatāvikalpā mama cittacāravigatā: khagatulyakalpā: ||14|| te eva kṡāntisamanvāgata niṡprapañcā gambhīracālya vidu śāntavicāraprāptā: | durjñeya sarvajagatārahapratyayaiśca cittaṃ nimittagrahasaṃjñavibhāvitatvāt ||15|| evaṃ sthitānamanucintavikalpa nāsti bhikṡurnirodhyupagato’paprakalpaprāpta: | svapnoghaprāpta pratibuddha tathāvikalpā brahmāpure ratisaṅgarahito tathaiva ||16|| pūrvādhiṡṭhāna sugatā puna codayanti eṡā sa kṡānti paramā sugatābhiṡeke | @096 asmāku jñāna vipulaṃ varabuddhadharmā te tubhya nāsti ta hi vīryu samārabhāyam ||17|| kiṃcāpi śānta tava sarvakileśajvālā jvalitaṃ niśamya puna kleśagatibhya lokam | praṇidhāna pūrva smara sattvahitaṃ vicārya jñānārthi prārthita kriyā jagamokṡaheto:||18|| sada eṡa dharmata sthitā tathatāvikalpā sarveṡu buddhajinaśrāvakapratyayānam | na hi etinā daśabalāna prabhāvu loke nānyatra jñānavipulaṃ tribhi adhvasaṅgam ||19|| evaṃ tamapratisamā naradevapūjyā upasaṃharanti bahujñānamukhā vicārān | jinadharmaniṡpattipraveśamanantapāraṃ yasyā kalā na bhavate puna bodhicaryā ||20|| etāni prāpta vrṡabhī varajñānabhūmim ekakṡaṇena spharate diśatā: samantān | jñānapraveśupagatā varabhijñaprāptā yatha sāgare vahanu mārutayānaprāpta: ||21|| sābhogacittavigatā: sthitajñānakarma vicinanti kṡetraprabhavaṃ vibhavasthitiṃ ca | dhātuścatvāri vinibhāgagatāna tāṃśca sūkṡmaṃ mahadgata vibhakti samosaranti ||22|| trisahasri sarvaparamāṇurajo taranti catvāri dhātu jagakāyi vibhaktitaśca | ratnā vibhaktiparamāṇu suvargatīṡu bhinditva jñānaviṡayena gaṇentyaśeṡam ||23|| jñāne vibhāvitamanā vidu sarvakāyān sve kāyi tatra upanenti jagārthaheto:| trisahasra sarva ca spharitva vicitrarūpān darśenti kāya vividhān tathanantaloke ||24|| sūryaṃ śaśiṃ ca vahni māruta antarīkṡe svakamaṇḍalusya udake pratibhāsaprāptā | @097 jñānottame sthita tathācaladharmatāyāṃ jaga śuddhaāśaya vidū pratibhāsaprāptā ||25|| yathaāśayaṃ jagata kāyavibhaktitāṃ ca darśenti sarvapariṡe bhuvi sarvaloke | vaśipratyayāśraya jinātmajaśrāvakānāṃ darśenti te sugatakāya vibhūṡitāṅgān ||26|| sattvāṃśca kṡetra tatha karmavipāka kāyān āryāśrayān vividhadharmajñānakāyān | ākāśakāya vrṡabhī samatāmupetaṃ darśenti rddhi vividhān jagatoṡaṇārtham ||27|| vaśitā daśo vimalajñānavicāraprāptā anuprāpta jñānakrta maitrakrpānukūlā: | yāvacca sarvajinadharmamupādakarmā trisaṃvarai: susthitameka acalyakalpā: ||28|| ye cā balā jinasutāna daśa akṡobhyā tehī upeta avibandhiya sarvamārai: | buddhairadhiṡṭhita namaskrta śakrabrahmai- statha vajrapāṇibalakai: satatānubaddhā: ||29|| ima bhūmideśupagatā na guṇānamanto no śakyate kṡayitu kalpasahasrakoṭyai: | te bhūya buddha niyutān samupāsayante bhonto utapta yatha bhūṡaṇu rājamūrdhni ||30|| ima bhūmideśupagatā vidu bodhisattvā mahabrahma bhonti sahasrādhipatī guṇāḍyā: | trayayānadeśana akṡobhyasaṃhāraprāptā maitrāyana: śubhaprabhā jagakleśaghātī ||31|| ekakṡaṇena daśakṡetraśata:sahasrā yāvā rajodhātu tattaka samādhyupenti | paśyanti tattaka daśadiśi sattvasārān bhūyo ata: praṇidhiśreṡṭha vyūhaṃ nekā: ||32|| saṃkṡepa eṡa nirdiṡṭo aṡṭamāyā jinātmajā: | vistara: kalpakoṭībhirna śakya: sarva bhāṡitum ||33|| @098 9 sādhumatī nāma navamī bhūmi: | upakramagāthā:| imāṃ bhūmiṃ prabhāṡatā kampitā: kṡetrakoṭaya: | adhiṡṭhānā narendrasya aprameyā acintiyā ||1|| ābhāsa rucirā muktā: kāyata: sarvadarśino | tayāvabhāsitā: kṡetrā: sattvāśca sukhitāstayā ||2|| bodhisattvasahasrāṇi antarīkṡe sthitāni ca | divyātikrāntapūjāya pūjayante vadatāṃ varam ||3|| maheśvarā devaputrā vaśavartī praharṡitā:| nānāprakārapūjābhi: pūjenti guṇasāgaram ||4|| tato’psara:sahasrāṇi harṡitā: prīṇitendriyā: | divyā suyattā saṃgītā: śāstu pūjāmajagrayam ||5|| tebhyaśca tūryanādebhya anubhāvānmaharṡiṇa: | īdrśā rutasahasrā ravantī madhurasvarā: ||6|| imi sarve jinasutā khilamalavigatā upagata bhuvi varasuruciracaraṇā: | jagahita vicarati daśadiśa vrṡabhī darśayi jinacari khagasamamanasā ||7|| narapuri marupuri bhujagapativiṡaye viyuha daśadiśi puṇyabalamudīritā: | tata tu bhuyu jinasuta darśayi atulī jinasutaprabhava jinanupathaniratā ||8|| ekakṡetri acalita sarvakṡetravirajā anugata jagahita śaśiriva pratibhā | sarvaghoṡahānacitta praśamitamanasā viyahari krtaśataśrutipathagiribhi: ||9|| yatra sattva hīnacitta dīna mānaniratā- statra vidu śrāvakācarī deśeti vrṡabhī | yatra sattva tīkṡṇacitta pratyayānaniratā- statra jñāna pratyayāna darśayanti virajā ||10|| ye tu sattvahitamaitramanasā (abhiratās) tatra tyaṃ(tvaṃ) jinaputrān darśayanti caraṇam | ye tu sattva agra śreṡṭha matimānaniratā- statra amī buddhakāya darśayanti atulam ||11|| @099 māyā yathā māyakāro darśeti jagahite yāya koṭi naikavidhā sarvabhāvavigatā | eva vidū buddhasutā jñānamāyaniratā darśayanti sarvacarī sarvabhāvavigatā ||12|| etādrśā rutasahasrān bhaṇitva madhurāṃ- stadā marukanyakā jinaṃ drṡṭvā tūṡṇībhūtā: | parṡadviprasanneyamavocatsugatātmajam aṡṭamāyā bhaṇa ūrdhvaṃ cariṃ saddharmarājinām ||13|| upasaṃhāragāthā: | te apramāṇabalabuddhi vicārayanta: susūkṡamajñānaparamā jagatā durjñeyā | tatha guhyasthāna sugatāna samosaranto bhūmiṃ kramanti navamīṃ jagato’rthakarīm ||14|| te dhāraṇīmukhi samādhisamāhitāgrā vipulā abhijñā api kṡetrapraveśanantam | balajñānaniścayamapi jinu dhairyasthānaṃ praṇidhīkrpāśayavidū navamottaranti ||15|| te atra bhūmyanugatā jinakośadhāri kuśalāśca dharmakuśalāśca avyākrtāśca | ye sāsravā api ca laukika ye ca āryā- ścintyā acintiya vidū anubuddhyayanti ||16|| niyatāṃśca dharmaniyatāṃ pravicārayanti trayayānasaṃpadakriyāṃ paritārayanti | bhūmidharma yathāadhimukti pracārataśca abhisaṃskaronti yatha lokya tathotaranti ||17|| te evajñānanugatā varasūkṡmabuddhī sattvāna cittagahanaṃ parimārgayanti | (cittaṃ vicitrakṡaṇavartanivartatāṃ ca) cittaṃ anantaprabhavaṃ sada otaranti ||18|| kleśānanādina prayogasahāyatāśca ye paryutthānanuśayā gatisaṃdhitaśca | tatha karmapraveśa vicitravibhaktitaśca hetū niruddhaphalanāśa samotaranti ||19|| @100 indriya yā mrdukamadhya udārataśca saṃbhedapūrvamaparānta samotaranti | adhimukti naika vividhā śubha āśubhataśca catvāri āśīti sahasra samotaranti ||20|| dhātupraveśa jaga bhāvitakleśadrṡṭī gahanaṃ gatā anavarāgra acchedataśca | ye āśayā anuśayā sahajapracārī cittāsamosrta nibaddha accheda tanti ||21|| cittaṃ yathā anuśayā na ca dravyabhūto na ca deśasthā na ca vipravasanti āśayā | durheya dhyānaviṡayānabhivartiyāśca chedaśca mārga vinayena na cānyamasti ||22|| upapatti ṡaṅgati vibhaktipraveśataśca snehaṃ ca trṡṇamavidyāndhaka karmakṡetrā | vijñānabījasahajāṅkuranāmarūpaṃ traidhātuke anavarāgra samotaranti ||23|| te vāsanāgati kileśa ca karma cittā suvihāratāya na punargatisanta kāmā | rāśitribhirniyatasattva samotaranti drṡṭīnimagnamapi jñāna samotaranti ||24|| evaṃ visaraṇagatā: sthita atra bhūmyāṃ sarvasattva āśaya yathendriya yādhimukti: | teṡāmarthe dharmavibhakti prakāśayanti pratisaṃvidarthakuśalā: pratibhā nirukti ||25|| te dharmabhāṇaka gatī anuprāpta (sthānaṃ) siṃhariṡabhanibhā girirājakalpā: | abhipravarṡanti madhuramamrtasya varṡaṃ bhujagendrasāgara yathā anupūrayanti ||26|| hitārthajñānakuśalāstatha dharmatāyāṃ sarvaṃ niruktyanugatā: pratibhānaprāptā:| te dhāraṇī daśa asaṃkhyasahasra labdhā dhāranti dharma yatha (sāgara varṡadhārī) ||27|| evaṃ ca dhāraṇiviśuddhisamādhiprāptā ekakṡaṇena daśabuddhasahasra drṡṭā: | @101 9 sādhumatī nāma navamī bhūmi: | śravaṇena dharmatanaṃ ca nideśayanti (ekaikamaṇḍalaviśuddhisvarāṅgagatā:)||28|| vyohārate trisahasramahalokadhātuṃ pariśeṡa sattva vividhāstrayaratanebhya: | toṡenti sarva yathaindriyaāśayāśca catudvīpasāgara varṡā sama modayanti ||29|| (bhūyottariṃ guṇinu vīrya samārabhante) cittaanti vālaprasara asmi sucetanantā: | deśeyu dharma sugatā: puna nānasattvaṃ śrutvā dharema yatha sarvada (bījadhārī) ||30|| (yāvatakā) jagadiha praviśanti sattvā: (te sarva ekapariṡanmaṇḍale niṡaṇṇāśca) | eṡāṃ ca ekakṡaṇi sarvi samotaritvā ekāṃ rutena imi tarpayitavya sarve ||31|| (atra sthitā naramaruttama dharmarājā) bhontī dharmairjinasutā: paricālayanti | rātriṃdivaṃ sada jinai: śamathānuprāptā gambhīra śānta sthita jñānavimokṡadhīrā ||32|| (te’nekabuddhaniyutān paryupāsayante) bhontī uttapta paṇu (pāṇḍu) cakravarta:prabhāvā | tasya kleśagahanāni prabhā samājya brahmaṇo va dvisahasrikalokadhātu: ||33|| (atra sthitā guṇadharā) mahabrahmaloke bhontī (triyānadeśanaṃ viditānubhāvā |) yaṃ caivamārabhati sarvajagaddhitāya sarvajñajñānupagatā guṇajñānaprāptā ||34|| (kṡetrāpramāṇaparyāpanna) ekā rajāgre kṡaṇi eki (tattakasamādhi u)penti dhīrā: | (drṡṭvā sarve diśi jināṃśca vaca: śrṇonti) tato vikurvi praṇidhānanvitāpramāṇā: ||35|| ityeṡā navamī bhūmirmahājñānavicāriṇā | gambhīrā durdrśā sūkṡmā nirdiṡṭā sugatātmajā: ||36|| @102 10 dharmameghā nāma daśamī bhūmi: | upakramagāthā: | eva śrutva caraṇamanuttamaṃ śuddhavāsanayutā: praharṡitā: | antarīkṡasthita prīṇitendriyā: pūjayanti sugataṃ tathāgatam ||1|| bodhisattvanayutā acintiyā antarīkṡagatiprāptiharṡitā: | gandhamegha atulān manomayān dhūpayanti sattvakleśaghātina: ||2|| devarāja vaśavarti prīṇito antarīkṡa trisahasrakoṭibhi: | vastrakai: samakarī sagauravā bhrāmayanti rucirān varān śatam ||3|| apsarā bahava prīṇitendriyā: pūjayanti sugataṃ sagauravā: | tūryakoṭinayutā: pravāditā evarūpa ravuyukta rāvata: ||4|| ekakṡetra sugato niṡaṇṇaka: sarvakṡetri pratibhāsa darśayī | kāyakoṭi vividhā manoramā dharmadhātuvipulān spharitvana ||5|| ekaromu sugatasya raśmayo niścaranti jagakleśa śāmyati | śakyu ( kṡetra-raja-dhātu’pi ) kṡayī tasya raśmigaṇanā tvajānitum ||6|| keci buddhavaralakṡaṇaṃ vidu: paśyayanti varacakravartina: | anyakṡetravaracarya uttamāṃ śodhayanti dvipadendra drśyate ||7|| (tuṡitāyatanaprāpta nāyako) cyavamānu caṃkramāṇa drśyate | @103 garbhaprāpta bahukṡetrakoṭiṡu jāyamāna kvaci kṡetra drśyate ||8|| niṡkramanta jagahetu nāyako budhyamāna puna bodhimuttamām | (dharmacakravartanirvrtāgato) drśyamāna buddhakṡetrakoṭiṡu ||9|| māyakāra yatha vidyaśikṡito jīvikārtha bahukāya darśayī | tadva śāstu varaprajñaśikṡito sarvakāyabhinihartu (sattvana) ||10|| śūnya śānta gatadharmalakṡaṇā antarīkṡasamaprāptadharmatām | buddhaśāstu paramārthatattvataṃ darśayī pravarabuddhagocaram ||11|| yatha svabhāvu sugatānagocarā sarvasattva tatha prāpta dharmatām | lakṡalakṡa samalakṡa tādrśā sarvadharma paramārthalakṡaṇā: ||12|| ye tu jñāna sugatāna arthike kalpakalpaparikalpavarjitam | bhāvabhāvasamabhāvabuddhaya: kṡipra bheṡyati nareśa uttamā: ||13|| īdrśān rutasahasrān bhaṇitva madhurasvarā: | marukanyā jinaṃ lokya tūṡṇībhūtā: śame ratā: ||14|| prasannaṃ parṡadaṃ jñātvā mokṡacandro viśārada: | vajragarbha tridhāprcchajjinaputraṃ viśāradam ||15|| daśamī saṃkramantānāṃ kīdrśaṃ guṇagocaram | nimittaprātihāryāśca sarvamākhyā(hi) parikrama ||16|| atha khalu vajragarbho bodhisattvo daśadiśaṃ vyavalokya sarvāvatīṃ parṡadaṃ vyavalokya dharmadhātuṃ ca vyavalokayan sarvajñatācittotpādaṃ ca savarṇayan bodhisattvaviṡayamādarśayan caryābalaṃ pariśodhayan sarvākārajñatāsaṃgrahamanuvyāharan sarvalokamalamapakarṡayan sarvajñajñāna- mupasaṃharan acintyajñānaniryūhamādarśayan bodhisattvaguṇān prabhāvayan evameva bhūmyartha prarū- payamāṇo buddhānubhāvena tasyāṃ velāyāmimā gāthā abhāṡata- @104 daśabhūmikasūtre gāthāvibhāga: | upasaṃhāragāthā: | śamadamaniratānāṃ śāntadāntāśayānāṃ khagapathasadrśānāmantarīkṡasamānām | khilamalavidhutānāṃ mārgajñāne sthitānāṃ śrṇuta cariviśeṡān bodhisattvāna śreṡṭhān ||17|| kuśalaśatasahasraṃ saṃciyā kalpakoṭyā buddhaśatasahasrān pūjayitvā maharṡīn | pratyayajinavaśīṃścāpūjayitvā anantān sarvajagatahitāyā jāyate bodhicittam ||18|| vratatapatapitānāṃ kṡāntipāraṃgatānāṃ hiriśiricaritānāṃ puṇyajñānodgatānām | vipulagatimatīnāṃ buddhajñānāśayānāṃ daśabalasamatulyaṃ jāyate bodhicittam ||19|| yāva jina triyadhvā pūjanārthāya pūjaṃ khagapathapariṇāmaṃ śodhanaṃ sarvakṡetram | samyaganugatārthe yāvatā sarvadharmān mokṡa jagata arthe jāyate bodhicittam ||20|| pramuditasumatīnāṃ dānadharmāratānāṃ sakalajagahitārthe nityamevodyatānām | jinaguṇaniratānāṃ sattvarakṡāvratānāṃ tribhuvanahitakārye jāyate bodhicittam ||21|| akuśalaviratānāṃ śuddhaśīlāvratānāṃ vrataniyamaratānāṃ śāntasaumyendriyāṇām | jinaśaraṇagatānāṃ bodhicaryāśayānāṃ tribhuvanahitasādhyaṃ jāyate bodhicittam ||22|| anugatakuśalānāṃ kṡantisauratyabhājāṃ viditaguṇarasānāṃ tyaktamānotsavānām | nihitaśubhamatīnāṃ dāntusaumyāśayānāṃ sakalahitavidhāne jāyate bodhicittam ||23|| pracalitaśubhakāryā dhīravīryotsahā ye nikhilajanahitārthe prodyayāmāna siṃhā: | @105 avirataguṇasādhyā nirjitakleśasaṃghā jhaṭiti manasi teṡāṃ jāyate bodhicittam ||24|| susamavahitacittā dhvastamohāndhakārā vigalitamadamānā tyaktasaṃkliṡṭamārgā: | śamasukhaniratā ye tyaktasaṃsārasaṅgā jhaṭiti manasi teṡāṃ jāyate bodhicittam ||25|| vimalakhasamacittā jñānavijñānavijñā nihatanamucimārā vāntakleśābhimānā: | jinapadaśaraṇasthā labdhatattvārthakā ye sapadi manasi teṡāṃ jāyate bodhicittam ||26|| tribhuvanaśivasādhyopāyavijñānadhīrā: kalibalaparihāropāyavidyarddhimanta: | sugataguṇasamīhā ye ca puṇyānurāgā: sapadi manasi teṡāṃ jāyate bodhicittam ||27|| tribhuvanahitakāmā bodhisaṃbhārapūrye praṇihitamanasā ye duṡkare’pi caranti | avirataśubhakarmaprodyatā bodhisattvā: sapadi manasi teṡāṃ jāyate bodhicittam ||28|| daśabalaguṇakāmā bodhicaryānuraktā vijitakalibalaughāstyaktamānānuṡaṅgā: | anugataśubhamārgā labdhadharmārthakāmā jhaṭiti manasi teṡāṃ jāyate bodhicittam ||29|| iti gaṇitaguṇāṃśā bodhicaryāścarantu jinapadapraṇidhānā: satsamrddhiṃ labhantu | triguṇapariviśuddhā bodhicittaṃ labhantu triśaraṇapariśuddhā bodhisattvā bhavantu ||30|| daśa pāramitā: pūrya daśabhūmīśvaro bhavet | bhūyo’pi kathyate hyetacchruṇutaivaṃ samāsata: ||31|| bodhicittaṃ yadāsādya saṃpradānaṃ karoti ya: | tadā pramuditāṃ prāpto jambūdvīpeśvaro bhavet ||32|| @106 tatrastha: pālayan sattvān yathecchāpratipādanai: | svayaṃ dāne pratiṡṭhitvā parāṃścāpi niyojayet ||33|| sarvān bodhau pratiṡṭhāpya saṃpūrṇā dānapāraga: | etaddharmānubhāvena saṃvaraṃ samupācaret ||34|| samyakśīlaṃ samādhāya saṃvarakuśalī bhavet | tata: sa vimalaṃ prāptaścāturdvīpeśvaro bhavet ||35|| tatrastha: pālayan sattvān akuśalanivāraṇai: | svayaṃ śīle pratiṡṭhitvā parāṃścāpi niyojayet ||36|| sarvān bodhau pratiṡṭhāpya saṃpūrṇaśīlapāraga: | etaddharmavipākena kṡāntivratamupāśrayet ||37|| samyakkṡāntivrataṃ dhrtvā kṡāntibhrtkuśalī bhavet | tata: prabhākarīprāptastrayastriṃśādhipo bhavet ||38|| tatrastha: pālayan sattvān kleśamārganivāraṇai: | svayaṃ kṡāntivrate sthitvā parāṃścāpi niyojayet ||39|| sattvān bodhau pratiṡṭhāpya kṡāntipāraṃgato bhavet | etatpuṇyavipākai: sa vīryavratamupāśrayet ||40|| samyagvīryaṃ samādhāya vīryabhrt kuśalī bhavet | tataścārciṡmatīprāpta: suyāmādhipatirbhavet ||41|| tatrastha: pālayan sattvān kudrṡṭisaṃnivāraṇai: | samyagdrṡṭau pratiṡṭhāpya bodhayitvā prayatnata: ||42|| svayaṃ vīryavrate sthitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya vīryapāraṃgato bhavet ||43|| etatpuṇyavipākaiśca dhyānavrataṃ samāśrayet | sarvakleśān vinirjitya samādhisuṡṭhito bhavet ||44|| samyag dhyānaṃ samādhāya samādhikuśalī bhavet | tata: sudurjayāprāpta: saṃtuṡitādhipo bhavet ||45|| tatrastha: pālayan satvān tīrthyamārganivāraṇai: | satyadharmaṃ pratiṡṭhāpya bodhayitvā prayatnata: ||46|| svayaṃ dhyānavrate sthitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya dhyānapāraṃgato bhavet ||47|| @107 etatpuṇyavipākaiśca prajñāvratamupāśrayet | sarvamārān vinirjitya prajñābhijñasamrddhimān ||48|| samyakprajñāṃ samādhāya svabhijñākuśalī bhavet | tataścābhimukhīprāpta: sunirmitādhipo bhavet ||49|| tatrastha: pālayan sattvān abhimānanivāraṇai: | śūnyatāsu pratiṡṭhāpya bodhayitvā prayatnata: ||50|| svayaṃ prajñāvrate sthitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya prajñāpāraṃgato bhavet ||51|| etatpuṇyavipākaiśca sa supāyavrataṃ caret | sarvaduṡṭān vinirjitya saddharmakuśalī bhavet ||52|| sa supāyavidhānena sattvān bodhau niyojayet | tato dūraṃgamāprāpto vaśavartīśvaro bhavet ||53|| tatrastha: pālayan sattvānabhisamayabodhanai: | bodhisattvaniyāmeṡu pratiṡṭhāpya pravodhayan ||54|| tatropāye svayaṃ sthitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya hyupāyapārago bhavet ||55|| etatpuṇyānubhāvaiśca supraṇidhimupāśrayet | mithyādrṡṭiṃ vinirjitya samyagdrṡṭikrtī budha: ||56|| supraṇihitacittena samyagbodhau pratiṡṭhita: | tataścāpyacalāprāpto brahmā sāhasrikādhipa: ||57|| tatrastha: pālayan sattvān triyānasaṃpraveśanai: | lokadhātuparijñāne pratiṡṭhāpya prabodhayan ||58|| supraṇidhau svayaṃ sthitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya praṇidhipārago bhavet ||59|| etatpuṇyānusāraiśca balavratamupāśrayet | sarvaduṡṭān vinirjitya saṃbodhau krtaniścaya: ||60|| samyagbalasamutsāhai: sarvatīrthyān vinirjayet | tata: sādhumatīprāpto mahābrahmā bhavet krtī ||61|| tatrastha: pālayan sattvān buddhayānopadarśanai: | sattvāśayaparijñāne pratiṡṭhāpya prabodhayan ||62|| @108 svayaṃ bale pratiṡṭhitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya balapāraṃgato bhavet ||63|| etatpuṇyavipākaiśca jñānavratamupāśrayet | caturmārān vinirjitya bodhisattvo guṇākara: ||64|| samyag jñānaṃ samāsādya saddharmakuśalī bhavet | dharmameghāṃ tata: prāpto maheśvaro bhavet krtī ||65|| tatrastha: pālayan sattvān sarvākārānubodhanai: | sarvākāravare jñāne pratiṡṭhāpya prabodhayan ||66|| svayaṃ jñāne pratiṡṭhitvā parāṃścāpi niyojayet | sarvān bodhau pratiṡṭhāpya jñānapāraṃgato bhavet ||67|| etatpuṇyānubhāvaiśca daśabhūmīśvaro jina: | sarvākāraguṇādhāra: sarvajño dharmarāḍ bhavet ||68|| iti matvā bhavadbhiśca saṃbodhipadalabdhaye | daśapāramitāpūryai caritavyaṃ samāhitai: ||69|| tathā bodhiṃ śivāṃ prāpya caturmārān vijitya ca | sarvān bodhau pratiṡṭhāpya nirvrtiṃ samavāpsyatha ||70|| etacchrutvā parijñāya caradhvaṃ bodhisādhane | nirvighnaṃ bodhimāsādya labhadhvaṃ saugatāṃ gatim ||71|| @109 11 parīndanāparivarta: | upakrama: | etāstā: khalu punarbho jinaputrā daśa bodhisattvabhūmaya: samāsato nirdiṡṭā: sarvā- kāravaropetasarvajñajñānānugatā draṡṭavyā: | tasyāṃ velāyāmayaṃ trisāhasramahāsāhasro lokadhātu: ṡaḍvikāraṃ prākampat | vividhāni ca puṡpāṇi viyato nyapatan | divyamānuṡyakāni ca tūryāṇi saṃpravāditānyabhūvan | anumodanāśabdena ca yāvadakaniṡṭhabhuvanaṃ vijñaptamabhūt || atha tasmin samaye bhagavāṃstān vimukticandrapramukhān sarvān bodhisattvānāmantrya eva- mādiśat-imāmahaṃ mārṡā asaṃkhyeyakalpakoṭīnayutaśatasahasrasamudānītāmanuttarāṃ samyaksaṃbodhiṃ yuṡmākaṃ haste parindāmi anuparindāmi paramayā parindanayā | tadyūyaṃ sarve svayaṃ caivamimaṃ dharmaparyāyaṃ dhārayata, parebhyaśca vistareṇa saṃprakāśayata | saṃkṡepānmārṡā yadi tathāgata: kalpasthitikenāyu:pramāṇena rātriṃdivamadhitiṡṭhamāno’sya dharmaparyāyasya varṇaṃ bhāṡate, naivāsya dharmaparyāyasya varṇaparyanto bhavet, na ca tathāgatapratibhānakṡayo bhavet | yathā tathāgata- śīlasamādhiprajñāvimuktijñānadarśanamapramāṇamaparyantam, evameva mārṡā ya imaṃ dharmaparyāyamudgrahī- ṡyati dhārayiṡyati vācayiṡyati likhiṡyati likhāpayiṡyati paryavāpsyati pravartayiṡyati, parṡanmadhye ca vistareṇa saṃprakāśayiṡyati-anena cittena kathamamī sattvā evamudāradharmasya lābhina: syuriti śraddhayā satkrtya śrāvayiṡyanti śroṡyanti ca yoniśo manasi bhāvayiṡyanti ca | pustakalikhitaṃ krtvā grhe dhārayiṡyati satkariṡyati gurukariṡyati mānayiṡyati pūjayiṡyati | amātsaryacittatayā asya dharmaparyāyasya varṇaṃ bhāṡitvā likhanāya vācanāya svādhyayanāya pūjanāya darśanāya dāsyati, teṡāmapi nāsti puṇyaparyanta: || atha khalu bhagavānasyaiva dharmaparyāyasya bhūyasyā mātrayā anuparindanārthaṃ tasyāṃ velāyāmimā gāthā abhāṡata- sattvā drṡṭā ye mayā buddhadrṡṭyā te’rhanta: syu: śāriputreṇa tulyā: | tāṃ cetkaścitpūjayetkalpakoṭyā tulyān gaṅgāvālukābhiryathaiva ||1|| pratyekabuddhāya tu yaśca pūjāṃ kuryādahorātramapi prahrṡṭa: | mālyaprakāraiśca tathāmbaraiśca tasmādayaṃ puṇyakrto viśiṡṭa: ||2|| sarve’pi pratyekajinā yadi syu- stān pūjayet kaścidihāpramatta: | @110 puṡpaiśca gandhaiśca vilepanaiśca kalpānanekān śayanānnapānai: ||3|| ekasya yaścaiva tathāgatasya kuryāt praṇāmamapi caikavāram | prasannacitto’tha vadennamo’rhan tasmādidaṃ śreṡṭhataraṃ ca puṇyam ||4|| buddhā bhaveyuryadi sarvasattvā- stān pūjayet yaśca yathaiva pūrvam | divyaiśca puṡpairatha mānuṡaiśca kalpānanekān bahubhi: prakārai: ||5|| yaścaiva saddharmavilopakāle tyaktavā svakāyaṃ ca tathātmajīvam | dadyādahorātramidaṃ hi sūtraṃ viśiṡyate puṇyamidaṃ hi tasmāt ||6|| yasyepsitaṃ pūjayituṃ jinendrān pratyekabuddhānapi śrāvakāṃśca | drḍhaṃ samutpādya sa bodhicittam idaṃ sadā sūtravaraṃ dadātu ||7|| rājā hyayaṃ sarvasubhāṡitānāṃ so’bhyudgata: sarvatathāgatānām | grhe sthitastasya tathāgata: sa tiṡṭhedidaṃ yatra hi sūtraratnam ||8|| prabhāṃ sa prāpnoti śubhāmanantām ekaṃ padaṃ vādi śatīhayaśca | na vyañjanād grasyati nāpi cārthād dadāti ya: sūtramidaṃ parebhya: ||9|| anuttarāsau naranāyakānāṃ sattvo na kaścit sadrśo’sya vidyate | bhavetsamudreṇa samaśca so’kṡaya: śrutvā hi yo dharmamimaṃ prapadyate ||10|| @111 prathamaṃ pariśiṡṭam | maitreyanāthaviracitādabhisamayālaṃkārāduddhrtā daśabhūminirukti: | (1)labhyate prathamā bhūmirdaśadhā parikarmaṇā | āśayo hitavastutvaṃ sattveṡu samacittatā ||49|| tyāga: sevā ca mitrāṇāṃ saddharmālambanaiṡaṇā | sadā naiṡkramyacittatvaṃ buddhakāyagatā sprhā ||50|| dharmasya deśanā satyaṃ daśamaṃ vākyamiṡyate | jñeyaṃ ca parikarmaiṡāṃ svabhāvānupalambhata: ||51|| (2)śīlaṃ krtajñatā kṡānti: prāmodyaṃ mahatī krpā | gauravaṃ guruśuśrūṡā vīryaṃ dānādike’ṡṭamam ||52|| (3)atrptatā śrute dānaṃ dharmasya ca nirāmiṡam | buddhakṡetrasya saṃśuddhi: saṃsārāparikheditā ||53|| hrīrapatrāpyamityetat pañcadhā mananātmakam | (4)vanāśālpecchatā tuṡṭirdhūtasaṃlekhasevanam ||54|| śikṡāyā aparityāga: kāmānāṃ vijugupsanam | nirvitsarvāstisaṃtyāgo’navalīnānapekṡate ||55|| (5)saṃstavaṃ kulamātsaryaṃ sthānaṃ saṃgaṇikāvaham | ātmotkarṡaparāvajñe karmamārgān daśāśubhān ||56|| mānaṃ stambhaṃ viparyāsaṃ vimatiṃ kleśamarṡaṇam | vivarjayan samāpnoti daśaitān pañcamīṃ bhuvam ||57|| (6)dānaśīlakṡamāvīryadhyānaprajñāprapūraṇāt | śiṡyakhaṅgasprhātrāsacetasāṃ parivarjaka: ||58|| yācito’navalīnaśca sarvatyāge’pyadurmanā: | krśo’pi nārthināṃ kṡeptā ṡaṡṭīṃ bhūmiṃ samaśnute ||59|| (7)ātmasattvagraho jīvapudgalocchedaśāśvata: | nimittahetvo: skandheṡu dhātuṡvāyataneṡu ca ||60|| traidhātuke pratiṡṭhānaṃ saktirālīnacittatā | ratnatritayaśīleṡu tadrṡṭhyabhiniveśitā ||61|| śūnyatāyāṃ vivādaśca tadvirodhaśca viṃśati: | kalaṅkā yasya vicchinnā: saptamīmetyasau bhuvam ||62|| @112 trivimokṡamukhajñānaṃ trimaṇḍalaviśuddhatā | karuṇā mananā dharmasamataikanayajñatā ||63|| anutpādakṡamājñānaṃ dharmāṇāmekadheraṇā | kalpanāyā: samuddhāta: saṃjñādrkkleśavarjanam ||64|| śamathasya ca nidhyapti: kauśalaṃ ca vidarśane | cittasya dāntatā jñānaṃ sarvatrāpratighāti ca ||65|| sakterabhūmiryatrecchaṃ kṡetrāntaragati: samam | sarvatra svātmabhāvasya darśanaṃ ceti viṃśati: ||66|| (8)sarvasattvamanojñānamabhijñākrīḍanaṃ śubhā | buddhakṡetrasya niṡpattirbuddhasevāparīkṡaṇe ||67|| akṡajñānaṃ jinakṡetraśuddhirmāyopamā sthiti: | saṃcintya ca bhavādānamidaṃ karmāṡṭadhoditam ||68|| (9)praṇidhānānyanantāni devādīnāṃ rutajñatā | nadīva pratibhānānāṃ garbhāvakrāntiruttamā ||69|| kulajātyośca gotrasya parivārasya janmana: | naiṡkamyabodhivrkṡāṇāṃ guṇapūreśca saṃpada: ||70|| (10)navabhūmīratikramya buddhabhūmau pratiṡṭhate | yena jñānena sā jñeyā daśamī bodhisattvabhū: ||71|| @113 dvitīyaṃ pariśiṡṭam | {1. ##This extract is taken from## pañcaviñsatisāhasrikā prajñā- pāramitā, ##pp. 214-235, edited by Dr. Nalinaksa Dutt, Calcutta, 1934. The text as printed in this edition is abbreviated too much, but I have given here a full text.##}pañcaviṃśatisāhasrikāprajñāpāramitoddhrto bhūmisaṃbhāra: | iha subhūte bodhisattvo mahāsattvo: paṭsu pāramitāsu caran bhūmerbhūmiṃ saṃkrāmati | kathaṃ ca subhūte bodhisattvo mahāsattvo bhūmerbhūmiṃ saṃkrāmati ? yaduta asaṃkrāntyā sarvadharmāṇām | tatkasya heto: ? na hi sa kaściddharmo ya āgacchati vā gacchati vā saṃkrāmati vā upasaṃkrā- mati vā | api tu yā dharmāṇāṃ bhūmi:, tāṃ na manyate na cintayati, bhūmiparikarma ca karoti, na ca bhūmiṃ samanupaśyati || katamacca bodhisattvasya mahāsattvasya bhūmiparikarma ? prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśa bhūmiparikarmāṇi karaṇīyāni | katamāni daśa ? adhyāśaya- parikarma anupalambhayogena | hitavastutāparikarma nimittatānupalambhatāmupādāya | sarvasattva- samacittatāparikarma sattvānupalabdhitāmupādāya | tyāgaparikarma dāyakadeyaparigrāhakānupalabdhi- tāmupādāya | kalyāṇamitrasevāparikarma tairasaṃstāpanatāmupādāya | saddharmaparyeṡṭiparikarma sarva- dharmānupalabdhitāmupādāya | abhīkṡṇaṃ naiṡkramyaparikarma grhānupalabdhitāmupādāya | buddhakāya- sprhāparikarma lakṡaṇānuvyañjananimittānupalabdhitāmupādāya | dharmavivaraṇaparikarma dharmabhedānupa- labdhitāmupādāya | satyavacanaparikarma vacanānupalabdhitāmupādāya | imāni subhūte bodhisattvānāṃ mahāsattvānāṃ prathamāyā bhūmerdaśa parikarmāṇi, yāni prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśa parikarmāṇi karaṇīyāni || punaraparaṃ subhūte bodhisattvo mahāsattvo dvitīyāyāṃ bhūmau vartamāno’ṡṭau dharmān manasi karoti, teṡu ca pratipadyate | katamānaṡṭau ? yaduta śīlaviśuddhiṃ krtajñatāṃ krtaveditāṃ kṡāntibalapratiṡṭhānaṃ prāmodyapratyanubhavatāṃ sarvasattvāparityāgitayā mahākaruṇāyāmāmukhīkarma gurūṇāṃ śraddhayā gauravaṃ śāstrsaṃjñayā guruśuśrūṡāṃ pāramitāstadyogaparyeṡṭim | imān subhūte bodhisattvena mahāsattvena dvitīyāyāṃ bhūmau vartamānena aṡṭau dharmān manasikrtvā pratipattavyam || punaraparaṃ subhūte bodhisattvena mahāsattvena trtīyāyāṃ bhūmau vartamānena pañcasu dharmeṡu sthātavyam | katameṡu pañcasu ? yaduta bāhuśrutye atrptatāyāṃ tatra cākṡarānabhiniveśe nirāmiṡa- dharmadānavivaraṇatāyāṃ tayā cāmanyanatayā, buddhakṡetrapariśodhanakuśalamūlapariṇāmanatāyām, tayā cāmanyanatayā amitasaṃsārāparikhedanatāyām, tayā cāmanyanatayā hrīrapatrāpyavyavasthāne, tena cāmanyanatayā | eṡu subhūte bodhisattvena mahāsattvena pañcasu dharmeṡu trtīyāyāṃ bhūmau vartamānena sthātavyam || @114 punaraparaṃ subhūte bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena daśasu dharmeṡu sthātavyam, te ca na parityaktavyā: | katameṡu daśasu ? yaduta araṇyavāso’lpecchatā saṃtuṡṭi- rdhūtaguṇasaṃlekhānutsarjanaṃ śikṡāyā aparityāga: kāmaguṇavijugupsanaṃ nirvitsaṃhagataścittotpāda: sarvāstiparityāgitā anavalīnacittatayā sarvavastunirapekṡatā | ime subhūte daśa dharmā bodhi- sattvena mahāsattvena caturthyāṃ bhūmau vartamānena na parityaktavyā:, eṡu ca sthātavyam || punaraparaṃ subhūte bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena daśa dharmā: parivarja- yitavyā: | katame daśa ? yaduta grhipravrajitasaṃstava: parivarjayitavya: | kulamātsaryaparikarma | saṃgaṇikāsthānaṃ parikarma | ātmotkarṡaṇaṃ parikarma | parapaṃsanaṃ parikarma | daśākuśalā: karmapathā: parikarma | adhimānastambhau parikarma | viparyāsā: parikarma | vicikitsā parikarma | rāgadveṡamohādhivāsanā: parikarma | ime subhūte daśa dharmā bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena parityaktavyā:, parivarjayitavyā: || punaraparaṃ subhūte bodhisattvena mahāsattvena ṡaṡṭhyāṃ bhūmau vartamānena ṡaḍ dharmā: paripūra- yitavyā: | katame ṡaṭ ? yaduta ṡaṭ pāramitā: paripūrayitavyā: | apare ṡaḍ dharmā: parivarja- yitavyā: | katame ṡaṭ ? śrāvakacittaṃ parivarjayitavyam | pratyekabuddhacittaṃ parivarjayitavyam | paritasanācittaṃ parivarjayitavyam | yācanakaṃ drṡṭvā nāvalīyate | sarvavastūni ca tyājyāni, na ca daurmanasyacittamutpādayitavyam, na ca yācanakavikṡepa: kartavya: | ime subhūte ṡaḍ dharmā bodhisattvena mahāsattvena ṡaṡṭhyāṃ bhūmau vartamānena paripūrayitavyā: | apare ṡaḍ dharmā: parivarjayitavyā: || punaraparaṃ subhūte bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya viṃśatirdharmā na bhavanti | katame viṃśati: ? yaduta ātmagrāho’sya na bhavati sattvagrāho jīvagrāha: pudgala- grāha ucchedagrāha: śāśvatagrāha: | nimittasaṃjñā hetudrṡṭi: skandhābhiniveśo dhātvabhiniveśa: | āyatanamrddhistraidhātuke pratiṡṭhānaṃ traidhātukādhyavasānaṃ traidhātuke ālayo buddhaniśrayadrṡṭhyabhi- niveśo dharmaniśrayadrṡṭhyabhiniveśa: saṃghaniśrayadrṡṭhyabhiniveśa: śīlaniśrayadrṡṭhyabhiniveśa: śūnyā dharmā iti vivāda: | śūnyatāvirodhaścāsya na bhavati | ime subhūte viṃśatirdharmā bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya na bhavanti | tena viṃśatireva dharmā: saptamyāṃ bhūmau sthitena paripūrayitavyā: | katame viṃśati: ? yaduta śūnyatāparipūritā nimitta- sākṡātkriyā apraṇihitajñānaṃ trimaṇḍalapariśuddhi: krpākāruṇyaṃ ca sarvasattveṡu, teṡvanavamanyanā, sarvadharmasamatādarśanaṃ tatra cānabhiniveśa: | bhūtanayaprativedhatvena cāmanyanā, anutpāda- kṡāntiranutpādajñānamekanayanirdeśa: | sarvadharmāṇāṃ kalpanāsamuddhāta: | saṃjñādrṡṭivivarta: kleśavivarta: śamathanidhyapti: vipaśyanākauśalyaṃ dāntacittatā sarvatrāpratihatajñānacittatā anunayasyābhūmi: yatrecchākṡetragamanaṃ tatra ca buddhaparṡanmaṇḍale sthitvā ātmabhāvasaṃdarśanam | ime viṃśatirdharmā bodhisattvena mahāsattvena saptamyāṃ bhūmau vartamānena paripūrayitavyā: || @115 punaraparaṃ subhūte bodhisattvena mahāsattvena aṡṭamyāṃ bhūmau vartamānena catvāro dharmā: paripūrayitavyā: | katame catvāra: ? yaduta sarvasattvacittānupraveśo’bhijñāvikrīḍanaṃ buddhakṡetra- darśanaṃ teṡāṃ ca buddhakṡetrāṇāṃ yathādrṡṭiniṡpādanatā buddhaparyupāsanatā buddhakāyayathābhūtapratya- vekṡaṇatā | ime subhūte catvāro dharmā bodhisattvena mahāsattvena aṡṭamyāṃ bhūmau vartamānena paripūra- yitavyā: | punaraparaṃ subhūte bodhisattvena mahāsattvena aṡṭamyāṃ bhūmau vartamānena catvāro dharmā: paripūrayitavyā: | katame catvāra: ? yaduta indriyaparāparajñānaṃ buddhakṡetrapariśodhanaṃ māyopamasya samādherabhīkṡṇaṃ samāpatti: yathā yathā ca sattvānāṃ kuśalamūlaniṡpattistathā tathā ātmaprabhāva- mabhinirmimīte, saṃcintyabhavotpādanatā | ime subhūte bodhisattvena mahāsattvena aṡṭamyāṃ bhūmau vartamānena catvāro dharmā: paripūrayitavyā: || punaraparaṃ subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmā: paripūrayitavyā: | katame dvādaśa ? yaduta anantapraṇidhānaparigraha: | sa yathā yathā praṇidadhāti, tathā tathāsya samrdhyate | devanāgayakṡagandharvāsuragaruḍakinnaramahoragarutajñānaṃ pratibhānanirdeśajñānaṃ garbhāvakrāntisaṃpat kuśalasaṃpat jātisaṃpat gotrasaṃpat parivārasaṃpat janasaṃpat naiṡkramyasaṃpat bodhivrkṡasaṃpat sarvaguṇaparipūraṇasaṃpat | ime subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmā: paripūrayitavyā: || daśamyāṃ puna: subhūte bodhisattvabhūmau vartamāno bodhisattva: mahāsattvastathāgata eveti vaktavya: || subhūtirāha-katamad bhagavan bodhisattvasya mahāsattvasyādhyāśayaparikarma ? bhagavānāha- yā sarvākārajñatāpratisaṃyuktairmanasikārai: sarvakuśalamūlasamudānayatā, idaṃ subhūte bodhisattvasya mahāsattvasya adhyāśayaparikarma | tatra katamad bodhisattvasya mahāsattvasya hitavastutāparikarma ? yadbodhisattvo mahāsattva: sarvasattvānāmarthāya mahāyānajñānaparyeṡṭimāpadyate | idaṃ bodhisattvasya mahāsattvasya hitavastutāparikarma | tatra katamad bodhisattvasya mahāsattvasya sarvasattvasama- cittatāparikarma ? yat sarvākārajñatāpratisaṃyuktairmanasikāraiścaturapramāṇābhinirharaṇamaitrīkaruṇā- muditopekṡaṇam, idamucyate sarvasattvasamacittatāparikarma | tatra katamat bodhisattvasya mahāsattvasya tyāgaparikarma ? yat sarvasattvebhyo’vikalpitaṃ dānaṃ dadāti, idamucyate tyāgaparikarma | tatra katamad bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma ? yāni bodhisattvasya mahāsattvasya kalyāṇamitrāṇi sarvākārajñatāyāṃ samādāpayanti, teṡāṃ mitrāṇāṃ sevanā bhajanā paryupāsanā śuśrūṡā | idamucyate bodhisattvasya mahāsattvasya kalyāṇamitrasevanā- parikarma | tatra katamad bodhisattvasya mahāsattvasya dharmaparyeṡṭiparikarma ? yatsarvākārajñatāṃ- pratisaṃyuktena manasikāreṇa dharmaṃ paryeṡate, na ca śrāvakapratyekabuddhabhūṃmau patati, idaṃ @116 bodhisattvasya mahāsattvasya dharmaparyeṡṭiparikarma | tatra katamad bodhisattvasya mahāsattvasya abhīkṡṇaṃ naiṡkramyaparikarma ? yat sarvajātiṡvavyavakīrṇo’bhiniṡkrāmati, tathāgataśāsane pravrajati, na cāsya kaścidantarāyo bhavati | idaṃ subhūte bodhisattvasya mahāsattvasya abhīkṡṇaṃ naiṡkramyaparikarma | tatra katamad bodhisattvasya mahāsattvasya buddhakāyasprhāparikarma ? yad buddhavigrahaṃ drṡṭvā na jātu buddhamanasikāreṇa virahito bhavati, yāvat sarvākārajñatānuprāpto bhavati | idaṃ subhūte bodhisattvasya mahāsattvasya buddhakāyasprhāparikarma | tatra katamad bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma ? yadbodhisattvo mahāsattva: saṃmukhībhūtasya tathāgatasya parinirvrtasya vā sattvānāṃ dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam, svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati, yaduta sūtraṃ geyaṃ vyākaraṇamitivrttakaṃ jātakaṃ nidānamavadānaṃ tathā vaipulyādbhutadharmopadeśā: | idaṃ bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma | tatra katamad bodhisattvasya mahāsattvasya satyavacanaparikarma ? yaduta yathāvāditathākāritā | idaṃ bodhisattvasya mahāsattvasya satyavacana- parikarma | imāni subhūte bodhisattvasya mahāsattvasya prathamāyāṃ bhūmau vartamānasya daśa parikarmāṇi || tatra subhūte katamāni bodhisattvasya mahāsattvasya dvitīyāyāṃ bhūmau vartamānasya aṡṭau parikarmāṇi ? iha subhūte bodhisattvasya mahāsattvasya śīlapariśuddhiryaduta śrāvakapratyekabuddha- cittānāmamanasikāratā | ye’pyanye dau:śīlyakarā bodhiparipanthanakarā dharmāsteṡāmamanasikāra: | iyaṃ bodhisattvasya mahāsattvasya śīlapariśuddhi: | tatra katamā bodhisattvasya mahāsattvasya krtajñatā krtaveditā ? yadbodhisattvo mahāsattvo bodhisattvacaryāṃ caran alpamapi krtamā saṃsārāt na nāśayati, prāgeva bahu | iyaṃ bodhisattvasya mahāsattvasya krtajñatā krtaveditā | tatra katamaṃ bodhisattvasya mahāsattvasya kṡāntibalapratiṡṭhānam ? yatsarvasattvānāmantike avyāpādāvihiṃsācittatā | idaṃ bodhisattvasya mahāsattvasya kṡāntibalapratiṡṭhānam | tatra katamā bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā ? yatsarvasattvaparipācanatā | iyaṃ bodhisattvasya mahāsattvasya prāmodyaprītyanubhavanatā | tatra katamo bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāva: ? yadbodhisattvasya mahāsattvasya bodhisattvacārikāṃ carata: evaṃ bhavati-ekaikasya sattvasyārthāya gaṅgānadīvālukopamān kalpān niraye paceyam, yāvanna sa sattvo buddhajñāne pratiṡṭhāpita iti | evamekaikasya krtaśa: sattvasya ya utsāho yo’parikheda:, ayamucyate bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāva: | tatra katamad bodhi- sattvasya mahāsattvasya śraddhāgauravam ? yadbodhisattvasya mahāsattvasya sarvatra nihatamānatayā saśraddhatā, idamucyate bodhisattvasya mahāsattvasya śraddhāgauravam | tatra katamā bodhisattvasya mahāsattvasya guruśuśrūṡāśraddadhānatā ? yad gurūṇāmantike śāstrsaṃjñā, iyamucyate bodhi- sattvasya mahāsattvasya guruśuśrūṡāśraddadhānatā | tatra katamā bodhisattvasya mahāsattvasya pāramitā- @117 stadyogaparyeṡṭi: ? yā ananyakarmatayā pāramitāparyeṡaṇatā, iyamucyate bodhisattvasya mahāsattvasya pāramitāstadyogaparyeṡṭi: | tatra katamā bodhisattvasya mahāsattvasya bāhuśrutyatrptatā ? yatkiṃcid buddhairbhagavadbhirbhāṡitamiha vā lokadhātau samantādvā daśadiśi loke, tatsarvamārādha- yiṡyāmīti yā atrptatā, iyaṃ bodhisattvasya mahāsattvasya bāhuśrutyatrptatā | tatra katamā bodhisattvasya mahāsattvasya nirāmiṡadharmadānavivaraṇatā ? yadbodhisattvo mahāsattvo dharmama% deśayati, sa tena dharmadānakuśalena ātmano bodhimapi na pratikāṅkṡati, iyaṃ bodhisattvasya mahāsattvasya nirāmiṡadharmadānavivaraṇatā | tatra katamā bodhisattvasya mahāsattvasya buddhakṡetra- pariśodhanakuśalamūlapariṇāmanā ? yai: kuśalamūlairbuddhakṡetraṃ pariśodhayan ātmaparacittaṃ pariśodhayati, teṡāṃ kuśalamūlānāṃ yā pariṇāmanā, iyamucyate bodhisattvasya mahāsattvasya buddhakṡetrapariśodhanakuśalamūlapariṇāmanā | tatra katamā bodhisattvasya mahāsattvasya aparimita- saṃsārāparikheditā ? yā kuśalamūlopastambhatā, yai: kuśalamūlairupastabdha: sattvāṃśca paripāca- yati, buddhakṡetraṃ ca pariśodhayati, na ca jātu khedamāpadyate, yāvanna sarvadharmān sarvākārajñatāṃ ca paripūrayati, iyaṃ bodhisattvasya mahāsattvasya aparimitasaṃsārāparikheditā | tatra katamā bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam ? yā sarvaśrāvakapratyekabuddhacittajugupsanatā, idaṃ bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam | tatra katamā bodhisattvasya mahā- sattvasya araṇyavāsāparityāgitā ? yā sarvaśrāvakapratyekabodhisamatikramaṇatā, iyaṃ bodhisattvasya mahāsattvasya araṇyavāsāparityāgatā | tatra katamā bodhisattvasya mahāsattvasya alpecchatā ? yadbodhisattvo mahāsattvo bodhimapi necchati, iyaṃ bodhisattvasya mahāsattvasya alpecchatā | tatra katamā bodhisattvasya mahāsattvasya saṃtuṡṭi: ? yadbodhisattvo mahāsattva: sarvākārajñatāmapi na manyate, iyaṃ bodhisattvasya mahāsattvasya saṃtuṡṭi: | tatra katamā bodhisattvasya mahāsattvasya dhūta- guṇasaṃlekhānutsarjanatā ? yā gambhīreṡu dharmeṡu nidhyapti: kṡānti:, iyaṃ bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā | tatra katamā bodhisattvasya mahāsattvasya śikṡāyā apari- tyāgitā ? ya: sarvaśikṡāṇāmapracāra:, iyaṃ bodhisattvasya mahāsattvasya śikṡāyā aparityāgitā | tatra katamā bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā ? ya: kāmacittasyānutpāda:, iyaṃ bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā | tatra katamo bodhisattvasya mahāsattvasya nirvitsahagataścittotpāda: ? ya: sarvadharmāṇāmanabhisaṃskāra: | ayaṃ bodhisattvasya mahāsattvasya nirvitsahagataścittotpāda: | tatra katamā sarvāstiparityāgitā ? yā ādhyātmika- bāhyānāṃ dharmāṇāmagrahaṇatā | iyaṃ bodhisattvasya mahāsattvasya sarvāstiparityāgitā | tatra katamā anavalīnacittatā ? yayā vijñānasthitiṡu asya cittaṃ nāvalīyate, iyaṃ bodhisattvasya mahāsattvasya anavalīnacittatā | tatra katamā bodhisattvasya mahāsattvasya sarvavastunirapekṡatā ? yā sarvavastūnāmamanasikāratā, iyaṃ bodhisattvasya mahāsattvasya sarvavastunirapekṡatā | tatra katamā bodhisattvasya mahāsattvasya grhisaṃstavaparivarjanatā ? yā buddhakṡetrād buddhakṡetraṃ saṃkramaṇatā @118 upapādukatāpratilābhamuṇḍakāṡāyaprāvaraṇatā, iyaṃ bodhisattvasya mahāsattvasya grhisaṃstavapari- varjanatā | tatra katamā bhikṡubhikṡuṇīsaṃstavaparivarjanatā ? yadbhikṡuṇā vā bhikṡuṇyā saha acchaṭikāsaṃghātamātramapi na tiṡṭhati, na ca tairvinā paritasanācittamutpādayati, iyaṃ bodhi- sattvasya mahāsattvasya bhikṡubhikṡuṇīsaṃstavaparivarjanā | tatra kathaṃ bodhisattvena mahāsattvena kulamātsaryaṃ parivarjayitavyam ? iha subhūte bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam- yanmayā sattvānāṃ sarvasukhopadhānaṃ kartavyam | tatra te sattvā: svapuṇyaireva sukhitā: | nātra mayā mātsaryacittamutpādayitavyam | idaṃ bodhisattvasya mahāsattvasya kulamātsaryaparivarja- natā | tatra kathaṃ bodhisattvena mahāsattvena saṃgaṇikāsthānaṃ parivarjayitavyam ? yatra bodhisattvasya mahāsattvasya saṃgaṇikāsthānasthitasya śrāvakapratyekabuddhapratikathā syāt, tatpratisaṃyuktaṃ vā cittotpādamupādayet, na tatra bodhisattvena mahāsattvena sthātavyam | iyaṃ bodhisattvasya mahāsattvasya saṃgaṇikāsthānaparivarjanatā | tatra kathaṃ bodhisattvena mahāsattvena ātmotkarṡaṇā parivarjayitavyā ? yā ādhyātmikānāṃ dharmāṇāmasamanupaśyanā, iyaṃ bodhisattvasya mahāsattvasya ātmotkarṡaṇāparivarjanā | tatra katamā bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā ? yaduta bāhyānāṃ dharmāṇāṃ dharmāṇāmasamanupaśyanā | iyaṃ bodhisattvasya mahāsattvasya parapaṃsanā- parivarjanatā | tatra kathaṃ bodhisattvena mahāsattvena daśākuśalā: karmapathā: parivarjayitavyā: ? tathā hi ete āryamārgasyāntarāyakarā: sugatervā, prāgeva saṃbodhe: | evaṃ hi subhūte bodhisattvasya mahāsattvasya daśākuśalakarmapathaparivarjanam | tatra kathaṃ bodhisattvena mahāsattvena adhimāna: parivarjayitavya: ? tathāhi sa na kaṃciddharma samanupaśyati, kuta: punaradhikaṃ yenādhimaṃsyate | evaṃ hi subhūte bodhisattvasya mahāsattvasya adhimānaparivarjanā | tatra kathaṃ subhūte bodhisattvena mahāsattvena stambha: parivarjayitavya: ? tathā hi tadvastu na samanupaśyati yatra stambhamutpādayet | evaṃ hi subhūte bodhisattvasya mahāsattvasya stambhaparivarjanā | tatra kathaṃ subhūte bodhisattvena mahāsattvena viparyāsā: parivarjayitavyā: ? sarvavastūnāmanupalabdhitā- mupādāya | evaṃ hi subhūte bodhisattvasya mahāsattvasya viparyāsaparivarjanatā | tatra kathaṃ subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā ? tathā hi saṃdehāpagatān sarvadharmān samanupaśyati | evaṃ hi subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā | tatra kathaṃ subhūte bodhisattvena mahāsattvena rāgadveṡamohānāmadhivāsanā parivarjayitavyā ? tathā hi rāgadveṡamohānāṃ vastu na samanupaśyati | evaṃ hi subhūte bodhisattvasya mahāsattvasya rāgadveṡamohānāmadhivāsanā | tatra kathaṃ bodhisattvena mahāsattvena ṡaḍ dharmā: paripūrayitavyā: ? yaduta ṡaṭ pāramitā:-dānapāramitā yāvatprajñāpāramitā-imā: ṡaṭ pāramitā: paripūrayitavyā: | tatra kathaṃ bodhisattvena mahāsattvena ṡaḍ dharmā: parivarjayitavyā: ? yaduta śrāvakacittaṃ parivarjayitavyam | tatkasya heto: ? tathā hi naiṡa mārgo bodhaye | pratyekabuddhacittaṃ pari- varjayitavyam | tatkasya heto: ? tathā hi naiṡa mārgo bodhaye | paritasanācittaṃ na kartavyam | @119 tatkasya heto: ? tathā hi naiṡa mārgo bodhaye | yācanakaṃ drṡṭvā nāvalīnacittamutpādayitavyam | tatkasya heto: ? tathā hi naiṡa mārgo bodhaye | sarvasvamapi parityajya na durmanasko bhavati | tatkasya heto: ? tathā hi naiṡa mārgo bodhaye | yācanakavikṡepo na kartavya: | tatkasya heto: ? tathā hi naiṡa mārgo bodhaye | tatra kathaṃ bodhisattvena mahāsattvena ātmagrāho na kartavya: ? tatkasya heto: ? tathā hi atyantatayā ātmā na saṃvidyate | evaṃ bodhisattvena mahāsattvena ātmagrāho na kartavya: | evaṃ sattvagrāho jīvagrāha: pudgalagrāho na kartavya: | tatkasya heto: ? tathā hi ete atyantatayā na saṃvidyante | evaṃ sattvajīvapudgalagrāhā na kartavyā: | tatra kathaṃ bodhisattvena mahāsattvena ucchedagrāho na kartavya: ? tathā hi na kaściddharma ucchidyate | atyantatayā anutpannatvāt sarvadharmāṇāṃ noccheda: | evamucchedagrāho na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena śāśvatagrāho na kartavya: ? tathā hi yo dharmo notpadyate sa na śāśvato bhavati | evaṃ śāśvatagrāho na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena nimittasaṃjñā notpādayitavyā ? tathā hi atyantatayā saṃkleśo na saṃvidyate | evaṃ nimittasaṃjñā notpādayitavyā | tatra kathaṃ bodhisattvena mahāsattvena hetudrṡṭirna kartavyā ? tathā hi sa tāṃ drṡṭiṃ na samanupaśyati | evaṃ hetudrṡṭirna kartavyā | evaṃ skandheṡu dhātuṡvāyataneṡvabhiniveśo na kartavya: | tathā hi te dharmā: svabhāvena na saṃvidyante | tatra kathaṃ bodhisattvena mahāsattvena traidhātuke’bhiniveśo na kartavya: ? tathā hi traidhātukasvabhāvo na saṃvidyate | evaṃ traidhātuke’bhiniveśo na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena traidhātuke’dhyavasānaṃ na kartavyam ? tathā hi tadvastu nopalabhyate | evaṃ traidhātuke’dhyavasānaṃ na kartavyam | tatra kathaṃ bodhisattvena mahāsattvena traidhātuke ālayo na kartavya: ? tathā hi ni:svabhāvatvāt | evaṃ traidhātuke ālayo na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena buddhadharmasaṃghaniśrayon a kartavya: ? tathā hi na buddhadjharmasaṃghadrṡṭiniśra- yāt buddhadharmasaṃghadarśanam | evaṃ buddhadharmasaṃghadrṡṭiniśrayo na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena śīladrṡṭiniśrayo na kartavya: ? tathā hi na śīladrṡṭiniśrayācchīlapariśuddhirbhavati | evaṃ śīladrṡṭiniśrayo na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena śūnyatāyāṃ vivādo na kartavya: ? tathā hi sarvadharmā: svabhāvena śūnyā na śūnyatayā | evaṃ śūnyatāyāṃ vivādo na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena śūnyatāvirodho na kartavya: ? tathā hi sarvadharmā: śūnyā: | na śūnyatā śūnyatāṃ virodhayati | evaṃ śūnyatāyāṃ virodho’tra na kartavya: | tatra kathaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā ? svaṃlakṡaṇaśūnyatā- mupādāya paripūrirbodhisattvasya mahāsattvasya śūnyatāparipūri: | evaṃ śūnyatāyāṃ vivādo na kartavya: | tatraṃ katamā bodhisattvasya mahāsattvasya animittāsākṡātkriyā ? yaduta sarvanimi- ttānāmamanasikāratā | iyaṃ bodhisattvasya mahāsattvasya animittāsākṡātkriyā | tatra katamad bodhisattvasya mahāsattvasya apraṇihitajñānam ? yat sarvatraidhātuke cittasyāpratiṡṭhānam | idaṃ bodhisattvasya mahāsattvasya apraṇihitajñānam | tatra katamā bodhisattvasya mahāsattvasya @120 trimaṇḍalapariśuddhi: ? yaduta daśakuśalakarmapathapariśuddhi: | evaṃ bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhi: | tatra kathaṃ bodhisattvena mahāsattvena sarvasattveṡu krpākaruṇāparipūri: kartavyā ? yo mahākaruṇāyā: pratilābha: | evaṃ bodhisattvena mahāsattvena sarvasattveṡu krpākaruṇāparipūri: kartavyā | tatra kathaṃ bodhisattvena mahāsattvena sarvasattvā nāvamantavyā: ? yaduta maitrīparipūryā | evaṃ bodhisattvena mahāsattvena sarvasattvā nāvamantavyā: | tatra kathaṃ bodhisattvasya mahāsattvasya samatādarśanam ? yaduta anutkṡepo’prakṡepa: sarvadharmāṇām | idaṃ bodhisattvasya mahāsattvasya samatādarśanam | tatra kathaṃ bodhisattvasya mahāsattvasya bhūtanayaprativedha: ? ya: sarvadharmāṇāmaprativedha: | ayaṃ bodhisattvasya mahāsattvasya bhūtanayaprativedha: | tatra kathaṃ bodhisattvasya mahāsattvasya anutpādakṡānti: ? yā sarvadharmāṇāmanutpādāya anirodhāya anabhisaṃskārāya kṡānti: | iyaṃ bodhisattvasya mahāsattvasya anutpādakṡānti: | tatra kiṃ bodhisattvasya mahāsattvasya anutpādajñānam ? yannāmarūpānutpādajñānam | idaṃ bodhisattvasya mahāsattvasya anutpādajñānam | tatra ko bodhisattvasya mahāsattvasya ekanayanirdeśa: ? yā advayasamudācāratā | ayaṃ bodhisattvasya mahāsattvasya ekanayanirdeśa: | tatra kathaṃ bodhisattvasya mahāsattvasya kalpanāsamuddhāta: ? yā sarvadharmāṇāṃ kalpanā | ayaṃ bodhisattvasya mahāsattvasya kalpanāsamuddhāta: | tatra kathaṃ bodhisattvasya mahāsattvasya saṃjñādrṡṭivivarta: ? yā sarvaśrāvakapratyekabuddhabhūme: saṃjñādrṡṭi- vivartanatā | ayaṃ bodhisattvasya mahāsattvasya saṃjñādrṡṭivivarta: | tatra katamo bodhisattvasya mahāsattvasya kleśavivarta: ? ya: sarvavāsanānusaṃdhikleśotsarga: | ayaṃ bodhisattvasya mahāsattvasya kleśavivarta: | tatra katamā bodhisattvasya mahāsattvasya śamathavipaśyanābhūmi: ? yā sarvākārajñatā- jñānam | iyaṃ bodhisattvasya mahāsattvasya śamathavipaśyanābhūmi: | tatra katamā bodhisattvasya mahāsattvasya dāntacittatā ? yā traidhātuke’nabhirati: | iyaṃ bodhisattvasya mahāsattvasya dānta- cittatā | tatra katamad bodhisattvasya mahāsattvasya apratihatajñānam ? yo buddhacakṡu:pratilambha: | idaṃ bodhisattvasya mahāsattvasya apratihatajñānam | tatra katamā bodhisattvasya mahāsattvasya anunayāpasaraṇajñatā ? yā ṡaḍāyatanikā upekṡā | iyaṃ bodhisattvasya mahāsattvasya anunayāpa- saraṇajñatā | tatra katamad bodhisattvasya mahāsattvasya yatrecchākṡetragamanam ? yadekabuddhakṡetrānna calati, sarvabuddhakṡetreṡu saṃdrśyate, na cāsya buddhakṡetrasaṃjñotpadyate | idaṃ bodhisattvasya mahāsattvasya yatrecchākṡetragamanam | tatra katamaṃ bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam ? yad yathāparṡanmaṇḍale ātmabhāvadarśanam | idaṃ bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam | tatra katamo bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśa: ? yadekacittena sarvasattva- cittacaritajñānam | ayaṃ bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśa: | tatra katamā bodhisattvasya mahāsattvasya abhijñāvikrīḍitā ? yābhirabhijñābhirvikrīḍamāno buddhakṡetrā- dbuddhakṡetraṃ saṃkrāmati buddhadarśanāya, na ca buddhasaṃjño bhavati | iyaṃ bodhisattvasya mahāsattvasya @121 abhijñāvikrīḍanā | tatra katamā bodhisattvasya mahāsattvasya yathādrṡṭabuddhakṡetrapariniṡpādanatā ? yā trisāhasralokadhātvīśvaracakravartimūrtisthitasya sarvalokadhātuparityāgasya amanyanatā | iyaṃ bodhisattvasya mahāsaṃttvasya yathādrṡṭabuddhakṡetrapariniṡpādanatā | tatra kamatā bodhisattvasya mahāsattvasya buddhaparyupāsanatā ? yā buddhaparyupāsanatā sarvasattvānugrahaṃ prati | iyaṃ bodhisattvasya mahāsattvasya buddhaparyupāsanatā | tatra katamā bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṡaṇatā ? yā dharmakāyayathābhūtapratyavekṡaṇatā | iyaṃ bodhisattvasya mahāsattvasya buddhakāyayathābhūtapratyavekṡaṇatā | tatra katamā bodhisattvasya mahāsattvasya indriyaparāparajñānatā ? yā daśasu baleṡu sthitvā sarvasattvānāmindriyaparipūriprajñājñānatā | iyaṃ bodhisattvasya mahāsattvasya indriyaparāparajñānatā | tatra katamā bodhisattvasya mahāsattvasya buddhakṡetrapariśodhanatā ? yā sarvasattvacittapariśodhanatā | iyaṃ bodhisattvasya mahāsattvasya buddhakṡetrapariśodhanatā | tatra katamo bodhisattvasya mahāsattvasya māyopamasamādhi: ? yatra samādhau sthitvā sarvā: kriyā: karoti, na cāsya cittapracāro bhavati | ayaṃ bodhisattvasya mahāsattvasya māyopamasamādhi: | tatra katamā bodhisattvasya mahāsattvasya abhīkṡṇasamāpatti: ? yo bodhisattvasya mahāsattvasya vipākaja: samādhi: | iyaṃ bodhisattvasya mahāsattvasya abhīkṡṇasamāpatti: | tatra katamo bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigraha: ? yad bodhisattvo mahāsattvo yathā yathā sattvānāṃ kuśalamūlapari- niṡpattirbhavati tathā tathā saṃcintayā ātmabhāvaṃ parigrhṇāti | ayaṃ bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigraha: | tatra katamaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam ? yadbodhi- sattvo mahāsattva: ṡaṇṇāṃ pāramitānāṃ paripūrṇatvādyathā yathā praṇidhiṃ praṇidadhāti, tathā tathā samrdhyate | idaṃ bodhisattvasya mahāsattvasya anantapraṇidhānam | tatra katamaṃ bodhisattvasya mahāsattvasya sarvasattvarutajñānam ? yadbodhisattvo mahāsattvo niruktipratisaṃvidā devādīnāṃ rutaṃ pratisaṃvidhyati | idaṃ bodhisattvasya mahāsattvasya sarvasattvarutajñānam | tatra katamaṃ bodhisattvasya mahāsattvasya paripūrṇapratibhānam ? yadbodhisattvo mahāsattva: pratibhānapratisaṃvidā paripūrṇapratibhānanirdeśajñānaṃ pratividhyati | idaṃ bodhisattvasya mahāsattvasya paripūrṇapratibhānam | tatra katamā bodhisattvasya mahāsattvasya garbhāvakrāntisaṃpat ? iha bodhisattvo mahāsattva: sarvāsu jātiṡu upapāduka upapadyate | iyaṃ bodhisattvasya mahāsattvasya garbhāvakrāntisaṃpat | tatra katamā bodhisattvasya mahāsattvasya kulasaṃpat ? | yadbodhisattvo mahāsattva: kṡatriyamahā- śālakuleṡu brāhmaṇamahāśālakuleṡu vā pratyājāyate | iyaṃ bodhisattvasya mahāsattvasya kulasaṃpat | tatra katamā bodhisattvasya mahāsattvasya gotrasaṃpat ? yadbodhisattvo mahāsattvo yasmādgotrātpūrvakā bodhisattvā abhūvaṃratatra gotre pratyājāyate | iyaṃ bodhisattvasya mahāsattvasya gotrasaṃpat | tatra katamā bodhisattvasya mahāsattvasya parivārasaṃpat ? yadbodhisattvo mahāsattvo bodhau sattvān pratiṡṭhāpya bodhisattvaparihāra evaṃ bhavati | iyaṃ bodhisattvasya mahāsattvasya parivārasaṃpat | tatra katamā bodhisattvasya mahāsattvasya janmasaṃpat ? yajjātamātra eva @122 bodhisattvo mahāsattva: sarvalokadhātūnavabhāsena spharati, tāṃśca sarvān ṡaḍvikāraṃ kampayati | iyaṃ bodhisattvasya mahāsattvasya janmasaṃpat | tatra katamā bodhisattvasya mahāsattvasya abhiniṡkramaṇasaṃpat ? | yadbodhisattvo mahāsattva: pravrajito’nekai: sattvakoṭīniyutaśatasahasrai: sārdhamabhiniṡkrāmati grhāt | iyaṃ bodhisattvasya mahāsattvasya abhiniṡkramaṇasaṃpat | tatra katamā bodhisattvasya mahāsattvasya bodhivrkṡavyūhasaṃpat ? yadbodhisattvasya mahāsattvasya bodhi- vrkṡasya mūlaṃ sauvarṇa bhavati, skandho vaidūryamayo bhavati, sarvaratnamayā: śākhā:, patrāṇi sarvaratnamayāni, tasya vrkṡasya puṡpagandho’vabhāsaśca anantān lokadhātūnavabhāsena spharati | iyaṃ bodhisattvasya mahāsattvasya vrkṡavyūhasaṃpat | tatra katamā bodhisattvasya mahāsattvasya sarvaguṇaparipūrisaṃpat ? yā bodhisattvasya mahāsattvasya sattvaparipākena buddhakṡetrapariśuddhi: | iyaṃ bodhisattvasya mahāsattvasya sarvaguṇaparipūrisaṃpat || tatra kathaṃ bodhisattvo mahāsattvo daśamyāṃ bhūmau sthita: saṃstathāgata eveti vaktavya: ? yadā bodhisattvasya mahāsattvasya daśa pāramitā: paripūrṇā bhavanti, yāvadaṡṭādaśāveṇikā buddhadharmā paripūrṇā bhavanti, sarvākārajñatājñānaṃ ca sarvavāsanānusaṃdhikleśaprahāṇaṃ bhavati, mahākaruṇā ca sarvabuddhadharmā: paripūrṇā bhavanti | evaṃ hi subhūte bodhisattvo mahāsattvo daśamyā punarbodhisattvabhūme: paraṃ tathāgata eveti vaktavya: || tatra katamā bodhisattvasya mahāsattvasya daśa bhūmaya: ? yadbodhisattvo mahāsattva upāya- kauśalyena sarvāsu pāramitāsu caran saptatriṃśadbodhipakṡeṡu dharmeṡu śikṡito’pramāṇadhyānārūpya- samāpattiṡu caran daśatathāgatabalapratisaṃvitsu aṡṭādaśāveṇikeṡu buddhadharmeṡu caran gotrabhūmi- maṡṭamakabhūmidarśanabhūmitanubhūmiṃ vītarāgabhūmiṃ krtāvibhūmiṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ bodhisattvabhūmiṃ bodhisattvo mahāsattvo’tikramya etā nava bhūmīratikramya buddhabhūmau pratiṡṭhate | iyaṃ bodhisattvasya mahāsattvasya daśamī bhūmi: | evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃprasthito bhavati || iti bhūmisaṃbhāra: || @123 trtīyaṃ pariśiṡṭam | āryāsaṅgaviracitā bodhisattvabhūmi: | vi{1 ##According to## guṅavarman, ##this section is called## bodhibhūmyutpatti- paṭala.}hārapaṭalam | uddānam-gotraṃ tathādhimuktiśca pramudito’dhiśīlamadhicittaṃ traya: prajñā dve ānimitte sābhogaśca anābhogaśca pratisaṃvidaśca paramaśca syāt tathāgatottamo vihāra: || evaṃ gotrasaṃpadamupādāya yathoktāyāṃ bodhisattvaśikṡāyāṃ śikṡamāṇānāṃ yathokteṡu ca bodhi- sattvaliṅgeṡu saṃdrśyamānānāṃ bodhisattvapakṡyaprayogeṡu ca samyakprayuktānāṃ bodhisattvādhyāśayāṃśca yathoktān viśodhayatāṃ bodhisattvānāṃ samāsato dvādaśa bodhisattvavihārā bhavanti, yairbodhi- sattvavihārai: sarvā bodhisattvacaryā: saṃgrhītā veditavyā: | trayodaśaśca tathāgatavihāro yo’sya bhavatyabhisaṃbodherniruttaro vihāra: || tatra dvādaśa bodhisattvavihārā: katame ? go{1. ##According to## guṇavarman, ##this section is called## bodhibhūmyutpatti- paṭala.}travihāra: | {2. pratiṡṭhāyoga ##is the name of a Section of the entire work.##}adhimukticaryāvihāra: | pra{3 ##Huen Tsang seems to read## apratisaṃkhyānata:.}muditavihāra: | a{4}dhiśīlavihāra: | adhici{5}ttavihāra: | {6-8}adhiprajñā vihārāstraya:-bodhi- pakṡapratisaṃyukta:, satyapratisaṃyukta:, pratītyasamutpādapravrttinivrttipratisaṃyuktaśca iti | yena sa bodhisattvastattvaṃ paśyati, yacca tattvaṃ paśyati, tasya ca tattvasyājñānādyathā pravrttirdu:khasya, jñānācca punarapravrttirdu:khasya bhavati sattvānām, tadetadbodhisattvasya tribhirmukhai: prajñayā vyavacārayatastrayo’dhiprajñāvihārā bhavanti | {9}sābhisaṃskāra: sābhoganiśchidramārgavāhano nirnimitto vihāra: | {10}anabhisaṃskāro’nābhogamārgavāhano nirnimitta eva vihāra: | {11}prati- saṃvidvihāra: | {12}paramaśca pariniṡpanno bodhisattvavihāra: | ime te dvādaśavidhā bodhisattvānāṃ bodhisattvavihārā: | eṡāṃ sarvavihārasaṃgraha: sarvabodhisattvacaryāsaṃgraho bhavati | tā{13}thāgata: punarvihāro ya: sarvabodhisattvavihārasamatikrānto’bhisaṃbuddhabodhervihāra:, tatra tāthāgatasya paścimasya vihārasya {2 pratiṡṭhāyoga ##is the name of a Section of the entire work.##}pratiṡṭhāyogasthāne paścime sākalyena nirdeśo bhaviṡyati | dvādaśānāṃ punarbodhisattvānāṃ vihārāṇāṃ yathā vyavasthānaṃ bhaviṡyati tathā nirdekṡyāmi || (1) katamaśca bodhisattvasya gotravihāra: ? kathaṃ ca bodhisattvo gotrastho viharati ? iha bodhisattvo gotravihārī prakrtibhadrasaṃtānatayā prakrtyā bodhisattvaguṇairbodhisattvārhai: kuśalairdharmai: samanvāgato bhavati | tatsamudācāre ca saṃdrśyate prakrtibhadratayaiva na haṭhayogena | tasminṃ kuśale pravartate | api tu {3. ##Huen Tsang seems to read## apratisaṃkhyānata:.}pratisaṃkhyānata: sānugraha: saṃbhrto (saṃvrto) bhavati | sarveṡāṃ ca buddhadharmāṇāṃ gotravihārī bodhisattvo bījadharo bhavati | sarvabuddhadharmāṇāmasya sarva- bījānyātmabhāvagatānyāśrayagatāni vidyante | audārikamalavigataśca bodhisattvo gotravihārī bhavati | abhavya: sa tadrūpaṃ saṃkleśaparyavasthānaṃ saṃmukhīkartuṃ yena paryavasthānena paryavasthito’nya- @124 tamadānantaryakarma samudācaret, kuśalamūlāni vā samucchindyāt | yaśca vidhirgotrasthasya go{1. ##Chapter I.##}trapaṭale nirdiṡṭa:, sa gotravihāriṇo bodhisattvasya vistareṇa veditavya: | ityayamucyate bodhi- sattvasya gotravihāra: || (2) tatra katamo bodhisattvasyādhimukticaryāvihāra: ? iha bodhisattvasya prathamaṃ cittotpādamupādāya aśuddhādhyāśayasya yā kācidbodhisattvacaryā, ayamasya adhimukticaryā- vihāra ityucyate | tatra gotravihārī bodhisattvastadanyeṡāṃ sarveṡāṃ bodhisattvavihārāṇāmekādaśānāṃ tāthāgatasya ca vihārasya hetumātre vartate | hetuparigraheṇa tu tena kaścittadanyo bodhisattva- vihāra ā{2. ##C## nārabdho.}rabdho bhavati na pratilabdho n aviśodhita:, kuta: punastāthāgatavihāra: | adhi- mukticaryāvihāriṇā punarbodhisattvena sarve bodhisattvavihārāstāthāgataśca vihāra ārabdhā bhavanti, na tu pratilabdhā na viśodhitā: | sa eva tvadhimukticaryāvihāra: pratilabdho bhavati | tasyaiva cāyaṃ viśuddhaye pratipanna: | adhimukticaryāvihāre pariśuddhe pramuditavihāraṃ pūrvārabdhameva pratilabhate | tasyaiva ca viśuddhaye pratipanna: | pramuditavihāre pariśuddhe adhiśīla- vihāraṃ pūrvārabdhameva pratilabhate, tasyaiva ca viśuddhaye pratipanno bhavati | evaṃ vistareṇa yāvatparama: pariniṡpanno bodhisattvavihāro veditavya: | parame pariniṡpanne bodhisattvavihāre pariśuddhe anantaraṃ pūrvārabdhasya tāthāgatasya vihārasya sakrtpratilambho viśuddhiśca veditavyā | idaṃ tāthāgatavihāre bodhisattvavihārebhyo viśeṡaṇaṃ veditavyam || (3) tatra katamo bodhisattvasya pramuditavihāra: ? ya: śuddhādhyāśayasya bodhi- sattvasya vihāra: || (4) tatra katamo bodhisattvasyādhiśīlavihāra: ? yo’dhyāśayaśuddhinidānena prakrti- śīlena saṃyuktasya vihāra: || (5) tatra katamo bodhisattvasyādhicittavihāra: ? yo’dhiśīlavihāraviśuddhi- nidānato laukikadhyānasamādhisamāpattibhirvihāra: || (6) tatra katamo bodhisattvasya bodhipakṡapratisaṃyukto’dhiprajñavihāra: ? yo laukikaṃ jñānaviśuddhisaṃniśrayabhūtaṃ samādhiṃ niśritya satyāvabodhāya samyaksmrtyupasthānādīnāṃ sapta- triṃśadbodhipakṡyāṇāṃ dharmāṇāṃ pravicayavihāra: || (7) tatra katamo bodhisattvasya satyapratisaṃyukto’dhiprajñavihāra: ? yo bodhipakṡa- pravicayaṃ niśritya yathāvat satyāvabodhavihāra: || (8) tatra katamo bodhisattvasya pratītyasamutpādapravrttinivrttipratisaṃyukto’dhiprajña- vihāra: ? yastameva satyāvabodhamadhipatiṃ krtvā tajjñānātmahetukadu:khapravicayaprabhāvita:, tajjñānācca sahetukadu:khanirodhapravicayaprabhāvito vihāra: || @125 (9) tatra katamo bodhisattvānāṃ sābhisaṃskāra: sābhogo nirnimitto vihāra: ? yastameva trividhamapyadhiprajñavihāramadhipatiṃ krtvā abhisaṃskāreṇābhogena niśchidraniranta: sarvadharmeṡu tathā nirvikalpa: prajñābhāvanāsabhāgato vihāra: || (10) tatra katamo bodhisattvānāmanabhisaṃskāro’nābhogo nirnimitto vihāra: ? yastasyaiva pūrvakasya nirnimittasya vihārasya bhāvanābāhulyāt svarasenaiva niśchidranirantaravāhi- mārgānugato vihāra: || (11) tatra katamo bodhisattvānāṃ pratisaṃvidvihāra: ? yastameva supariśuddhaṃ niścalaṃ prajñāsamādhiṃ niśritya mahāmativaipulyamanuprāptasya pareṡāṃ dharmasamākhyātānuttaryamārabhya dharmāṇāṃ paryāyārthanirvacanaprabhedapravicayavihāra: || (12) tatra katamo bodhisattvasya paramo vihāra: ? yatra sthito bodhisattvo bodhisattvamārganiṡṭhāgato’nuttarāyāṃ samyaksaṃbodhau mahādharmābhiṡekaprāpta ekajātipratibaddho vā bhavati caramabhaviko vā, yasya vihārasyānantaraṃ sahitamevānuttarāṃ samyaksaṃbodhimabhisaṃbudhya sarvabuddhakāryaṃ karoti || tatrādhimukticaryāvihāre bodhisattvo bodhisattvabhāvanāyāṃ parīttakārī bhavati chidrakārī aniyatakārī punarlābhaparihāṇita: | pramuditavihāre bodhisattvastasyāmeva bodhisattvabhāvanāyāṃ vipulakārī bhavatyacchidrakārī niyatakārī yathāpratilabdhāparihāṇita: | yathā pramuditavihāre, evaṃ yāvat triṡvadhiprajñavihāreṡu | prathamaṃ nirnimittaṃ vihāramupādāya yāvatparamādbodhisattva- vihārādbodhisattvo bodhisattvabhāvanāyāmapramāṇakārī bhavatyacchidrakārī niyatakārī ca | tatrādhi- mukticaryāvihāre bodhisattvanirnimittabhāvanāyā: samārambho veditavya: | pramuditavihāre’dhi- śīlādhicittādhiprajñavihāreṡu tasyā bodhisattvanirnimittabhāvanāyā: pratilambho veditavya: | prathame’nimittavihāre samudāgama:, dvitīye’nimittavihāre bodhisattvasya nirnimittabhāvanāyā: pariśuddhirveditavyā | pratisaṃvidvihāre parame ca vihāre tasyā eva bodhisattvanirnimitta- bhāvanāyā: phalapratyanubhavanatā veditavyā || adhimukticaryāvihāre vartamānasya bodhisattvasya ke ākārā:, kāni liṅgāni, kāni nimittāni bhavanti ? adhimukticaryāvihāre vartamāno bodhisattva: pratisaṃkhyānabaliko bhavati | bodhisattvakrtyaprayogeṡu pratisaṃkhyāya prajñayā prayujyate, na tu prakrtyā tanmayatayā | drḍhāyā avivartyāyā bodhisattvabhāvanāyā alābhī bhavati | yathā bhāvanāyā:, evaṃ bhāvanāphalasya vividhānāṃ pratisaṃkdibhijñāvimokṡasamādhisamāpattīnām | pañca ca bhayānyasamatikrānto bhavati- ājīvikābhayam, aślokabhayam, maraṇabhayam, durgatibhayam, parṡacchāradyabhayaṃ ca | pratisaṃkhyāya ca sattvārtheṡu prayujyate na prakrtyanukampāprematayā | ekadā ca sattveṡu mithyāpi pratipadyate kāyena vācā manasā | ekadā viṡaye’dhyavasito bhavati | ekadā āgrhītapariṡkāratāyāmapi @126 saṃdrśyate | śraddhāgāmī ca bhavati pareṡāṃ buddhabodhisattvānām, na tu pratyātmaṃ tattvajño bhavati yaduta tathāgataṃ vā ārabhya dharmaṃ vā saṃghaṃ vā tattvārthaṃ vā buddhabodhisattvaprabhāvaṃ vā hetuṃ vā phalaṃ vā prāptavyaṃ vā arthaṃ prāpya upāyaṃ vā gocaraṃ vā | parīttena ca śrutamasacintāmayena jñānena samanvāgato bhavati nāpramāṇena | tadapi cāsyaikadā saṃpramuṡyate | saṃpramoṡadharmaśca bhavati | du:khayā ca dhandhābhijñayā bodhisattvapratipadā samanvāgato bhavati | na ca tīvracchando bhavati mahābodhāvuttaptavīryo gambhīrasusaṃniviṡṭaprasāda: | triṡu ca sthāneṡu muṡitasmrtirbhavati viṡayeṡu manāpāmanāpeṡu rūpaśabdagandharasaspraṡṭavyadharmeṡvekadā viparyastacittatayā | upapattau tatratatrātmabhāvāntare pratyājātasya pūrvakātmabhāvavismaraṇāt | uddiṡṭānāmudgrhītānāṃ dharmāṇāṃ cirakrtacirabhāṡitasya caikadā vismaraṇāt | evameṡa triṡu sthāneṡu muṡitasmrtirbhavati | ekadā ca medhāvī bhavati dharmāṇāmudgrahaṇārthapraveśasamartha:, ekadā na tathā | ekadā smrtimān bhavati, ekadā muṡitasmrtijātīya: | na ca sattvānāṃ yathāvadvinayopāyābhijño bhavati, nāpyātmano buddhadharmābhinirhāropāyābhijña: | haṭhena ca pareṡāṃ dharmaṃ deśayati, avavādā- nuśāsanīṃ vā pravartayati | sā cāsya haṭhena pravartitā na yathābhūtamājñāya | ekadā vandhyo bhavati, ekadā cāvandhyo rātrikṡiptānāmiva śarāṇāṃ yarḍcchāsiddhitāmupādāya | ekadā ca cittamapyutpāditaṃ mahābodhādutsrjati | ekadā bodhisattvaśīlasaṃvarasamādānānnivartate notsahate vā | ekadā sattvārthakriyāprayukto’pi khedamantarā krtvā tasmāt sattvārthakriyā- prayogāt pratinivartate | āśayataścātmana: sukhakāmo bhavati, pratisaṃkhyāya ca parasukhakāma: | bodhisattvaskhaliteṡu ca prajñābahulo bhavati na tu parijñāya, parijñāyāśeṡaprahāṇaṃ vā puna: puna: skhalitādhyācāratayā | ekadā neyaśca bhavatyasmādbodhisattvapiṭakadharmavinayāt | ekadā gambhīrāmudārāṃ (dharmadeśanāṃ) śrutvā uttrasyati | bhavati cāsya cetaso vikampitatvaṃ vimati: saṃdehaśca | sarveṇa ca sarvaṃ mahākaruṇāsamudācāravirahito bhavati sattveṡu | alpena ca hitasukhopasaṃhāreṇa sattveṡu pratyupasthito bhavati na vipulenā- prameyeṇa ca | sarvāsu paripūrṇāsu yathānirdiṡṭāsu bodhisattvaśikṡāsu śikṡate, na ca sarvai: paripūrṇairyathānirdiṡṭairbodhisattvaliṅgai: samanvāgato bhavati | na ca sarveṡu yathānirdiṡṭeṡu bodhisattvapakṡaprayogeṡu paripūrṇeṡu saṃdrśyate | dūre cānuttarāyā: samyaksaṃbodherātmānaṃ pratyeti, na ca tathā nirvāṇe’syādhyāśaya: saṃniviṡṭo bhavati yathā saṃsārasaṃsrtau | uttaptairacalaiśca kuśalairbodhipakṡyairdharmairasamanvāgato bhavati | itīmānyevaṃ- bhāgīyāni liṅgāni nimittāni, ime ākārā adhimukticaryāvihāre vartamānasya bodhisattvasya veditavyā: | adhimukticaryāvihāre mrdvyāṃ kṡāntyāṃ (daśavihārāvasthā)vartamānasya bodhisattvasya eṡāṃ yathānirdiṡṭānāmākāraliṅganimittānāmadhimātratā veditavyā | madhyāyāṃ kṡāntau (daśacaryāvasthā)vartamānasya eṡāmākāraliṅganimittānāṃ mrdutā tanutvaṃ veditavyam | adhimātrāyāṃ (daśpariṇāmanāvasthā) eva kṡāntau vartamānasya eṡāṃ cākāraliṅganimittānā- @127 maśeṡaprahāṇānantaraṃ ca pramuditavihārapraveśo bodhisattvasya veditavya: | pratilambhayogena tasyāsya pramuditavihāriṇa: ete ca sarvadharmā: sarveṇa sarvaṃ na bhavanti ye’dhimukticaryāvihāriṇa ākhyātā: | etadviparyayeṇa ca sarve śukladharmā: saṃvidyante yairayaṃ samanvāgato bodhisattva: śuddhādhyāśaya ityucyate | kiṃcāpi adhimukticaryāvihāre’pi vartamānasya bodhisattvasya mrdumadhyādhi- mātrayogena uttarottarā śuddhiradhimokṡasyāsti | na tvasāvadhyāśayaśuddhirityucyate | tatkasya heto: ? tathā so’dhimokṡa ebhiranekavidhairupakleśairupakliṡṭa: pravartate | pramuditavihārasthitasya tu bodhisattvasya sarveṡāmeṡāmadhimokṡopakleśānāṃ prahāṇānnirupakleśa: śuddho’dhimokṡa: pravartate || tatra pramuditavihāre vartamānasya bodhisattvasya ke ākārā:, kāni liṅgāni, kāni nimittāni veditavyāni ? iha bodhisattvo’dhimukticaryāvihārātpramuditavihāramanupraviśan pūrvakaṃ ca bodhisattvapraṇidhānamanuttarāyāṃ samyaksaṃbodhāvasupratividdhabodhyasupratividdhabodhyupāyaṃ yadbhūyasā parapratyayagāmyasuniścitaṃ prahāya anyadabhinavaṃ ṡaḍbhirākārai: suviniścitaṃ pratyātmaṃ bhāvanāmayaṃ bodhisattvapraṇidhānamutpādayati, sarvaṃ tadanyaśuklapraṇidhānasamatikrāntamatulya- masādhāraṇaphalaṃ laukikaṃ ca tatsarvalokaviṡayasamatikrāntaṃ ca sarvasattvadu:khaparitrāṇānugatatvāt sarvaśrāvakapratyekabuddhāsādhāraṇam | ekakṡaṇamātramutpanne’pi tasmin praṇidhāne dharmaprakrti: sā tādrśī yā aprameyaśukladharmeṡṭaphalā bhavati bodhisattvānām | nirvikāraṃ ca tatpraṇidhāna- makṡayam, nāsya pratilabdhasya kathaṃcit paryāyeṇa parihāṇiranyathābhāvo vopalabhyate | viśeṡa- bhāgīyaṃ tadaparāntakoṭipatitaṃ mahābodhiniṡṭhaṃ tatpunaretat suviniścitaṃ bodhisattvapraṇidhānaṃ cittotpāda ityucyate || sa punareṡa cittotpādo bodhisattvasya samāsataścaturbhirākārairveditavya: | ādita eva tāvat kīdrśānāṃ bodhisattvānāṃ taccittamutpadyate | kiṃ cālambyotpadyate | kīdrśaṃ ca kiṃ- lakṡaṇaṃ kenātmanotpadyate | utpanne ca tasmiṃśca citte kānuśaṃsā bhavatītyebhiścaturbhirākārai: sa cittotpādo veditavya: | adhimukticaryāvihāre sarvākāramupacitakuśalamūlānāṃ samāsata: samyagbodhisattvacaryāniyatānāṃ bodhisattvānāṃ taccittamutpadyate | āyatyāṃ samyagāśu sarvabodhi- saṃbhāraparipūriṃ sarvabodhisattvasattvārthakriyāparipūrimanuttarasamyaksaṃbodhiṃ sarvākārasarvabuddhadharma- paripūriṃ buddhakāryakriyāparipūriṃ ca samāsata ālambanīkrtya bodhisattvānāṃ cittamutpadyate | samyagāśu ca sarvākārasarvabodhisaṃbhārānukūlaṃ sattveṡu sarvākārabodhisattvakrtyānukūlamanuttara- samyaksaṃbodhisvayaṃbhūjñānapratilambhānukūlaṃ sarvākārabuddhakrtyakaraṇānukūlaṃ taccittamutpadyate | tasya cittasyotpādādbodhisattvo’tikrānto bhavati bālabodhisattvaprthagjanabhūmim | avakrānto bhavati bodhisattvaniyāmam | jāto bhavati tathāgatakule | tathāgatasyaurasa: putro bhavati | niyataṃ saṃbodhiparāyaṇastathāgatavaṃśaniyato bhavati | sa ca tathābhūto’vetyaprasādaprāpta: prāmodyabahulo bhavati | asaṃrambhāvihiṃsākrodhabahula: | pareṡāṃ sarvākārāṃ bodhisattvasattvārthakriyāṃ sarvākārāṃ bodhi- saṃbhāraparipūriṃ sarvākārāṃ bodhiṃ buddhadharmāṃśca buddhakrtyadhiṡṭhānaṃ ca śuddhenādhya śayenālambanīkurvan @128 adhimucyamāno’vataran etaddharmāśusamudāgamānukūlatāṃ cātmana: saṃpaśyati, pratyavagacchan prāmodya- bahulaśca bhavati | kuśalenodāreṇa naiṡkramyopasaṃhitena nirāmiṡeṇāpratisamena kāyacittānugrāha- keṇa prāmodyena uttaptairasamai: kuśalairdharmai: samanvāgata:, āsannībhūtaścānuttarāyā: samyaksaṃbodhe:, viśuddhaśca me’dhyāśayo mahāmahābodhau, sarvāṇi ca me bhayānyapagatānītyato’pi prāmodyabahulo bhavati | tathā hyasya suviniścitāpāditacittasya bodhisattvasya pañca bhayāni prahīṇāni bhavanti | suparibhāvitanairātmyajñānasya ātmasaṃjñā tāvanna pravartate, kuta: punarātmasneho vā upakārasneho vā bhaviṡyati | ato’sya ājīvikābhayaṃ na bhavati | peyālaṃ... | sa evaṃ sarvabhayāpagata: sarvagambhīranirdeśatrāsāpagata: sarvocchrayamānastambhāpagata: sarvaparopakāraviprati- pattiṡu dveṡāpagata: sarvalokāmiṡaharṡāpagata: | akliṡṭatvādanupahatena suśodhitatvādaprakrtenāśayena sarvakuśaladharmasamudāgamāya | drṡṭe ca dharme sarvākāraṃ bodhisattvavīryamārabhate śraddhādhipatitāṃ pūrvaṃgamāṃ krtvā | āyatyāṃ ca yāni tāni pūrvanirdiṡṭāni bodhipakṡapaṭale daśa mahāpraṇidhānāni, tānyasmin pramuditavihāre’bhinirharatyāśayaśuddhitāmupādāya | agryasattvadakṡiṇīyaśāstr- dharmasvāmipūjāyai mahāpraṇidhānam | tatpraṇītasaddharmasaṃdhāraṇāya dvitīyam | anupūrvasaddharmapravarta- nāya trtīyam | tadanukūlaṃ bodhisattvacaryācaraṇatāyai caturtham | tadbhājanasattvaparipācanatāyai pañcamam | buddhakṡetreṡūpapattitathāgatadarśanaparyupāsanasaddharmaśravaṇatāyai ṡaṡṭham | svabuddhakṡetrapari- śodhanatāyai saptamam | bodhisattvaiśca sahaikāśayaprayogatāyai aṡṭamam | sarvasattvārthakriyāmoghatāyai navamam | anuttarasamyaksaṃbodhyabhisaṃbodhanatāyai buddhakrtyakaraṇatāyai daśamaṃ mahāpraṇidhānamabhi- nirharati | paraṃ paraṃ sa sattvadhāturanupacchedavad lokadharmānupacchedavadeṡāṃ me mahāpraṇidhānānāṃ janmani janmani yāvadbodhiparyantagamanādavigamaśca asaṃpramoṡaśca avisaṃyogaśca syāditi samya- kcittaṃ praṇidadhāti | pūrvakaṃ praṇidhātavye’rthe praṇidhānam |…etānyeva mahāpraṇidhānāni pramukhāni krtvā tasya bodhisattvasya daśa praṇidhānāsaṃkhyeyaśatasahasrāṇyutpadyante samyakpraṇi- dhānānām | tasyaivamāyatyāṃ ca praṇidhānavato drṡṭe ca dharma ārabdhavīryasya daśa vihārapari- śodhakā dharmā: pramuditavihārapariśuddhaye saṃvartante | sarvabuddhadharmānabhiśraddadhāti | pratītyasamu- pādayogena kevalaṃ sattvānāṃ du:khaskandhasamudāgamaṃ paśyata: karuṇā | mayaite sattvā asmā- tkevalād du:khaskandhādvimocayitavyā iti saṃpaśyato maitre# | sarvadu:khaparitrāṇābhiprāyasyātma- nirapekṡatā | nirupekṡasya sattveṡvādhyātmikabāhyavastuparityāga: | parataśca teṡāmeva sattvānāmarthe laukikalokottaradharmaparigaveṡiṇo’kheda: | akhinnasya ca sarvaśāstrajñānasamudāgamaviśuddhibhi: śāstrajñatā | śāstrajñānasya hīnamadhyaviśiṡṭeṡu sattveṡu yathāyogapratipattilokajñatā | teṡveva ca prayogeṡu kīlamātrādi caryāmārabhya hrīkyāpatrāpyatā | teṡveva prayogeṡvapratyudāvartanatayā dhrtibalādhānatā | lābhasatkārapratipattibhyāṃ ca tathāgatapūjopasthānatā || ime daśa dharmā vihārapariśuddhaye saṃvartante-yaduta śraddhā karuṇā maitre# tyāgo’kheda: śāstrajñatā lokajñatā hrīkyāpatrāpyatā dhrtibalādhānatā tathāgatapūjopasthānatā ca | sa ca @129 bodhisattva etāṃśca dharmān samādāya vartate bahulīkaroti, tadanyeṡāṃ ca navānāmadhiśīlādīnāṃ bodhisattvavihārāṇāṃ sarvākāramārgaguṇadoṡān paryeṡate buddhabodhisattvānāmantikāt | tadabhijñaśca sukhamavipranaṡṭamārga:...ākarapratilambhaniṡyandanimitta: | evaṃ ca sarvākārān vihārānā- kramya mahābodhimadhigacchati, mahāsattvasārthaṃ ca saṃsārakāntāra(durgād) uttārayati | yairākārai: praviśati, sa praveśa: | ya: praveśa: sa pratilambha: | praviṡṭasya yā mahāphalānuśaṃsā- niṡpatti: samudāgamaśca, sa niṡyando veditavya: | tasya asmin vihāre vyavasthitasya dvābhyāṃ kāraṇābhyāṃ bahavo buddhā ābhāsamāgacchanti darśanasya | ye ca śrutā bhavanti bodhisattvapiṭake, ye ca cetasādhimuktā bhavanti daśasu dikṡu nānānāmasu lokadhātuṡu nānānāmāstathāgatā iti, tānaudārikaprasādasahagatena cetasā darśanāyāyācate | tasya tathābhūtasya rdhyatyeva sā yācanā | idamekaṃ kāraṇam | evaṃ ca cittaṃ praṇidadhāti-yatra buddhotpādastatra me janma bhavediti | tasya tathābhūtasya rdhyatyeva tatpraṇidhānam | sa evamaudārikaprasādadarśanatayā praṇidhānabalatayā ca tān tathāgatān drṡṭvā sarvākārāṃ pūjāṃ sukhopadhānatāmupasaṃharati, yathāśakti yathābalaṃ saṃghasaṃmānanāṃ (ca karoti) | teṡāṃ ca tathāgatānāmantikāddharmaṃ śrṇoti udgrhṇāti dhārayati, dharmānudharmapratipattyā ca saṃpādayati | tāni ca kuśalamūlāni mahābodhau pariṇāmayati | caturbhiśca saṃgrahavastubhi: sattvān paripācayati | tasya ebhistribhirviśuddhi- kāraṇaistāni kuśalamūlāni (yathā) bhūyasyā mātrayā viśuddhyanti tathāgatasaṃghadharmapūjāpari- grahaṃatayā, saṃgrahavastubhi: sattvaparipācanatayā, kuśalamūlānāṃ bodhipariṇāmanatayā ca yāvadanekāni kalpakoṭīniyutaśatasahasrāṇi | tadyathā suvarṇaṃ prakrtisthaṃ yathā yathāgnau prakṡipyate dakṡeṇa karmakāreṇa, tathā tathā viśuddhataratāṃ gacchati | evamasyāśayaśuddhasya bodhi- sattvasya tāni kuśalamūlāni tairviśuddhikāraṇairviśuddhataratāṃ gacchanti | tatrasthaśca asāvupapattito yadbhūyasā cakravartī bhavati, janmani janmani jambūdvīpeśvara: sarvamātsaryamalāpagata: sattvānāṃ mātsaryavinayanatāyai | yacca kiṃciccaturbhi: saṃgrahavastubhi: karmārabhate, tatsarvamavirahitaṃ ratna- sarvākārabodhisamudāgamamanaskārai: | kaccidahaṃ sarvasattvānāmagrya: sarvārthapratiśaraṇo bhaveyamityā- kāṅkṡaśca tadrūpaṃ vīryamārabhate yatsarvagrhakalatrabhogānutsrjya tathāgataśāsane pravrajya ekakṡaṇalava- muhūrtena śataṃ bodhisattvasamādhīnāṃ samāpadyate | tathāgataśataṃ nānābuddhakṡetreṡu divyena cakṡuṡā paśyati | teṡāṃ ca nirmitādhiṡṭhānaṃ bodhisattvādhiṡṭhānaṃ ca jānāti | lokadhātuśataṃ ca kampayati | tathā kāyenākramate, ābhayā spharitvā pareṡāmupadarśayati | vineyasattvaśataṃ nirmitaśatena paripācayati | kalpaśatamapyākāṅkṡamāṇa: sthānamadhitiṡṭhati | kalpaśataṃ ca pūrvāntāparāntato jñānadarśanena praviśati | dharmamukhaśataṃ ca pravicinoti skandhadhātvāyatanā- dikānāṃ dharmamukhānām | kāyaśataṃ ca nirmimīte, kāyaṃ kāyaṃ ca bodhisattvaśataparivāramā- darśayati | ata: paraṃ praṇidhānabalena apramāṇā prabhāvavikurvaṇā bodhisattvānāṃ veditavyā asmin pramuditavihāre sthitānām | praṇidhānabalikā hi te praṇidhānaviśeṡairvikurvanti | teṡāṃ daśabhū. 17 @130 samyakpraṇidhānānāṃ na sukaraṃ saṃkhyā kartuṃ yāvat kalpakoṭinayutaśatasahasrai: | evamayaṃ bodhisattvānāṃ pramuditavihāra: suviniścitataścaturākāracittotpādata: samyakpraṇidhānavīryā- rambhābhinirhārato vihārapariśodhanatastadanyavihāravyutpattita: kuśalamūlaparirśodhanata: utpattita: prabhāvataśca samāsanirdeśato veditavya: | vistaranirdeśata: punaryathāsūtrameva daśabhūmike pramudita- bhūminirdeśamārabhya | yāśca daśabhūmike sūtre daśa bodhisattvabhūmaya:, ta iha bodhisattva- piṭakamātrkānirdeśadaśabodhisattvavihārā yathākramaṃ pramuditavihāramupādāya yāvatparamavihārā- dveditavyā: | tatra bodhisattvānāṃ parigrāhyārthena bhūmirityucyate | upabhogavāsārthena punarvihāra ityucyate || tatra katame bodhisattvānāmadhiśīlavihārasyākārā:, kāni liṅgāni, kāni nimittāni veditavyāni ? iha bodhisattvena daśākāreṇa cittāśayenāśayaśuddhi: pratilabdhā bhavati | sarvācāryagurudakṡiṇīyāvisaṃvādanādhyāśaya:, sahadhārmikabodhisattvasauratyasukhasaṃvāsāśaya:, sarva- kleśopakleśamārakarmābhibhavasvacittavaśavartanāśaya:, sarvasaṃskāreṡu doṡāśaya:, nirvāṇe’nuśaṃsāśaya:, kuśalānāṃ bodhipakṡyāṇāṃ dharmāṇāṃ bhāvanāsātatyāśaya:, teṡāmeva bhāvanānukūlatayā prāvivekyā- śaya:, sarvalokāmiṡasamucchra(ya)lābhasatkāranirapekṡāśaya:, hīnayānamapahāya mahāyānādhigamā- śaya:, sarvasattvasarvārthakaraṇāśayaśca | itīme daśa samyagāśayāstasmiṃścitte pravrttā bhavanti yairasyāśaya: śuddha ityucyate | eṡāmeva ca āśayānāmadhimātratvātparipūrṇatvāddvitīyamadhiśīla- vihāraṃ bodhisattva: praviśati ākramate ca | adhiśīlavihāre prakrtiśīlī bhavati | svalpa- mapi mithyākarmapathasaṃgrhītadau:śīlyaṃ na samudācarati, prāgeva madhyamadhimātraṃ vā | daśasu ca paripūrṇeṡu kuśaleṡu (karmaphaleṡu) prakrtyā saṃdrśyate | sa evaṃ prakrtiśīlī prajñayā kliṡṭā- kliṡṭānāṃ karmapathānāṃ durgatiṡu sugatiṡu yāneṡu karmasamudācārahetuphalasamudāgamavyavasthānaṃ yathābhūtaṃ prajānāti | vipākaniṡyandaphalataśca tāni karmāṇi yathābhūtaṃ prajānāti | sa svayaṃ ca akuśalakarmaprahāṇe kuśalakarmasamādāne saṃdrśyate, parāṃśca tatraiva samādāpayitukāmo bhavati | viṡamakarmasamudācāradoṡaduṡṭaṃ ca sattvadhātuṃ sarvamaviśeṡeṇa saṃpattivipattigataṃ paramārthato du:khitaṃ vyasanasthaṃ vicitrairvyasanākārairanukampamāno’nukampāvaipulyamanuprāpta: pratya- vekṡate | tasya asminnadhiśīlavihāre vyavasthitasya buddhadarśanaṃ kuśalamūlaviśuddhi: pūrvavadvedi- tavyā | tatrāyaṃ viśeṡa: tadyathā | tadeva suvarṇa kuśalena karmāreṇa kāsīsaprakṡiptaṃ bhūvasyā mātrayā viśuddhataraṃ bhavatyagnau prakṡipyamāṇam | evamasya bodhisattvasya sā kuśalamūlaviśuddhi- rveditavyā | asmiṃśca vihāre śuddhacittāśayaniṡpattipraveśata upapatti:, ścāturdvīpakaścakravartī bhavati | yadbhūyasā bāhulyena ca dau:śīlyādakuśalebhya: karmapathebhya: sattvān vyāvartayati, kuśaleṡu ca karmapatheṡu samādāpayati | prabhāvo’sya pūrvakāddaśaguṇo veditavya iti | ayaṃ bodhisattvānāmadhiśīlavihāra: prakrtiśīlataśca sarvākāradau:śīlyamalāpakarṡataśca sarvakarma- pathasarvākārahetuphalajñānaprativedhataśca śubhe karmaṇi parasamādāpanakāmataśca anukampāvaipulya- @131 pratilambhataśca sattvadhātukarmajadu:khavyasanālocanataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavya: | vistaranirdeśata: punaryathāsūtrameva yathā daśabhūmike | vimalāyāṃ bhūmau dau:śīlyāpagatatvādvimalā bhūmirityucyate | dau:śīlyamalāpagatatvādevādhi- śīlavihāra iti | yā tatra vimalā bhūmi:, seha adhiśīlavihāro veditavya: || tatra katame bodhisattvānāmākārā:, kāni liṅgāni, kāni nimittānyadhicittavihā- rasya ? iha bodhisattvena pūrvamevādhiśīlavihāre te daśa śuddhāśayā manasikrtā bhavanti juṡṭā: pratividdhā:, daśabhiraparaisteṡāṃ cittāśayamanasikārāṇāmadhimātratvātparipūrṇatvādadhiśīlavihāraṃ samatikramya adhicittavihāramanupraviśati śuddho me daśabhirākāraiścittāśaya iti manasi- kāreṇa | abhavyaścāhaṃ tasmāddaśākārācchuddhāśayātparihāṇāya iti manasikāreṇa | sarvāsrava- sāsraveṡu me dharmeṡu cittaṃ na praskandati pratikūlatā saṃtiṡṭhate iti manasikāreṇa | tatpratipakṡa- bhāvanāyāṃ ca me vijñānaṃ saṃsthitamiti manasikāreṇa | abhavyaścāhamasmātpratipakṡātpuna: parihāṇāya iti manasikāreṇa | abhavyaścāhamevaṃ drḍhapratipakṡastai: sarvāsravasāsravairdharmai: sarvamāraiścābhibhavitumiti manasikāreṇa | asaṃlīnaṃ ca me mānaṃ saṃpravartate sarvabuddhadharmeṡu iti manasikāreṇa | sarvaduṡkaracaryāsu ca me nāsti vyathā iti manasikāreṇa | adhimuktaṃ ca me mahāyāne cittamekāntena na tadanyahīnayāneṡu iti manasikāreṇa | sarvasattvārthakriyābhirataṃ ca me cittamiti manasikāreṇa | ebhirdaśabhiścittāśayamanasikārai: praviśati | adhicitta- vihārasthito bodhisattva: sarvasaṃskārānādīnavākārai: praviśati | adhicittavihārasthito bodhisattva: sarvasaṃskārānādīnavākārairvicitrairvidūṡayati, tebhyaśca mānaṃ samudvejayati | buddhajñāne ca anuśaṃsādarśī bhavati vicitrairanuśaṃsākārai:, tatra ca sprhājāto bhavati | ghanarasena cchandena sattvadhātuṃ du:khitaṃ vyavalokayati citrairdu:khākārai:, teṡu ca sattveṡvapekṡācitto bhavati arthapratiśaraṇacitta: | sarvasaṃskāreṡvapramatta: | bodhāyottaptavīrya: | sattveṡu vipulakaruṇāśaya: | teṡāṃ sattvānāmatyantaṃ du:khavimokṡopāyaṃ sarvakleśānāvaraṇajñānameva paśyati | tasya ca vimokṡasya samudāgamāya dharmadhātau sarvavikalpaprapañcānāṃ saṃkleśotpattiprattipakṡaṃ prajñāṃ paśyati | tasya ca jñānālokasya niṡpattaye samyaksamādhiṃ paśyati | taṃ ca dhyānasamādhisamāpattinirhāraṃ bodhisattvapiṭakaśravaṇapūrvakaṃ śravaṇanidānaṃ paśyati | drṡṭī ca mahatā vīryārambheṇa śrutaparyeṡṭi- māpadyate | saddharmaśravaṇahetornāsti taddraviṇaṃ pariṡkāramādhyātmikabāhyaṃ vastu yanna parityajati | nāsti sā guruparicaryā yāṃ nābhyupagacchati | nāsti sā kāyotpīḍā yāṃ nābhyupagacchati | sa prītataro bhavati ekacatuṡpadagāthāśravaṇena, na tveva trisāhasre pūrṇapratimena mahāratnarāśinā | prītataro bhavati ekadharmapadaśravaṇena samyaksaṃbuddhopanītena bodhisattvacaryāpariśodhakena, na sarvaśakratvabrahmatvalokapālatvacakravartitvasamucchrayapratilambhai: | sacedenaṃ kaścidevaṃ vadet-eva- mahamidaṃ dharmapadaṃ samyaksaṃbuddhopanītaṃ bodhisattvacaryāpariśodhakaṃ te śrāvayiṡyāmi, sace- nmahatyāmagnikhadāyāmātmānaṃ prakṡipasi, mahāntaṃ vā du:khopakramamupādatsa iti, śrutvā @132 asyaivaṃ bhavet-utsahāmyahamasya dharmapadasyārthe pūrvavat trisāhasramahāsāhasrapratimāyāmapi agnikhadāyāṃ brahmalokādātmānamutsraṡṭum, prāgeva pratyavarāyām | nārakadu:khasaṃvāsairapyasmābhi- rbuddhadharmā: paryepitavyā:, prāgeva prākrtairdu:khopakramairiti | evaṃrūpeṇa vīryārambheṇa dharmān paryeṡya evaṃ yoniśo manasikaroti-yathā dharmānudharmapratipattiṃ buddhadharmā anugatā:, na vyañjanasvaramātraviśuddhiriti viditvā | tadeva śrutaṃ niśritya dharmanimittāni samyagālambanīkurvan viviktaṃ kāmairvistareṇa prathamaṃ dvitīyaṃ trtīyaṃ caturthaṃ dhyānaṃ laukikaṃ catasra ārūpyasamāpattī- rlaukikā: catvāryapramāṇāni pañca ca abhijñā upasaṃpadya viharati | sa tairbahulaṃ vihrtya tāni dhyānāni samādhīn samāpattīvryāvartya praṇidhānavaśena kāmadhātau yatra sattvārthaṃ bodhipakṡya- dharmaparipūriṃ ca paśyati, tatropapadyate | na tvevāsya tadvaśenopapattirbhavati | tasya kāmavīta- rāgatvāt kāmabandhanāni prahīṇāni bhavanti, dhyānasamādhisamāpattivyāvartanatvādbhavabandhanāni | adhimukticaryābhūmāvavāsya pūrvameva dharmatathatādhimokṡād drṡṭikrtabandhanāni prahīṇāni bhavanti | mithyārāgadveṡamohā asya atyantaṃ na pravartante | tasya buddhadarśanaṃ vistareṇa kuśalamūlaviśuddhi: pūrvavadveditavyā | tatrāyaṃ viśeṡa: | tadyathā-tadeva suvarṇaṃ kuśalasya karmārasya hastagataṃ prakṡīṇamalakaṡāyamapi samadharaṇamavatiṡṭhate tulyamānam | evamasya sā kuśalamūlaviśuddhirvedi- tavyā | upapattitaśca śakro bhavati devendro yadbhūyasā kuśala: sattvānāṃ kāmarāgavinivartana- tāyai | prabhāve’pi yatra pūrvake vihāre sahasramākhyātam, tatreha śatasahasraṃ veditavyam | ayaṃ bodhisattvānāmadhicittavihāra: | cittamanaskāraniṡpattipraveśataśca saṃskārasattvadhātumahābodhi- samyakprativedhataśca sattvadu:khavimokṡopāyasamyakparyeṡaṇataśca mahāgauravadharmaparyeṡaṇataśca dharmānu- dharmapratipattilaukikadhyānasamādhisamāpattyabhijñābhinirhāravihārataśca, tadvyāvartanaṃ praṇidhāya yatra kāmopapattitaśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavya: | vistaranirdeśa: punaryathāsūtraṃ tadyathā daśabhūmake prabhākaryāṃ bhūmau | śrutākāradharmālokāvabhāsa- samādhyālokāvabhāsaprabhāvitatvādasyā bhūme: prabhākarītyucyate | adhyātmaṃ cittaviśuddhi- mupādāya sā prabhā bhavati | tasmāt sa vihāro’dhicitta ityucyate | yenaivārthena prabhākarī bhūmi:, tenaivārthenādhicittavihāro veditavya: || tatra katamo bodhisattvānāṃ bodhipakṡyapratisaṃyukto’dhiprajñavihāra: ? iha bodhisattvena pūrvameva adhicittavihāre daśa dharmālokapraveśā: śrutaparyeṡṭimadhipatiṃ krtvā pratilabdhā bhavanti, yeṡāmadhimātratvātparipūrṇatvādadhicittavihāramatikramya prathamamadhiprajñavihāraṃ praviśati | te punardaśa dharmālokapraveśā granthato yathāsūtrameva veditavyā: | yena prajñapyante yatra ca prajñapyante yena ca prajñapyante, tena ca yatsamā: paramārthata:, yasya ca saṃkleśād vyavadānācca saṃkliśyante viśuddhyante ca, yatpratisaṃyuktena ca kleśena saṃkliśyante, yena ca anuttarayā viśuddhyā viśudhyante ityayaṃ samāsārthasteṡāṃ dharmālokanirdeśānāṃ veditavya: | sa tasmin vihāre vyavasthito’bhedyā- śayatāpūrvaṃgamairyathāsūtrameva daśākāreṇa jñānaparipākena jñānaparipācakairdharmai: samanvāgata: saṃvrtto @133 (saṃvrto) bhavati tathāgatakule tadātmakadharmapratilambhāt sarvākārāṃ bodhisattvāpekṡāmadhipatiṃ krtvā smrtyupasthānapramukhān saptatriṃśadbodhipakṡyān dharmān bhāvayati yathāsūtrameva | tasya tāna dharmānupāyaparigraheṇa bhāvayata: satkāyadrṡṭi: susūkṡmāpi skandhadhātvāyatanādyabhiniveśasarveñji- tāni ca atyantāsamudācārata: prahīyante | teṡāṃ prahāṇād yāni tathāgatavivarṇitāni karmāṇi tāni sarveṇa sarvaṃ nādhyācarati | yāni punastathāgatavarṇitāni tāni sarvāṇyanu- vartante yathāvat | tathābhūtaśca bhūyasyā mātrayā snigdhamrdukarmaṇyacittaśca bhavati, tathā citrākārasuviśuddhacittaśca krtajñakrtavedipramukhaistadāśayānuguṇairvicitrai: śukladharmai: samanvāgato bhavati | uttari ca bhūmipariśodhakāni karmāṇi samanveṡamāṇo mahāvīryārambhaprāpto viharati | tasya tannidānamāśayādhyāśayādhimuktidhātu: paripūryate | tannidānaṃ ca asaṃhāryo bhavati, avikampya: sarvatīrthyamāraśāsanapratyarthikabhūtai: | pūrvavacca buddhadarśanam | vistareṇa kuśalamūla- viśuddhirveditavyā | tatrāyaṃ viśeṡa: | tadyathā-tadeva suvarṇaṃ kuśalena karmāreṇa alaṃkāravidhi- krtamasaṃhāryaṃ bhavatyakrtābharaṇairjātarūpai:, evamasya bodhisattvasya tāni kuśalamūlānyasaṃhāryāṇi bhavanti tadanyabālavikārasthitairbodhisattvakuśalamūlai: | tadyathā maṇiratnaṃ muktālokamasaṃhāryaṃ bhavati tadanyairmaṇibhi:, sarvavātodakavrṡṭibhiśca anācchedyaprabhaṃ bhavati, evamayaṃ bodhisattvo’- saṃhāryo bhavati sarvaśrāvakapratyekabuddhai:, anācchedyaprajñālokaśca bhavati sarvamārapratyarthikai: | upapattitaśca suyāmo bhavati devarāja: kuśala: sattvānāṃ satkāyadrṡṭivinivartanatāyai | prabhāve ca yatra pūrvavihāre śatasahasraguṇamākhyātaṃ tatra asmin koṭīsamākhyātaṃ veditavyam | ayaṃ bodhisattvānāṃ bodhipakṡyādhiprajñavihāra: dharmālokapraveśaniṡpattipratilambhataśca jñānaparipācana- taśca bodhipakṡyadharmaniṡevaṇataśca satkāyadrṡṭhyādibhi: sarvābhiniveśeñjitaprahāṇataśca pratiṡiddhā- nujñātakarmavivarjananiṡevaṇataśca tannidānacittamārdavataśca tadanukūlaguṇasamrddhitaśca bhūmipari- śodhakakarmaparyeṡṭimārabhya mahāvīryārambhataśca tannidānamāśayādhyāśayādhimuktiviśodhanataśca tannidānaṃ sarvaśāsanapratyarthikāsaṃhāryataśca kuśalamūlaviśuddhitaśca upapattitaśca prabhāvataśca samāsanirdeśato veditavya: | vistaranirdeśata: punastadyathā daśabhūmake’rciṡmatībhūminirdeśa- bodhipakṡyā dharmā: | tasyāṃ bhūmau jñānārcirbhūtā samyagdharmadeśanā prajñāvabhāsakārakā lokā- nām | tasmātsā bhūmirarciṡmatītyucyate | saiva ceha bodhipakṡyādhiprajñavihāra ityucyate || tatra katamo bodhisattvānāṃ satyapratisaṃyukto dvitīyo’dhiprajñavihāra: ? iha bodhisattva: pūrvake’dhiprajñavihāre yā daśa viśuddhāśayasamatā: pratilabdhā:, tāsāmadhimātratvātparipūrṇatvād dvitīyamadhiprajñavihāraṃ praviśati | daśa viśuddhāśayasamatā yathāśrutaṃ granthato veditavyā: | asamaiśca buddhairbuddhā: samā: tadanyasattvadhātusamatikrāntā:, yaiśca dharmairyathāsamā ityayaṃ samāsārtho viśuddhāśayasamatānāṃ veditavya: | so’smin vyavasthito bhūyo jñānavaiśeṡikatāṃ prārthayamāna- ścatvāryāryasatyāni daśabhirākārairyathābhūtaṃ prajānāti | granthato yathāsūtrameva sarvaṃ veditavyam | parasaṃjñāpanatāṃ pratyātmajñānatāṃ tadubhayādhiṡṭhānatāṃ cārabhya yacca deśyate | sūtravinayamātrkā- @134 mārabhya yena ca deśyate | pratyutpannadu:khātmakatāṃ hetutaśca anāgatadu:khaprabhavatāṃ hetukṡayāt tatkṡayānutpādatāṃ tatprahāṇopāyaniṡevaṇatāṃ cārabhya yathā deśyate | ityayaṃ samāsārthastasya daśākārasya caturāryasatyajñānasya veditavya: | evaṃ satyakuśala: sarvaṃ ca saṃskāragataṃ prajñayā samyagvidūṡayati, sattvadhātau ca karuṇāśayaṃ vivardhayati, pūrvāntāparāntataśca bālasattva- mithyāpratipattiṃ samyakpratividhyati | teṡāṃ ca vimokṡāya mahāpuṇyajñānasaṃbhāraparigrahe cittaṃ praṇidhatte, tadgatāśayaśca samudānayati | smrtimatigatipramukhaiśca prabhūtairvicitrairguṇai: samrddhaśca anyamanasikārāpagataścitrai: paripācanopāyai: sattvān paripācayati | yāni ca sattvānu- grāhakāṇi laukikāni lipiśāstramudrāgaṇanādīni yathāsūtrameva śilpakarmasthānāni, tāni sarvāṇyabhinirharati | sattvakaruṇatayā anupūrveṇa yāvadbodhipratiṡṭhāparārthaṃ laukikavyavahārānu- kūlatayā dāridryanāśopāyatayā dhātuvaiṡabhyamanuṡyāmanuṡyopasaṃhrtopadravapraśamanatayā anavadya- krīḍārativastūpasaṃhārato’rdharmarativyāvartanatayā saṃnivāsopakaraṇārthināmalpakrcchreṇa saṃnivāso- pakaraṇopasaṃhāraṇatayā rājacaurādyupadravaparitrāṇatayā sthānāsthānaprayogānujñāpratiṡedhanatayā māṅgalyāmāṅgalyavastvādānatyāgasaṃniyojanatayā drṡṭe dharma parasparānabhidrohasaṃparāyāviparītābhyu- dayamārgopadeśanatayā ityayaṃ teṡāṃ sattvānugrāhakāṇāṃ śilpakarmasthānānāṃ samāsārtho veditavya: | sarvamanyatpūrvavat | tatrāyaṃ viśeṡa: | tadyathā tadeva suvarṇaṃ kuśalena karmāreṇa musāragalvasrṡṭaṃ pratyarpitamasamānatayā asaṃhāryaṃ bhavati tadanyai: suvarṇai:, evamayaṃ bodhisattvo’saṃhāryo bhavati sarvaśrāvakapratyekabuddhaistadanyabhūmisthaiśca bodhisattvai: | tadyathā candrasūryanakṡatrāṇāmābhā asaṃhāryā ca bhavati sarvavātamaṇḍalai:, sarvavātavāhasādhāraṇā ca bhavati, evamevāsya bodhisattvasya sā prajñā asaṃhāryā bhavati sarvaśrāvakapratyekabuddhai:, laukikakriyāsādhāraṇā ca bhavati | upapattita: saṃtuṡito bhavati devarāja: kuśala: sarvatīrthyavinivartanatāyai | prabhāvaśca koṭiśatasaṃkhyā- nirdeśato veditavya: | ayaṃ bodhisattvānāṃ satyapratisaṃyukto’dhiprajñavihāra: | śuddhāśayasamatā- niṡpattipraveśataśca upāyasatyavyavacāraṇāprativivardhanataśca sarvasaṃskāravidūṡaṇasattvakāruṇya- jñānasaṃbhāropacayapraṇidhānaprayogataśca smrtimatigatyādiguṇavrddhitaśca ananyamanasikārasarvā- kārasattvaparipācanābhiyogataśca laukikaśilpābhinirhārataśca kuśalamūlaviśuddhita upapattita: prabhāvataśca samāsanirdeśato veditavya: | vistaranirdeśata: punastadyathā daśabhūmike sudurjayāyāṃ bhūmau | satyeṡu niścayajñānaṃ sudurjayam | tacceha paridīpitam | tasmātsā bhūmi: sudurjayetyucyate | tenaiva cārthena satyapratisaṃyukto’dhiprajñavihāro draṡṭavya: || tatra katamo bodhisattvānāṃ pratītyasamutpādapratisaṃyukto’dhiprajñavihāra: ? iha bodhi- sattvena pūrvameva satyapratisaṃyukte’dhiprajñavihāre daśa dharmasamatā: pratilabdhā bhavanti | yathāsūtraṃ granthatastā veditavyā: | tāsāmadhimātratvātparipūrṇatvādimaṃ vihāramanupraviśati | sarvadharmeṡu pāramārthikasya sata: svabhāvasya nirnimittasamatayā | abhilāṡābhisaṃskāra- pratibhāsasyālakṡaṇasamatayā | tasyaivālakṡaṇatvātsvayamajātasamatayā | svayaṃ hetutaścānutpanna- @135 tvādatyantamādiśāntasamatayā | vidyamānasya vastugrāhakasya niṡprapañcasamatayā | ādāna- tyāgābhisaṃskāravigamasamatayā | tasyaiva kleśadu:khasaṃkleśaviyogāya viviktasamatayā | vikalpitasya jñeyasvabhāvasya māyānirmitopamasamatayā | nirvikalpajñānagocarasya svabhāvasya bhāvābhāvādvayasamatayā | ityayaṃ tāsāṃ daśānāṃ dharmasamatānāmarthavibhāgo veditavya: | so’smin vihāre sthita: sattveṡu saṃvrddhakaruṇo bodhau tīvracchandābhilāṡajāto lokānāṃ saṃbhavaṃ ca vibhavaṃ ca sarvākārayā pratītyasamutpādasamyagvyavacāraṇatayā vyavacārayati prajānāti, pratityasamutpādajñānasaṃniśritaṃ cāsya vimokṡamukhatrayamājātaṃ bhavati śūnyatānimittāpraṇi- hitam | tatonidānaṃ cāsya ātmaparakārakavedakabhāvābhāvasaṃjñā na pravartante | sa evaṃ paramārthakuśala: sattvasāpekṡo yoniśa: pratividhyati | kleśasaṃprayogātpratyayasāmagryācca saṃskrtaṃ prakrtidurbalamātmātmīyavirahitamanekadoṡaduṡṭaṃ pravartate na vinā kleśasaṃyogapratyayasāmagrīm | tena mayā kleśasaṃyogapratyayasāmagrī ca vikalīkartavyā, ātmarakṡārthaṃ na ca sarveṇa sarvaṃ saṃskrtaṃ vyupaśamayitavyaṃ sattvānugrahārtham | tathaiva jñānakāruṇyānugatasya asmin vihāre’saṅgajñānābhi- mukho nāma prajñāpāramitāvihāro’bhimukhībhavati, yenāyaṃ sarvalaukikacaryāsvasaktaścarati | sa ca vihāro yā tīkṡṇā saptabhyāṃ bhūmau prāyogikacaryāparyantagatā bodhisattvakṡānti:, tayā ānulomikyā kṡāntyā saṃgrhīto veditavya: | so’saṅgajñānābhimukha: prajñāpāramitāvihārā- bhimukhyādbodhyāhārakāṃśca pratyayānāharati laukikān, na ca saṃskrtasaṃvāsena saṃvasati | praśame ca śāntadarśī bhavati, na ca tatrāvatiṡṭhate | tasyaivamupāyaprajñājñānānugatasya avatāra- śūnyatāsamādhipramukhāni daśa samādhimukhaśatasahasrāṇyāmukhībhavanti | yathā śūnyatāsamādhi:, evamapraṇihitānimittasamādhayo veditavyā: | teṡāmāmukhībhāvādabhedyāśayaśca bhavati, sarvākārā- dbuddhaśāsanādasaṃhāryaśca bhavati sarvatīrthyamāraśāsanapratyarthika: | śeṡaṃ pūrvavat | tatrāyaṃ viśeṡa: | tadyathā tadeva suvarṇaṃ kuśalena karmāreṇa vaiḍūryamaṇiratnasrṡṭaṃ pratyarpitamasaṃhāryaṃ bhavati tadanyai: sarva- jātarūpai:, evamasya bodhisattvasya tāni kuśalamūlāni viśuddhatarāṇi bhavanti, asaṃhāryāṇi | pūrvavat | ayaṃ pratītyasamutpādapratisaṃyukto’dhiprajñavihāra: | dharmasamatāpariniṡpattipraveśataśca pratītyasamutpādāvabodhavimokṡamukhasaṃtataśca sarvamithyāsaṃjñāsamudācārataśca upāyasaṃskārapari- grahataśca asaṅgajñānābhimukhaprajñāpāramitāvihārābhimukhaśca apramāṇasamādhipratilambhataśca abhedyāśayapratilambhataśca śāsanādasaṃhāryataśca kuśalamūlaviśuddhita: upapattita: prabhāvataśca samāsanirdeśato veditavya: | vistaratastadyathābhimukhyāṃ bhūmau | asaṅgajñānābhimukhasya prajñāpāra- mitāvihārābhimukhyādabhimukhītyucyate | tenaivārthena ayaṃ vihāro veditavya: || tatra katamo bodhisattvānāṃ sābhisaṃskāra: sābhogo nirnimitto vihāra: ? iha bodhi- sattvena anantare’dhiprajñavihāre daśopāyaprajñābhinirhrtā: sarvasattvasādhāraṇā laukikā: sarva- lokāsādhāraṇāśca mārgāntarārambhaviśeṡā: pratilabdhā bhavanti, yeṡāmadhimātratvātparipūrṇatvāt saptamaṃ vihāramanupraviśati | teṡāṃ yathāsūtrameva granthavistaro veditavya: | laukikasaṃpattisaṃva- @136 rtakaṃ puṇyaparigrahamārabhya, sattveṡu hitasukhitāśayamārabhya, bodhāya puṇyasaṃbhārabodhipakṡyadharmo- ttarotkarṡamārabhya, śrāvakāsādhāraṇatāpratyekabuddhāsādhāraṇatāmārabhya, sattvakarmadhātumārabhya, lokadhātumārabhya, tathāgatakāyavākcittajñānamārabhya, ityayaṃ teṡsamupāyaprajñānirhrtānāṃ mārgāntarāṇāmārambhaviśeṡāṇāmadhikārārthata: samāsato veditavya: | sa ebhiryukto’pramāṇamasaṃ- khyeyaṃ tathāgataviṡayaṃ pratividhyati, tatsamutthānāya ca anābhoganirnimittākalpāvikalpana- tayā apramāṇabuddhaviṡayaṃ paśyan nirantaraṃ niśchidraṃ prayujyate sarveryāpathacāravihāramanasi- kāreṡu | nāsya sarvāvasthāgatasya mārgavipravāsitatvaṃ bhavati | tasya cittakṡaṇe daśapāramitā- pramukhā: sarve bodhipakṡyā dharmā: paripūryante viśeṡeṇa, anyeṡu tu vihāreṡu na tathā | prathame pramu- ditavihāre praṇidhānādhyālambanatayā, dvitīye cittadau:śīlyamalāpakarṡaṇatayā, trtīye praṇi- dhānavivardhanadharmālokapratilambhanatayā, caturthe mārgāvatāraṇatayā, pañcame laukikakriyāvatāraṇa- tayā, ṡaṡṭhe gambhīrapraveśatayā | tasmin puna: saptame vihāre sarvabuddhadharmasamutthāpanatayā bodhya- ṅgāni paripūryante bodhisattvaprāyogikacaryāparipūrisaṃgrahāt, asya vihārasya jñānābhijñācaryā- viśuddhāṡṭamavihārākramaṇācca | tathā hi bodhisattvo’sya vihārasyānantaramaṡṭamaṃ vihāraṃ praviśati | sa ca vihāra ekāntaviśuddha: | ime tu sapta vihārā vyāmiśrā: | viśuddhavihārapūrvaṃgamatvāda- saṃkliṡṭā: tadasaṃprāptatvāt saṃkliṡṭacaryāpatitā vaktavyā: | tasyāsmin vihāre sarve rāgādipramukhā: kleśā: prahīyante | san a sakleśo na ni:kleśo veditavya:, asamudācārādbuddhajñānābhilāṡācca | tathābhūtasya asya adhyāśayapariśuddhamapramāṇaṃ kāyavāṅmanaskarma pravartate | sa yāni tathāgatavarṇitāni karmāṇi | pūrvavat | tasya pañcamavihārābhinirhrtāni laukikāni śilpajñānā- nīha paripūryante | ācārasaṃmataśca bhavati trisāhasramahāsāhasre, sthāpayitvā ūrdhvavihārasthān bodhisattvān tathāgatāṃśca | na kaścidasyāśayaprayogābhyāṃ samo bhavati | sarve ca dhyānādayo bodhipakṡyā dharmā āmukhībhavanti bhāvanākārābhimukhatayā, na tu vipākasthānata:, tadyathā aṡṭame vihāre | sa tathā prayukta: suniścitaviṡayasuvicitasamādhipramukhāṇi daśa samādhiśatasahasrāṇyabhinirharati bodhisattvasamādhīnām | teṡāṃ ca lābhātsamatikrānto bhavati śrāvakapratyekabuddhasamādhiviṡayam | sa evaṃ sarvakleśaviviktena durvijñātena sarvavikalpapracārā- pagatena kāyavāṅmanaskarmaṇā viharati | na cottariviśeṡaparimārgaṇābhiyogamutsrjati sattvāvekṡayā bodhiparipūraṇārtham | tasyāpramāṇaṃ sarvanimittāpagataṃ kāyavāṅmanaskarma pravartate supariśodhitamanutpattikadharmakṡāntyavabhāsitam | asmin vihāre khabuddhiviṡayatayā sarvaśrāvaka- pratyekabuddhaviṡayasamatikrama: | tadanyeṡu tu ṡaṭsu buddhadharmādhyālambanatayā | ṡaṡṭhe vihāre bodhisattvo nirodhaṃ samāpadyate | asmiṃstu pratikṡaṇaṃ samāpadyate | idaṃ cāsya atyadbhutaṃ karma acintyam-yadbhūtakoṭīvihāreṇa ca viharati, na ca nirodhaṃ sākṡātkaroti | sa tamevopāya- jñānābhinirhāramadhipati krtvā sarvasattvāsādhāraṇāṃ bodhisattvacaryāṃ carati, laukikapratibhāsāṃ ca atanmayīṃ ca | yathāsūtrameva | tasya piṇḍārthe puṇyakriyāmārabhya kalatraparṡatparigrahamabhi- @137 (nir)vrttiviśeṡaprārthanāsamārambhaṃ vimokṡatrayavihāraṇatāṃ hīnayānādhimuktopāyavinayanatāṃ paracittānuvartanatāṃ mahājanakāyavyāvartanatāṃ cārabhya | śeṡaṃ pūrvavat | tatrāyaṃ viśeṡa: | vaśavartī ca bhavati devarāja: | kuśala: śrāvakapratyekabuddhābhisamayopasaṃhāreṡu | prabhāva: koṭīśatasahasrasaṃkhyānirdeśato veditavya: | ayaṃ sābhogo nirnimitto vihāra: | upāyaprajñā- bhinirhrtamārgāntarārambhaviśeṡaniṡpattipraveśataśca tathāgataviṡayasamutthānaprativedhanirantaraprayoga- taśca pratikṡaṇaṃ sarvabodhipakṡyadharmasamudāgamataśca kliṡṭākliṡṭavyavasthānataśca prāyogikacaryāpari- pūrisaṃgrahataśca āśayaśuddhakarmapravrttimadhikrtya sarvalaukikaśilpakarmādiparipūraṇataśca aprameya- śrāvakapratyekabuddhāsādhāraṇasamādhipratilambhataśca pratikṡaṇaṃ nirodhasamāpattitaśca sarvasattvā- sādhāraṇalokacaryācaraṇataśca | tadyathā dūraṃgamāyāṃ bhūmau | bodhisattvaprāyogikacaryāparipūri- saṃgrhītatvāddūraṃgametyucyate | tenaivamarthena vihāro veditavya: || tatra katamo bodhisattvānāmanābhogo nirnimitto vihāra: ? iha bodhisattvena prathame- ‘nantare vihāre daśākāraṃ sarvadharmaparamārthāvatārajñānaṃ pratilabdhaṃ bhavati | triṡvadhvasu yathāyoga- mādyanutpannatāmajanmatāmalakṡaṇatāmārabhya tadanyahetubhāvāvināśatāṃ cārabhya paramārthato nirabhi- lāpyasvabhāve vastunirabhilāpābhisaṃskārapratibhāsasya svabhāvasya lakṡaṇena hetubhāvena cāvidyamānasya tasyaiva saṃkleśātmanā apravrttitāṃ ca anivrttitāṃ cārabhya tadajñānamithyābhi- niveśahetukāṃ ca tasmin vidyamāne vastuni nirabhilāpye ādimadhyaparyavasānasarvakāla- saṃkleśasamatāṃ cārabhya tathatāsamyakpraveśanirvikalpasamatayā ca tatsaṃkleśāpanayamārabhya | ityasya jñānasya daśākārasya adhimātratvātparipūrṇatvādimamaṡṭamaṃ pariśuddhaṃ vihāramavatarati | ihasthaśca anutpattikeṡu dharmeṡu pravarāṃ bodhisattvakṡāntiṃ suviśuddhāṃ labhate | sā puna: katamā ? catasrbhi: paryeṡaṇābhirayaṃ bodhisattva: sarvadharmān paryeṡya yadā caturbhireva yathābhūtaparijñānai: parijānāti, tadā sarvamithyāvikalpābhiniveśeṡvapanīteṡu sarvadharmāṇāṃ drṡṭe ca dharma sarvasaṃkleśā- nutpattyanukūlatāṃ paśyati | saṃparāye ca sarveṇa sarvaṃ niravaśeṡato’nutpattiṃ paśyati teṡāmeva pūrvamithyāvikalpābhiniveśahetusamutpannānāṃ dharmāṇām | tā: punaścatasra: paryeṡaṇā yathāpūrvaṃ nirdiṡṭāstattvārthapaṭale | catvāri ca yathābhūtaparijñānāni | tānyadhimukticaryāvihāra- mupādāya yāvatsābhoganirnimittādvihārānna suviśuddhāni bhavanti | asmiṃstu vihāre pariśuddhāni bhavanti | tasmātsa bodhisattvo’nutpattikeṡu dharmeṡu kṡāntipratilabdha ityucyate | sa tasyā: kṡānterlābhādgambhīraṃ bodhisattvavihāramanuprāpnoti | tasya pūrvake ye nirnimitte vihāre catvāro’ṃpakṡālā, te prahīṇā bhavanti | ya ābhogābhisaṃskāra: sa prahīṇo bhavati | uttari ca viśuddhivihāre autsukyaṃ prahīṇaṃ bhavati | sarvākārasattvārthakriyāśaktāvautsukyaṃ prahīṇaṃ bhavati | sūkṡmasaṃjñāsamudācāraśca prahīṇo bhavati | tasmātsa vihāra: supariśuddha ityucyate | tasya ca tasmin gambhīre vihāre’bhiratasya tasmin dharmamukhasrotasi tathā- gatasaṃcodanāsamādāpanābhinirhāramukhajñānābhijñākarmopasaṃhāro’prameya: | tathā saṃcoditasya @138 ca apramāṇakāyavibhaktijñānābhinirhāro daśavaśitāprāptiśca yathāsūtrameva vistareṇa vedi- tavyā: | vaśitāprāpta: sa yāvadākāṅkṡati tāvattiṡṭhati | yāṃśca dhyānavimokṡādicittavihārā- nākāṅkṡati teṡu viharati | saṃkalpamātreṇaivāsya sarvabhojanādipariṡkārasaṃpadbhavati | sarva- śilpakarmasthāneṡu cāsya yathākāmaṃ supracāratā bhavati | sarvopapattisaṃvartanīyeṡu ca karmasu sarvopapattyāyataneṡu cāsya kāmakāropapattitā bhavati | yathepsitaṃ ca sarvabodhikāryaṃ karoti | sarvapraṇidhānāni cāsya yathākāmaṃ samrdhyanti | yadyadeva vastu yathādhimucyate, tattathaiva bhavati nānyathā | yadyajjñeyaṃ jñātukāmo bhavati, tadapi jānīte yathāvat | nāmakāyapadakāya- vyañjanakāyānāṃ ca nikāmalābhī bhavati sarvadharmasamyagvyavasthānakuśala: | evaṃ vaśitāprāpta- syāsya bodhisattvasya ata: pareṇa vaśitāprāptikrtānuśaṃsā vistareṇa yathāsūtrameva vedi- tavyā: | audārikaṃ ca buddhadarśanaṃ vihāya satatasamitamavirahito bhavati buddhadarśanena | śeṡakuśalamūlaviśuddhiryathāsūtraṃ veditavyā saha suvarṇadrṡṭāntena | upapatti: prabhāvaviśeṡa- ścāsya bodhisattvasya asmin vihāre yathāsūtrameva veditavya: | ayamanābhogo nirnimitto vihāra: | paramārthāvatārajñānaniṡpattittaśca anutpattikadharmakṡāntilābhataśca sarvāpakṡālāpagata- gambhīrabodhisattvavihāraprāptitaśca dharmamukhasrotasi buddhairaprameyābhinirhāramukhajñānābhijñākarmopasaṃ- hārataśca apramāṇakāyavibhaktijñānapraveśataśca vaśitāprāptitaśca vaśitānuśaṃsāpratyanubhavanataśca | tadyathā acalāyāṃ bhūmau pūrvakābhisaṃskārāpagamādanābhogaṃ niścalavāhimārgasamārūḍhaṃ taccittaṃ tasyāṃ bhūmau pravartate, tasmātsā bhūmiracaletyucyate | tenaiva cārthenāyaṃ vihāro draṡṭavya: || tatra katamo bodhisattvānāṃ pratisaṃvidvihāra: ? iha bodhisattvastenāpi vihāreṇa gambhīreṇa asaṃtuṡṭa: uttarijñānaviśeṡatāmanugacchan yaiśca dharmajñānābhisaṃskārai: pareṡāṃ dharma: sarvākāro bodhisattvena deśayitavya:, yacca dharmākhyānakrtyam, tatsarvaṃ yathābhūtaṃ prajānāti | tatredaṃ dharmasamākhyānakrtyam-gahanopacāreṡu ye ca saṃkliśyante viśudhyante ca, yena ca saṃkliśyante yena ca viśuddhyante, yacca saṃkleśavyavadānam, yā ca tasyānaikāntikatā, yā ca tasyai- kāntānaikāntikatā, tasya yathābhūtaṃ jñānam | evaṃ ca dharmadeśanākuśalasya deśanākrtyakuśalasya ca yatsarvākāramahādharmabhāṇakatvamaprameyadhāraṇīprāptasya sarvasvarāṅgavibhaktikuśalasyākṡayaprati- bhānasya yādrśyā dharmadhāraṇodgrahaṇaśaktyā samanvāgatasya yayā bodhisattvapratisaṃvidabhinirhrtayā vācā yādrśe dharmāsane niṡaṇṇasya yatra yeṡu ca dharmaṃ deśayato yāvadbhirmukhairyayā sattvavijñāpanasaṃtoṡaṇakrtyasaṃniyojanaśaktyā samanvāgatasya, tatsarvaṃ yathāsūtrameva vistara- nirdeśato veditavyam | kuśalamūlaviśuddhyupapattiprabhāvaviśeṡo’pi yathāsūtrameva veditavya: | ayaṃ bodhisattvānāṃ pratisaṃvidvihāra: | śāntavimokṡāsaṃtuṡṭipraveśataśca dharmasamākhyānābhisaṃskāra- jñānataśca acintyamahādharmabhāṇakatvapratilambhataśca…tadyathā sādhumatyāṃ bhūmau | sarvasattvānāṃ hitasukhāya pariśuddhayā bodhisattvapratisaṃvinmatayā dharmasamākhyānādhikāratvāt sā bhūmi: sādhumatītyucyate | tainaivārthenāyaṃ vihāro draṡṭavya: || @139 tatra katamo bodhisattvānāṃ paramo vihāra: ? iha bodhisattvasya pratisaṃvidvihāre sarvākārapariśuddhe dharmarājatvārhasya dharmābhiṡekasamāsannasya vimalādisamādhyaprameyapratilambhakara- ṇata: sarvajñānaviśeṡābhiṡekapaścimasamādhisaṃmukhībhāvācca sarvabuddhebhyastadanurūpāsanakāyapari- vārapratilābhina: kharaśmigamanapratyāgamanata: sarvākārasarvajñajñānābhiṡekapratilambhataśca abhi- ṡiktasya ca sarvavineyasamudānayanatadvimokṡopāyabuddhakrtyajñānataśca aprameyavimokṡadhāraṇyabhijñā- pratilambhataśca tadadhipateyamahāsmrtijñānābhinirhāranirvacanavyavasthānataśca mahābhijñābhinirhāra- taśca kuśalamūlaviśuddhyupapattiprabhāvaviśeṡataśca…tadyathā dharmameghāyāṃ bodhisattvabhūmau | pari- pūrṇabodhisattvamārga: suparipūrṇabodhisaṃbhāraśca sa bodhisattvastathāgatānāmantikāddharmameghabhūtā- matyudārāṃ du:sahāṃ tadanyai: sarvasattvai: saddharmavrṡṭiṃ saṃpratīcchati | dharmameghabhūtaśca khayamanabhi- saṃbuddhabodhirabhisaṃbuddhabodhiśca aprameyāṇāṃ sattvānāṃ saddharmavrṡṭyā nirupamayā kleśarajāṃsi praśamayati, vicitrāṇi ca kuśalamūlasasyāni virohayati, vivardhayati pācayati ca [tasyāṃ bhūmāvasthita:] | tasmāsā bhūmirdharmameghetyucyate | tenaiva cārthena paramo vihāro draṡṭavya: || na ca yānyuttarottareṡu vihāreṡvaṅgāni nirdiṡṭāni pūrvakeṡu vihāreṡu sarveṇa sarvaṃ na saṃvidyante | api tu mrdutvānna saṃkhyāṃ gacchanti | teṡāmeva madhyādhimātratvāttadanyottara- bhūmipratilambhaniṡpattivyavasthānaṃ veditavyam | ekaikaścātra vihāro’nekairmahākalpakoṭī- śatasahasraistato vā prabhūtatarai: pratilabhyate niṡpadyate ca | te tu sarve vihārāstribhirmahā- kalpāsaṃkhyeyai: samudāgacchanti | mahākalpāsaṃkhyeyena adhimukticaryāvihāraṃ samatikramya pramuditavihāro labhyate | taṃ ca vyāyacchamāna: prauḍhyena nāvyāyacchamāna: | dvitīyena mahākalpāsaṃkhyeyena pramuditavihāraṃ yāvatsābhogaṃ nirnimittaṃ vihāramatikramya anābhogaṃ nirnimittaṃ pratilabhate | taṃ ca niyatameva | tathā hi sa śuddhāśayo bodhisattvo niyataṃ vyāyacchate | trtīyena mahākalpāsaṃkhyeyena anābhogaṃ ca nirnimittaṃ pratisaṃvidvihāraṃ samatikramya paramaṃ bodhisattvavihāraṃ pratilabhate | tatra dvau kalpāsaṃkhyeyau veditavyau | yo’pi kalpa:, so’pi rātriṃdivasamāsārdhamāsagaṇanāyogena kālāprameyatvādasaṃkhyeya ityucyate | yo’pi teṡāmeva mahākalpānāṃ gaṇanāyogena sarvagaṇanāsamatikrāntā saṃkhyā, so’pyasaṃkhyeya: | pūrvakeṇa kalpāsaṃkhyeyena bodhirakalpai: kalpāsaṃkhyeyairadhigamyate | paścimakena puna: kalpāsaṃkhyeyena tribhireva, nādhikai: | yastvadhimātreṇa vīryārambheṇa prayujyate, tatra kaścidantarakalpāna prabhūtān vyāvartayati, kaścidyāvanmahākalpān, na tvasaṃkhyeyavyāvrtti: kasyacidastīti vedi- tavyam | ebhiśca dvādaśabhirbodhisattvavihāraistribhirasaṃkhyeyai: kleśāvaraṇapakṡyaṃ ca dauṡṭhulyaṃ prahīyate, jñeyāvaraṇapakṡyaṃ ca | tatra triṡu vihāreṡu kleśāvaraṇapakṡyasya dauṡṭhulyaprahāṇaṃ vedi- tavyam | pramudite vihāre āpāyikakleśapakṡyasya sarveṇa sarvaṃ (dauṡṭhulyasya prahāṇam |) samudā- cāratastvadhimātramadhyasya sarvakleśapakṡasya | anābhoge nirnimitte vihāre’nutpattikadharmakṡānti- viśuddhivibandhakleśapakṡyasya sarveṇa sarvaṃ dauṡṭhulyasya prahāṇaṃ veditavyam, samudācāratastu @140 sarvakleśānām | parame punarvihāre sarvakleśasavāsanānuśayāvaraṇaprahāṇaṃ veditavyam | tacca tāthāgataṃ vihāramanupraviṡṭa: | jñeyāvaraṇapakṡyamapi dauṡṭhulyaṃ trividhaṃ veditavyaṃ tvaggataṃ phalgugataṃ sāragataṃ ca | tatra tvaggatasya pramudite vihāre prahāṇaṃ bhavati, phalgugatasyārnābhogo nirnimitte, sāragatasya tāthāgate vihāre prahāṇaṃ bhavati sarvāvaraṇaviśuddhijñānatā ca | teṡu ca triṡu vihāreṡu tasya kleśajñeyāvaraṇaviśuddhijñānatā ca | teṡu ca triṡu vihāreṡu tasya kleśajñeyāvaraṇa- prahāṇasya tadanye vihārā yathākramaṃ saṃbhārabhūtā bhavanti | eṡu trayodaśasu vihāreṡu samāsata ekādaśavidhā viśuddhirveditavyā | prathame gotraviśuddhi: | dvitīye śuddhādhimuktiviśuddhi: | trtīye’dhyāśayaviśuddhi: | caturthe śīlaviśuddhi: | pañcame cittaviśuddhi: | ṡaṡṭhe saptame’ṡṭame ca samyagjñānasamārambhaviśuddhi: | navame prāyogikacaryāparipūriviśuddhi: | daśame tattvajñānā- bhijñābhinirhāraviśuddhi: | ekādaśe tadarthe samyakparasamākhyānāya pratisaṃvidviśuddhi: | dvādaśe sarvākārasarvajñeyānupraveśajñānaviśuddhi: | trayodaśe tāthāgate vihāre savāsanāsarvajñeyakleśāvaraṇa- viśuddhi: | aṡṭābhiśca pūrvanirdiṡṭairmahāyānasaṃgrāhakairdharmaireṡāṃ trayodaśānāṃ vihārāṇāṃ saṃgraho veditavya: | prathamadvitīyayorvihārayo: śraddhājātasyādhimuktigatasya bodhisattvapiṭakaśravaṇa- cittatā | trtīye vihāre’dhyāśayopagamanaṃ bhāvanākārapratilambhapūrvakam | tadanyeṡu vihāreṡu yāvatsābhoganirnimittaṃ bhāvanābāhulyam | tataścodhrvaṃ triṡu bodhisattvavihāreṡu pariśuddhacaryā- saṃgrhīteṡu bhāvanāphalapariniṡpatti: | tāthāgate vihāre’tyantanairyāṇikatā veditavyā || śrāvakavihārasādharmyeṇa caiṡāṃ dvādaśānāṃ bodhisattvavihārāṇāmanukramo veditavya: | yathā śrāvakasya svagotravihāra:, tathāsya prathamo veditavya: | yathā tasya samyaktvanyāmāvakrānti- prayogavihāra:, [sa] evāsya dvitīya: | yathā tasya nyāmāvakrāntivihāra:, tathāsya trtīyo vihāra: | yathā tasya avetyaprasādalābhina āryakāntādhiśīlavihāra: uttaryāsravakṡayāya, tathāsya caturtho vihāra: | yathā tasyādhiśīlaṃ niśritya adhicittaśikṡānirhāravihāra:, tathāsya pañcamo vihāra: | yathā tasya yathālabdhasatyajñānādhiprajñāśikṡāvihāra: tathāsya ṡaṡṭasaptamāṡṭamā vihārā veditavyā: | yathā tasya suvicāritajñeyasyānimittasamādhiprayogavihāra:, tathāsya navamo vihāra: | yathā tasya pariniṡpanno’nimittavihāra:, tathāsya daśamo vihāra: | yathā tasya vyutthitasya vimuktayāyatanavihāra:, tathāsyaikādaśo vihāra: | yathāsya sarvākāro- 'rhattvavihāra:, tathāsya dvādaśo vihāro veditavya: || bodhisattvabhūmāvādhārānudharme yogasthāne vihārapaṭalaṃ caturtham || ||dvitīyaṃ yogasthānam|| @141 bhūmipaṭalam | (guṇavarmamatena niṡṭhāpaṭalam |) eṡu yathāvarṇiteṡu trayodaśasu vihāreṡvanugatā: sapta bhūmayo veditavyā: | ṡaḍ bodhisattvabhūmaya: | ekā vyāmiśrā bodhisattvatāthāgatā bhūmi: | gotrabhūmi:, adhimukti- caryābhūmi:, śuddhāśayabhūmi:, caryāpratipattibhūmi:, niyatā bhūmi:, niyatacaryābhūmi:, niṡṭhāgamanabhūmiśca | itīmā: sapta bodhisattvabhūmaya: | āsāṃ paścimā vyāmiśrā | tatra gotravihāro- ‘dhimukticaryāvihāraśca dve bhūmī | pramudito vihāra: śuddhādhyāśayabhūmi: | adhiśīlādhicitta- vihārāstrayaścādhiprajñavihārā: sābhogaśca nirnimitto vihāraścaryāpratipattibhūmi: | anābhoga- nirnimitto vihāro niyatā bhūmi: | tasyāṃ bhūmau bodhisattvastrtīyaniyatipātapatito bhavati | pratisaṃvidvihāro niyatacaryābhūmi: | paramo vihārastāthāgataśca niṡṭhāgamanabhūmi: | tāthā- gatasya punarvihārasya bhūmeśca paścānnirdeśo bhavati buddhadharmapratiṡṭhāpaṭale | tatra bodhisattvo’dhi- mukticaryābhūme: śuddhādhyāśayabhūmimanupraviśan kathamapāyān samatikrāmati ? iha bodhisattvo laukikaṃ pariśuddhaṃ dhyānaṃ niśritya adhimukticaryābhūmau susaṃbhrtabodhisaṃbhāro daśaśatena pūrva- nirdiṡṭenākāraṇena sattveṡvanukampāṃ bhāvayati ananyamanasikāra: | sa bhāvanānvayāttadrūpaṃ sattveṡvanukampāśayakaruṇāśayaṃ pratilabhate, yenāpāyān sattvānāmarthe’gārāvāsayogenādhi- tiṡṭhati | yadi me eṡveva saṃnivāsato’nuttarā samyaksaṃbodhi: samudāgacchati, tathāpyahamutsahā- mīti | sattvānāṃ du:khāpanayanaheto: sarvaṃ ca sattvānāmāpāyikaṃ karma tena śuddhenāśayena ātmavaipākyamicchati | atyantasarvākuśalakarmāsamudācārāya mānasaṃ praṇidhatte | tasya tathā paribhāvitaṃ tallaukikaṃ pariśuddhaṃ dhyānamāpāyikakleśapakṡyaṃ dauṡṭulyamāśrayādapakarṡati | aci- reṇa tasya prahāṇādāśrayo’sya bodhisattvasya parivartate pāpakasyāpāyikasya karmaṇo’tyanta- makaraṇatāyai apāyāgamanatāyai ca | iyatā sa bodhisattva: samatikrānto’pāyagati: sarvā bhavati, samatikrāntaśca adhimukticaryābhūmim, praviṡṭaśca śuddhāśayabhūmim | ye ca te daśa dharmā vihārapaṭale nirdiṡṭā: śraddhādayo vihāraśodhanā:, te iha bhūmiviśodhanā veditavyā: | teṡāṃ vipakṡapratipakṡato vyavasthānaṃ veditavyam | samāsārtho’nukramaśca veditavya: | tatra daśa te dharmā daśānāṃ bhūmiviśodhanānāṃ dharmāṇāṃ vipakṡabhūtā dharmā:, yeṡāṃ pratipakṡeṇa eṡāṃ vyavasthānaṃ bhavati | katame daśa ? sarveṇa sarvamanārambhacittotpādanābodhi- sattvaśikṡāpadāsamādānam | ayaṃ śradhāvipakṡo dharmo yasya pratipakṡeṇa śraddhā | sattveṡu vihiṃsācittaṃ karuṇāvipakṡo dharmo yasya pratipakṡeṇa karuṇā | sattveṡu vyāpādo maitrīvipakṡo dharmo yasya pratipakṡeṇa maitrī | bhogajīvitāpekṡā dānavipakṡo dharmo yasya pratipakṡeṇa tyāga: | sattvebhyo’pakāravipratipattilābho bahukartavyatā ca akhedavipakṡo dharmo yasya pratipakṡeṇa akhedatā | anupāyaprayoga: śāstrajñatāvipakṡo dharmo yasya pratipakṡeṇa śāstrajñatā | asauratyāparacittānuvartanatā lokajñatāvipakṡo dharmo yasya pratipakṡeṇa lokajñatā | @142 kuśaladharmabhāvanāyāṃ pramādakausīdyaṃ hrīkyāpatrāpyavipakṡo dharmo yasya pratipakṡeṇa hrīkyāpatrāpyatā | dīrghakālikaiścitraistīvrairnirantarai: saṃsāradu:khairvyavadīrṇatā dhrtibalādhānatāvipakṡo dharmo yasya pratipakṡeṇa dhrtibalādhānatā | śāstari kāṅkṡā vimatirvicikitsā tathāgataṃtapūjopasthānatāyā vipakṡo dharmo yasya pratipakṡeṇa tathāgatapūjopasthānatā | evaṃ tāvadeṡāṃ vipakṡapratipakṡavyavasthānaṃ bhavati | ka: punareṡāṃ samāsārtha: ? samāsena daśabhirebhirdharmairāśayaśuddhi: prayogaśuddhiśca paridīpitā | tatra tribhi: pūrvakairāśayaśuddhi:, avaśiṡṭai: prayogaśuddhirveditavyā || bodhimabhiśraddadhan bodhisattva: sattvān du:khitān karuṇāyate, karuṇāyamāno mayaite paritrātavyā iti maitrāya(n) tathā maitracittasya sarvaparityāgī bhavati, eṡa bhogajīvita- nirapekṡa: | nirapekṡasyaiṡāmarthe prayujyamāno (na ?) parikhidyate | aparikhinnaśca śāstrajño bhavati | śāstrajñaśca yathā loke pravartitavyamanena tathā jānāti | evaṃ lokajño bhavati | svayaṃ ca kleśasamudācāreṇa jehrīyate vyapatrapate | hrīmānapatrāpī ca kleśavaśago dhrtibalādhānaprāpto bhavati | dhrtibalādhānaprāptaśca samyakprayogādaparihīyamāṇa: kuśalairdharmaurvivardhamāna: pratipatti- pūjayā lābhasatkārapūjayā ca tathāgatapūjopasthānaṃ karoti | ityayameṡāṃ daśānāṃ dharmāṇāmanu- samudāgamo veditavya: | ebhiśca daśabhirdharmai: sarvabhūmiviśodhanā bhavati || ādhāre yogasthāne trtīyaṃ bhūmipaṭalam || @143 caturthaṃ pariśiṡṭam | ślokasūcī | (1)gardyavibhāgagāthāsūcī | adhiṡṭhitāste sugatai: 19 anubhāvātsugatānāṃ 18 antarīkṡa iva citraraṅgaṇā 10 asamasamākāśasamai: 17 etādrśo gocara durdrśo’sya 30 kimarthaṃ śuddhasaṃkalpa 1 jñānapraveśa: sa hi tādrśo’sya 31 taccintayā cittapathaiśca varjitaṃ 27 tatsādhu vimalabuddhe 16 tasya me bhavati buddhirīdrśī 11 tasya śrutvā mahāprajño 6 trṡita iva śītamudakaṃ 15 daśa bhūmīrvirajasa: 20 duṡkaraṃ paramametadadbhutaṃ 7 nirīkṡamāṇā anyonyaṃ 5 parṡaddhi viprasanneyaṃ 4 pradeśamātraṃ tu tato’bhidhāsye 29 pravaravaravimalabuddhe 12 bhūmijñānapathaṃ śreṡṭham 23 yathāntarīkṡe śakune: padaṃ budhai: 28 ye tu vimatisaktā: 22 vajropamaṃ hrdayaṃ syāpayitvā 9 viniścitā ime sarve 2 śamaniyamanibhrtasumanā: 14 śāntaṃ praśāntaṃ sugatapraveditaṃ 26 śrotukāmā ime sarve 3 sagauravā: santa: sajjā bhavanto 32 sāgarajale nimagnā: 21 suduṡkaraṃ tadvacasāpi vaktuṃ 33 sūkṡmadurdrśavikalpavarjita: 8 sūkṡmaṃ durājñeyapadaṃ maharṡiṇāṃ 24 smrtidhrtiviśuddhabuddhe 13 svabhāvaśūnyaṃ praśamādvayakṡayaṃ 25 (2)padyavibhāgagāthāsūcuī | akuśalaviratānāṃ śuddhaśīlāvatānāṃ 10.22 atikrānta śrāvakacariṃ tatha pratyayānāṃ 7.28 atra naramarudgaṇapūjanārhā 4.21 atra sthitā guṇadharā: kuśalopapetā: 2.7 atra sthitā guṇadharā nrpatī bhavanti 1.21 atra sthitā guṇadharā bahubuddhakoṭhya: 3.21 atra sthitā guṇadharā mahabrahmaloke 9.34 atra sthitā guṇadharāstridaśādhipatya 3.22 atra sthitā guṇaśatopacitā maharṡi 2.16 atra sthitā jinasutā nrpacakravartī 2.17 atra sthitā jinasutā viriyārabhante 3.23 atra sthitā tuṡita īśvara te krtāvī 5.30 atra sthitā naramaruttama dharmarājā 9.32 atra sthitā naravararṡabha bodhisattvā 4.19 atra sthitā na vidunāṃ guṇamāśayaṃ ca 4.20 atra sthitā na vidunāṃ varaprajña ābhā 7.31 atra sthitā vidu prabhākaribhūmideśe 3.8 atra sthitā vividhakleśamatikramanti 7.26 atha vividharucirameghān 7.1 athābravīdvajragarbhaṃ 5.10 adhveṡu pūrvaṃ tamacetanasaṃ%skrtasya 6.20 anugatakuśalānāṃ kṡāntisauratyabhājāṃ 10.23 anuttārāsau naranāyakānāṃ 11.10 anutpādakṡānti virajā varaprajña śreṡṭhā 7.21 anuloma mohaprabhavaṃ ca prabhāvataśca 6.22 apsarā bahava prīṇitendriyā: 10.4 abhyutthitā āsanebhya 2.2 amaravadhusahasrāṇyantarīkṡe sthitāni 6.4 avasrjya śreṡṭha pravaraṃ ima buddhajñānaṃ 2.15 avitrptu puṇyupacaye tatha jñānaśreṡṭhaṃ 5.24 ākāṅkṡamāṇa drḍavīryabalābhyupetā 7.32 ākāṅkṡamāṇa vijahitva ca rājabhogān 2.18 ākāṅkṡamāṇa vrṡabhā vijahitva rājyaṃ 1.22 ākāṅkṡamāṇu sugātmaja vīryaprāptā 6.31 ādāvajāta anutpāda alakṡaṇaṃ ca 8.15 ādau ca krtva manujānupapattimiṡṭāṃ 2.10 ābhāsaprāpta imi dharma vicārayanti 7.17 @144 ābhāsarucirā muktā: 9.2 ālambanāttu prathamā guṇapāripūrī 7.22 iti gaṇitaguṇāṃśā bodhicaryāścarantu 10.30 iti matvā bhavadbhiśca 10.69 ityeṡā trtīyā bhūmi: 3.24 ityeṡā dvitīyā bhūmi: 2.20 ityeṡā navamī bhūmi: 9.36 ityeṡā pañcamī bhūmi: 5.32 ityeṡā prathamā bhūmi: 1.24 indriya yā mrdukamadhyaudārataśca 9.20 ima bhūmideśupagatā vidu bodhisattvā 8.32 imāṃ bhūmiṃ prabhāṡatā 9.1 imi sarve jinasutā khilamalavigatā 9.7 iha durjayāmupagatā varaprajñacārī 5.28 iha bhūmideśupagatā marutādhipāste 6.30 iha pūji krtva khalamārgagatā 5.7 iha saptamīmupagatā: sakalaṃ guṇāni 7.23 īdrśaṃ vacamāhātmyaṃ 8.11 īdrśā rutasahasrā bhaṇitvā 6.9 īdrśān rutasahasrān 10.14 ucchedu no bhavati pratyayatāmavidyā 6.18 udvigna sarva vibhave anapekṡacittā 3.10 upapatti ṡaḍgati vibhaktipraveśataśca 9.23 ekasmi citta upapadyati bhūmilābho 1.6 ekasya dharmapada artha sumerumūrdhnā 3.18 ekakṡaṇena daśakṡetraśata:sahasrā 8.3 ekakṡetra sugato niṡaṇṇaka: 10.5 ekakṡetri acalita sarvakṡetravirajā 9.9 ekaromu sugatasya raśmayo 10.6 ekasya yaścaiva tathāgatasya 11.4 etacchrutvā parijñāya 10.71 etatpuṇyavipākaiśca 10.44,48,52,64 etatpuṇyānubhāvaiśca 10.56,68 etatpuṇyānusāraiśca 10.60 etādrśā rutasahasrān bhaṇitva rucirān 9.13 etāni prāpta vrṡabhī varajñānabhūmiṃ 8.22 etāṃśca naikapraṇidhīnabhinirharitvā 1.14 eva śrutva caraṇamanuttabhaṃ 10.1 eva śrutva caraṇaṃ viduna śreṡṭhaṃ 8.1 evaṃ ca dhāraṇiviśuddhi samādhiprāptā 9.28 evaṃ ca satya parimārgati sūkṡmabuddhi: 5.18 evaṃ tamapratisamā naradevapūjyā 8.21 evaṃ pratītyasamutpāda samotaranti 6.24 evaṃ viditva punarārabhate’pramatto 5.23 evaṃ viditva satataṃ vidu apramattā 2.11 evaṃvidhā gaṇanayā bhuyu anya nekā 2.19 evaṃ vimokṡamukha bhāvayi te mahātmā 6.26 evaṃ śodhita caturṡu jinacarīpu 5.11 evaṃ śruṇitva caraṇaṃ vipulaṃ 4.1 evaṃ śruṇitva caribhūmimuttamāṃ 3.1 evaṃ visaraṇagata: sthita atra bhūmyāṃ 9.25 eṡanti śāstra vividhānna ca khedameti 1.18 evaṃ sunirhrtasumārdavasrigdhacittā: 1.16 evaṃ sthitānamanucinta vikalpa nāsti 8.17 eṡābhiyukta vidunā divarātri nityaṃ 1.19 kāryaṃ avidya dvaya kurvati mohabhāve 6.17 kiṃ kāraṇaṃ tatha hi dharmavaraṃ 4.4 kiṃcāpi śānta tava sarvakileśajālā 8.19 kīdrśā manasaṃkalpā 2.5 kuśalaśatasahasraṃ saṃciyā kalpakoṭavā 10.18 keci buddhavaralakṡaṇaṃ vidu: 10.7 kleśādvayena yugapatpunarbhāsi tryadhvaṃ 5.21 kleśānanādina prayogasahāyatāśca 9.19 kleśāvrtāśca avilokanachandahīnā: 3.12 kleśormibhirhriyata aodhacaturnimagnā: 2.14 kṡetraśatamākramante 7.8 kṡetrāpramāṇaparyāpanna ekārajāgre 9.35 kṡetrāṃśca naikavidhadharmatha kalpasaṃkhyān 7.18 gaganopaṃma: paramaśuddhu jino 5.8 gambhīrajñāna paramārthapadānusārī 7.13 gambhīra durdrśā sūkṡma 6.32 gambhīryatāmupagatā bhuvu ārabhanti 7.29 gītaruta manojñā vādyatūryābhināhā 5.3 gurugauravepūpagata: pratipattikāmo 4.17 caturddhipādacaraṇā: smrtiśuddhagrīvā: 5.14 caturthī itiyaṃ bhūmi: 4.23 caraṇamatha śruṇitvā bhūmiśreṡṭhāṃ vidūnāṃ 5.1 caraṇavara śruṇitvā bhūmiśreṡṭhaṃ vidūnāṃ 6.1 @145 cittasya no viṡayajñānapraveśaniṡṭhāṃ 1.15 cittaṃ yathā anuśayā na ca dravyabhūtā 9.22 jñānābhilāṡa anapekṡna jagārthacārī 3.13 jñāne vibhāvitamanā vidu sarvakāyān 8.25 tato’psara:sahasrāṇi 9.5 tatrastha: pālayan sattvān 10.33,36,39,42 46, 50,54,58,62,66 tatropāye svayaṃ sthitvā 10.55 tathā bodhiṃ śivāṃ prāpya 10.70 tada pravaramatulamābhā 7.3 tasyātra bhūmi rucirāya pratiṡṭhitasya 4.18 tīkṡṇānulomasthitajñāna balopapetā: 6.13 tuṡitāyatanaprāpta nāyako 10.8 tūrya madhura ghoṡayukta 7.5 te atra bhūmyanugatā jinakośadhārī 9.16 te apramāṇabalabuddhi vicārayanta: 9.14 te evakṡāntisamanvāgata niṡprapañcā 8.16 te evajñānanugatā varasūkṡmabuddhī 9.18 te evadharmaniratā guṇa arthayuktā 1.12 te cittamātra ti traidhātukamotaranti 6.16 te chambhitatvavigatā: krpamaitrayuktā: 1.9 te dharmabhāṇaka gatī anuprāpta sthānaṃ 9.26 te dhāraṇimukhi samādhisamāhitāgrā 9.15 te’nekabuddhaniyutān paryupāsayante 9.33 te pañcamīmupagatā varabhūmi śreṡṭhāṃ 5.15 te puṇyajñānupagatā: krpamaitrayuktā 8.14 te buddhajñānanirupadravamīkṡamāṇā 3.11 te bhūmya saptasu viśodhitaprajñupāyā: 8.13 tebhyaśca tūryanādebhya: 9.6 te mārdavārjavamrdūkarmaṇīyacittā: 2.6 te rogabhūtasahaśokaparadevanaṃ ca 3.9 te vāsanāgatikileśa ca karma cittā 9.24 te vīryamuttari samārabhiapramattā: 5.31 te śukladharmupacitā: kuśalopapetā: 1.1 te śuddhaāśaya guṇākara tīkṡṇacittā: 3.7 teṡārthi tyāga vividha punarārabhante 1.17 tribhuvanaśivasādhyopāvavijñānadhīrā: 10.27 tribhuvanahitakāmā bodhisaṃbhārapūrye 10.28 trisahasri sarvaparamāṇurajo taranti 8.24 traidhātukena adhivāsa vivekaprāptā: 7.15 tryadhvaikavīkṡaṇavibuddhananirvikalpā: 1.3 darśenti kāya vividhān 7.7 daśa pāramitā: pūrya 10.31 daśabalaguṇakāmā bodhicaryānuraktā 10.29 daśamī saṃkramantānāṃ 10.16 dānacari carante sarva hitvā nimittaṃ 6.7 dānaśīlacaraṇaṃ maharṡiṇāṃ 3.5 duratikramā dūraṃgamā bahusthānakarmā 7.24 durjñeyā sarvalokena 7.33 du:khāni yāni niraye tatha tiryayonau 2.9 devarāja daśavarti proṇito 10.3 dharmaṃ ca śrutva puna yonipu cintayāti 3.20 dharmā vivikta apratigraha nirvikalpā 6.12 dhātūpraveśa jaga bhāvitakleśadrṡṭī 9.21 dhyānanayapraviṡṭā jīrṇakleśā viśuddhā: 6.8 narapuri marupuri bhujagapativiṡaye 9.8 niyatāṃśca dharmaniyatāṃ pravicārayanti 9.17 niṡkramanta jagahetu nāyako 10.9 pañcā bhayā apagatā: sahabhūmilābho 1.8 parabhogabhidyavigatā vidu maitracittā 2.8 paramārthasatyamapi saṃvrtilakṡaṇaṃ ca 5.17 parikarmitā trtīyabhūmiprabhaṃkarāya 4.7 paripākasattvapariśodhanabuddhakṡetraṃ 1.13 paripācanāya jagato vidu śilpasthānān 5.25 paripācayanti sattvān 7.9 paripūrṇamārgacaraṇā vidu pañcamāyāṃ 6.11 pariṡadviprasanneyaṃ 7.12 parṡaddhi viprasannā tu 2.4 pāpakṡayātkuśaladharmavivardhitā ca 4.11 puṡpamālyarucirā dhvajapatākā 8.2 pūrṇā sahasra daśa śūnyataye samādhī 6.27 pūrvādhiṡṭhānasugatā puna codayanti 8.18 pūrvāpare vidu nirīkṡitu saṃskrtasya 5.20 pracalitaśubhakāryā dhīravīryotsahā ye 10.24 prajñādhipatya krpapūrvamupāyayuktaṃ 1.4 prajñā śrutāttu iti cintayi bodhisattvo 3.14 pratyekabuddhāya tu yaśca pūjāṃ 11.2 prabhāṃ sa prāpnoti śubhāmanantāṃ 11.9 pramuditasumatīnāṃ dānadharmāratānāṃ 10.21 @146 pravyāharanti madhuraṃ 7.4 praśānta parṡadaṃ jñātvā 8.12 prasannaṃ parṡadaṃ jñātvā 10.15 prahlādayanti jagadāśaya candraābhā 6.29 pretatiryanarakā manuja devā: 8.7 buddhā bhaveyuryadi sarvasattvā 11.5 bodhicittaṃ yadāsādya 10.32 bodhisattvanayutā acintiyā 10.2 bodhisattvasahasrāṇi 9.3 bhāventi tān janayatāṃ samavekṡya buddhiṃ 4.12 bhūtatattva vitathāmananyathā 3.3 bhūmīcalaṃ ca grahajyotiṡacandrasūryau 5.27 bhūya: prabhāṡa naradevahitā 4.5 bhūyu bhūyu naradevapūjitāṃ 3.4 bhūyo upāyabalaprajñavarābhyupetā 7.30 bhūyottariṃ guṇinu vīrya samārabhante 9.30 maṇimuktiratranilayān priyabāndhavāṃśca 3.15 manojñaghoṡamadhuraṃ suravandū 8.3 marukanyā devasaṃghāśca 7.11 maruta śatasahasrā harṡitā antarīkṡe 6.2 marupati vaśavartī sarvadevāgaṇena 6.3 marupati vaśavartī sārdha devāgaṇena 5.2 mahaandhakāratamasāvrta mohachannā: 2.13 maheśvarā devaputrā 9.4 māyakāra yatha vidyaśikṡito 10.10 māyā yathā māyakāro darśeti jagahite 9.12 mohasya pratyayatu saṃbhavate vibandhā 6.21 mohaṃ tu āyatanasaṃskrtadu:kha teṡāṃ 6.19 yatra sattva hīnacitta dīna mānaniratā 9.10 yathaāśayaṃ jagata kāyavibhaktitaṃ ca 8.27 yatha sārthavāha mahasārthahitāya yukto 1.20 yatha svabhāvu sugatāna gocarā 10.12 yathāvādinastathakriyā: sthitasatyavākyā: 1.11 yada aṡṭamīmupagatā: puna: jñānabhūmiṃ 7.25 yadi kaścidenamupagamya vadeyya evaṃ 3.17 yaścaiva saddharmavilopakāle 11.6 yasyepsitaṃ pūjayituṃ jinendrān 11.7 yā eva bhāvana sa śūnyata paṇḍitānāṃ 6.25 yāva jina triyadhvā pūjanārthāya pūjaṃ 10.20 yāvatakā jagadiha praviśanti sattvā: 9.31 yāvattareṇa pravararṡiṇa jñānalābha 3.19 ye cābalā jinasutāna daśa akṡobhyā 8.30 ye tu jñāna sugatāna arthike 10.13 ye tusattva hitamaitramānasā 9.11 ye te jñānanicitā varamārga prāptā 7.19 ye laukikā vividhaśilpakriyāprayogā 7.27 yai: punaranubaddhā: sarvadharmeva teṡāṃ 6.6 ratnāmayā grahavimāna vahanti vātā 5.29 rāgarajadoṡamohai: 7.10 rājā hyayaṃ sarvasubhāṡitānāṃ 11.8 lokapravrtti kriyakarma bhavopapattiṃ 4.9 varakāvyanāṭakamatiṃ vividhapraharṡān 5.26 vaśavarti devapatirāttamanā: 4.3 vaśitā daśo vimalajñānavicāraprāptā 8.29 vālakoṭi sugatā: śatasahasrā 8.5 vicinanti pratyayakrtiṃ paramārthaśūnyāṃ 6.14 vimalasvasamacittā jñānavijñānavijñā 10.26 vimukticandra abravīt 6.10 vimukticandra uvāca 3.6 vimukticandra: punarvīro 4.6 vīryopapeta śatakoṭi nararṡabhāṇāṃ 4.22 vaiśāradaṃ api ca dharma ahārya śāstu: 4.13 vyohārate trisahasramahalokadhātuṃ 9.29 vratatapatapitānāṃ kṡāntipāraṃgatānāṃ 10.19 śamadamaniratānāṃ śāntadāntāśayānāṃ 19.17 śira hastapāda nayana svakamātmamāṃsaṃ 3.16 śūnya prakrtiśāntā sarvadharmānimittā: 6.5 śūnya śānta gatadharmalakṡaṇā 10.11 śūnyānimittapraṇidhīkrpamaitrayuktā 7.14 śodhenti kṡetra khasamāśaya nirvikalpā 7.16 śodhyanti sattvaśata dharmamukhān viśanti 1.23 śrutadharmacittakuśalā aniketacittā: 1.10 śrutvaitaduttamaṃ sthānaṃ 2.1 satkāyadrṡṭivigatāśca dviṡaṡṭi drṡṭī 4.14 satyepu’jñānu paramārthatu sā avidyā 6.15 sattvakāyi sugatā vividhakṡetrā 8.9 sattvā drṡṭā ye mayā buddhadrṡṭayā 11.1 @147 sattvān bodhau pratiṡṭhāpya 10.40 sattvāṃśca kṡetratathakarmavipākakāyān 8.28 sada eṡa dharmata sthitā tathatāvikalpā 8.20 samyak kṡāntivrataṃ dhrtvā 10.38 samyag jñānaṃ samāsādya 10.65 samyag dhyānaṃ samādhāya 10.45 samyakprajñāṃ samādhāya 10.49 samyagbalasamutsāhai: 10,61 samyagvīryaṃ samādhāya 10.41 samyakśīlaṃ samādhāya 10.35 sarvakṡetraviṡaye dhutarajasāṃ 8.8 sarvajñabuddhabalaśodhanavīryasthānā: 1.2 sarvān bodhau pratiṡṭhāpya 10.34,37 sarvi darśi vrṡabhī dvipādaśreṡṭho 8.4 sarve’pi pratyekajinā yadi syu: 11.3 sarveṡu mārgakuśalasya ya eṡa dānaṃ 7.20 sa supāyavidhānena 10.53 sahajāticittaratanaṃ sugatātmajānāṃ 1.5 sahaprāptu arciṡmati bhūmi mahānubhāva: 4.8 saṃkampitā lavaṇatoyadharā 4.2 saṃkṡepa eṡa nirdiṡṭo 8.34 saṃghī bhavāṅgatu tathāpi ca karmasthānaṃ 6.23 saṃbhārapuṇyupacayā tatha jñānaśreṡṭhaṃ 5.16 saṃrambhahiṃsavigataśca akrodhanaśca 1.7 sādhu varatīkṡṇacittā 7.2 sādhu sādhu girisārasākayā 3.2 sādhu sādhu mahāprājña 2.3 sābhogacittavigatā: sthitajñānakarma 8.23 sucireṇa āśayu prapūrṇa mune: 5.4 sucireṇa saṃgamu mahāmuninā 5.6 sucireṇa sāgarajalā: kṡubhitā: 5.5 supraṇidhau svayaṃ sthitvā 10.59 supraṇihitacittena 10.57 sumanī sucaraṇaśreṡṭa: 7.6 susamavahitacittā dhvastamohāndhakārā 10.25 sustrigdhacitta bhavatī vidu apramatto 4.16 sūkṡmasaṃjña bhavati vipulakṡetre 8.10 sūryaṃ śaśiṃ ca vahni māruta antarīkṡe 8.26 so eva satyaabhinirhrta tattvabuddhi: 5.19 so eṡu dharmu samupetu hitānukampī 4.10 so yānimāni sugatena vivarṇitāni 4.15 skandhālayā uragadhātu kudrṡtiśalyā: 5.22 smrti cāpa indriya iṡu anivartitāśca 5.12 svayaṃ jñāne pratiṡṭhitvā 10.37 svayaṃ dhyānavrate sthitvā 10.47 svayaṃ prajñāvrate sthitvā 10.51 svayaṃ bale pratiṡṭhitvā 10.63 svayaṃ vīryavrate sthitvā 10.43 hanto vihrṡṭipatitā imi bālabuddhī 2.12 hitārthajñānakuśalāstastatha dharmatāyāṃ 9.27 hayapatrāpyavastravidunāṃ śuciśīlagandho 5.13